Select Your Language

Notifications

webdunia
webdunia
webdunia
webdunia

देवी भागवत पुराणातील मंगलचंडिका स्तोत्र

देवी भागवत पुराणातील मंगलचंडिका स्तोत्र
रक्ष रक्ष जगन्माता देवी मंगल चंडिके। हारिके विपदां राशी हर्ष मंगल-कारिके ।। हर्ष मंगल दक्षे च हर्ष मंगलदायिके। शुभ मंगल दक्षे च शुभे मंगल चंडिके।। मंगल मंगल दक्षे च सर्व मंगल मांगल्ये। सदा मंगलदे देवि सर्वेषां मंगलाल्ये।। पूज्ये मंगलवारे च मंगलाभिष्ट देवते। पूज्ये मंगल भूपस्य मनुवंशस्य संतती।। मंलाधिष्ठिता देवि मंगलानां च मंगले। संसार मंगलधारे मोक्ष मंगलदायिनी।। सारे च मंगलधारे पारे च सर्व कर्मणां। प्रति मंगलवारे च पूज्य मंगल सुखप्रदे।।
 
।। इति श्री मंगल चण्डिका स्तोत्रं संपूर्णम्।।

Share this Story:

Follow Webdunia marathi

पुढील लेख

श्री अन्नपूर्णा स्तोत्र