Select Your Language

Notifications

webdunia
webdunia
webdunia
webdunia

श्रीस्वामी समर्थ अष्टोत्तरशत नामावली ॥

swami samarth
, सोमवार, 18 एप्रिल 2022 (13:44 IST)
अथ श्रीस्वामी समर्थ अष्टोत्तरशत नामावली ॥
ॐ दिगम्बराय नमः ।
ॐ वैराग्याम्बराय नमः ।
ॐ ज्ञानाम्बराय नमः ।
ॐ स्वानन्दाम्बराय नमः ।
ॐ अतिदिव्यतेजाम्बराय नमः ।
ॐ काव्यशक्तिप्रदायिने नमः ।
ॐ अमृतमन्त्रदायिने नमः ।
ॐ दिव्यज्ञानदत्ताय नमः ।
ॐ दिव्यचक्षुदायिने नमः ।
ॐ चित्ताकर्षणाय नमः । १०
 
 
 
ॐ चित्तप्रशान्ताय नमः ।
ॐ दिव्यानुसन्धानप्रदायिने नमः ।
ॐ सद्गुणविवर्धनाय नमः ।
ॐ अष्टसिद्धिदायकाय नमः ।
ॐ भक्तिवैराग्यदत्ताय नमः ।
ॐ भुक्तिमुक्तिशक्तिप्रदायिने नमः ।
ॐ आत्मविज्ञानप्रेरकाय नमः ।
ॐ अमृतानन्ददत्ताय नमः ।
ॐ गर्वदहनाय नमः ।
ॐ षड्रिपुहरिताय नमः । २०
ॐ भक्तसंरक्षकाय नमः ।
ॐ अनन्तकोटिब्रह्माण्डप्रमुखाय नमः ।
ॐ चैतन्यतेजसे नमः ।
ॐ श्रीसमर्थयतये नमः ।
ॐ आजानुबाहवे नमः ।
ॐ आदिगुरवे नमः ।
ॐ श्रीपादश्रीवल्लभाय नमः ।
ॐ नृसिंहभानुसरस्वत्यै नमः ।
ॐ अवधूतदत्तात्रेयाय नमः ।
ॐ चञ्चलेश्‍वराय नमः । ३०
 
 
 
ॐ कुरवपुरवासिने नमः ।
ॐ गन्धर्वपुरवासिने नमः ।
ॐ गिरनारवासिने नमः ।
ॐ श्रीशैल्यनिवासिने नमः ।
ॐ ओङ्कारवासिने नमः ।
ॐ आत्मसूर्याय नमः ।
ॐ प्रखरतेजःप्रवर्तिने नमः ।
ॐ अमोघतेजानन्दाय नमः ।
ॐ दैदीप्यतेजोधराय नमः ।
ॐ परमसिद्धयोगेश्‍वराय नमः । ४०
ॐ कृष्णानन्द-अतिप्रियाय नमः ।
ॐ योगिराजराजेश्‍वराय नमः ।
ॐ अकारणकारुण्यमूर्तये नमः ।
ॐ चिरञ्जीवचैतन्याय नमः ।
ॐ स्वानन्दकन्दस्वामिने नमः ।
ॐ स्मर्तृगामिने नमः ।
ॐ नित्यचिदानन्दाय नमः ।
ॐ भक्तचिन्तामणीश्‍वराय नमः ।
ॐ अचिन्त्यनिरञ्जनाय नमः ।
ॐ दयानिधये नमः । ५०
 
 
 
ॐ भक्तहृदयनरेशाय नमः ।
ॐ शरणागतकवचाय नमः ।
ॐ वेदस्फूर्तिदायिने नमः ।
ॐ महामन्त्रराजाय नमः ।
ॐ अनाहतनादप्रदानाय नमः ।
ॐ सुकोमलपादाम्बुजाय नमः ।
ॐ चित्‍शक्त्यात्मने नमः । चिच्छ
ॐ अतिस्थिराय नमः ।
ॐ माध्याह्नभिक्षाप्रियाय नमः ।
ॐ प्रेमभिक्षाङ्किताय नमः । ६०
ॐ योगक्षेमवाहिने नमः ।
ॐ भक्तकल्पवृक्षाय नमः ।
ॐ अनन्तशक्तिसूत्रधाराय नमः ।
ॐ परब्रह्माय नमः ।
ॐ अतितृप्तपरमतृप्ताय नमः ।
ॐ स्वावलम्बनसूत्रदात्रे नमः ।
ॐ बाल्यभावप्रियाय नमः ।
ॐ भक्तिनिधानाय नमः ।
ॐ असमर्थसामर्थ्यदायिने नमः ।
ॐ योगसिद्धिदायकाय नमः । ७०
ॐ औदुम्बरप्रियाय नमः ।
ॐ वज्रसुकोमलतनुधारकाय नमः ।
ॐ त्रिमूर्तिध्वजधारकाय नमः ।
ॐ चिदाकाशव्याप्ताय नमः ।
ॐ केशरचन्दनकस्तूरीसुगन्धप्रियाय नमः ।
ॐ साधकसञ्जीवन्यै नमः ।
ॐ कुण्डलिनीस्फूर्तिदात्रे नमः ।
ॐ अलक्ष्यरक्षकाय नमः ।
ॐ आनन्दवर्धनाय नमः ।
ॐ सुखनिधानाय नमः । ८०
ॐ उपमातीते नमः ।
ॐ भक्तिसङ्गीतप्रियाय नमः ।
ॐ अकारणसिद्धिकृपाकारकाय नमः ।
ॐ भवभयभञ्जनाय नमः ।
ॐ स्मितहास्यानन्दाय नमः ।
ॐ सङ्कल्पसिद्धाय नमः ।
ॐ सङ्कल्पसिद्धिदात्रे नमः ।
ॐ सर्वबन्धमोक्षदायकाय नमः ।
ॐ ज्ञानातीतज्ञानभास्कराय नमः ।
ॐ श्रीकीर्तिनाममन्त्राभ्यां नमः । ९०
ॐ अभयवरदायिने नमः ।
ॐ गुरुलीलामृतधाराय नमः ।
ॐ गुरुलीलामृतधारकाय नमः ।
ॐ वज्रसुकोमलहृदयधारिणे नमः ।
ॐ सविकल्पातीतनिर्विकल्पसमाधिभ्यां नमः ।
ॐ निर्विकल्पातीतसहजसमाधिभ्यां नमः ।
ॐ त्रिकालातीतत्रिकालज्ञानिने नमः ।
ॐ भावातीतभावसमाधिभ्यां नमः ।
ॐ ब्रह्मातीत-अणुरेणुव्यापकाय नमः ।
ॐ त्रिगुणातीतसगुणसाकारसुलक्षणाय नमः । १००

Share this Story:

Follow Webdunia marathi

पुढील लेख

Angarki Sankashti Chaturthi 2022 अंगारकी चतुर्थी शुभ मुहूर्त व महत्त्व