Select Your Language

Notifications

webdunia
webdunia
webdunia
webdunia

गणेशद्वादशनामस्तोत्रम्

गणेशद्वादशनामस्तोत्रम्
।। श्रीगणेशाय नम:।। 
।।शुक्लांम्बरधरं देवं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशांतये ।।1।।

अभीप्सितार्थसिद्ध्यर्थं पूजेतो य: सुरासुरै: ।
सर्वविघ्नहरस्तस्मै गणाधिपतये नम: ।।2।।

गणानामधिपश्चण्डो गजवक्त्रस्त्रिलोचन: ।
प्रसन्न भव मे नित्यं वरदातर्विनायक ।।3।।

सुमुखश्चैकदन्तश्च कपिलो गजकर्णक:
लम्बोदरश्च विकटो विघ्ननाशो विनायक: ।।4 ।।

धूम्रकेतुर्गणाध्यक्षो भालचंद्रो गजानन:।
द्वादशैतानि नामानि गणेशस्य य: पठेत् ।।5।।

विद्यार्थी लभते विद्यां धनार्थी विपुलं धनम् ।
इष्टकामं तु कामार्थी धर्मार्थी मोक्षमक्षयम् ।।6।।

विद्यारभ्मे विवाहे च प्रवेशे निर्गमे तथा
संग्रामे संकटेश्चैव विघ्नस्तस्य न जायते ।।7।।

Share this Story:

Follow Webdunia marathi