Select Your Language

Notifications

webdunia
webdunia
webdunia
webdunia

Sri Ganapati Atharvashirsha Lyrics in English गणपति अथर्वशीर्ष

Sri Ganapati Atharvashirsha Lyrics in English गणपति अथर्वशीर्ष
, बुधवार, 22 फेब्रुवारी 2023 (08:48 IST)
Sri Ganapati Atharvashirsha Lyrics
 
॥ shaanti paat’ha ॥
om bhadram karnebhih’ shri’nuyaama devaa ।
bhadram pashyemaakshabhiryajatraah’ ॥
sthirairangaistusht’uvaamsastanoobhih’ ।
vyashema devahitam yadaayuh’ ॥
om svasti na indro vri’ddhashravaah’ ।
svasti nah’ pooshaa vishvavedaah’ ॥
svastinastaarkshyo arisht’anemih’ ।
svasti no bri’haspatirdadhaatu ॥
om tanmaamavatu
tad vaktaaramavatu
avatu maam
avatu vaktaaram
om shaantih’ । shaantih’ ॥ shaantih’॥।
॥ upanishat ॥
 
harih’ om namaste ganapataye ॥
tvameva pratyaksham tattvamasi ॥ tvameva kevalam kartaa’si ॥
tvameva kevalam dhartaa’si ॥ tvameva kevalam hartaa’si ॥
tvameva sarvam khalvidam brahmaasi ॥
tvam saakshaadaatmaa’si nityam ॥ 1 ॥
 
॥ svaroopa tattva ॥
ri’tam vachmi (vadishyaami) ॥ satyam vachmi (vadishyaami) ॥ 2 ॥
 
ava tvam maam ॥ ava vaktaaram ॥ ava shrotaaram ॥
ava daataaram ॥ ava dhaataaram ॥
avaanoochaanamava shishyam ॥
ava pashchaattaat ॥ ava purastaat ॥
avottaraattaat ॥ ava dakshinaattaat ॥
ava chordhvaattaat ॥ avaadharaattaat ॥
sarvato maam paahi paahi samantaat ॥ 3 ॥
 
tvam vaangmayastvam chinmayah’ ॥
tvamaanandamayastvam brahmamayah’ ॥
tvam sachchidaanandaadviteeyo’si ॥
tvam pratyaksham brahmaasi ॥
tvam jnyaanamayo vijnyaanamayo’si ॥ 4 ॥
 
sarvam jagadidam tvatto jaayate ॥
sarvam jagadidam tvattastisht’hati ॥
sarvam jagadidam tvayi layameshyati ॥
sarvam jagadidam tvayi pratyeti ॥
tvam chatvaari vaakpadaani ॥ 5 ॥
 
tvam gunatrayaateetah’ tvamavasthaatrayaateetah’ ॥
tvam dehatrayaateetah’ ॥ tvam kaalatrayaateetah’ ॥
tvam moolaadhaarasthito’si nityam ॥
tvam shaktitrayaatmakah’ ॥
tvaam yogino dhyaayanti nityam ॥
tvam brahmaa tvam vishnustvam rudrastvam
indrastvam agnistvam vaayustvam sooryastvam chandramaastvam
brahmabhoorbhuvah’svarom ॥ 6 ॥
 
॥ ganesha mantra ॥
ganaadim poorvamuchchaarya varnaadim tadanantaram ॥
anusvaarah’ paratarah’ ॥ ardhendulasitam ॥ taarena ri’ddham ॥
etattava manusvaroopam ॥ gakaarah’ poorvaroopam ॥
akaaro madhyamaroopam ॥ anusvaarashchaantyaroopam ॥
binduruttararoopam ॥ naadah’ sandhaanam ॥
samhitaasandhih’ ॥ saishaa ganeshavidyaa ॥
ganakari’shih’ ॥ nichri’dgaayatreechchhandah’ ॥
ganapatirdevataa ॥ om gam ganapataye namah’ ॥ 7 ॥
 
॥ ganesha gaayatree ॥
ekadantaaya vidmahe । vakratund’aaya dheemahi ॥
tanno dantih’ prachodayaat ॥ 8॥
 
॥ ganesha roopa ॥
ekadantam chaturhastam paashamankushadhaarinam ॥
radam cha varadam hastairbibhraanam mooshakadhvajam ॥
raktam lambodaram shoorpakarnakam raktavaasasam ॥
raktagandhaanuliptaangam raktapushpaih’ supoojitam ॥
bhaktaanukampinam devam jagatkaaranamachyutam ॥
aavirbhootam cha sri’sht’yaadau prakri’teh’ purushaatparam ॥
evam dhyaayati yo nityam sa yogee yoginaam varah’ ॥ 9 ॥
 
॥ asht’a naama ganapati ॥
namo vraatapataye । namo ganapataye । namah’ pramathapataye ।
namaste’stu lambodaraayaikadantaaya ।
vighnanaashine shivasutaaya । shreevaradamoortaye namo namah’ ॥ 10 ॥
 
॥ phalashruti ॥
etadatharvasheersham yo’dheete ॥ sa brahmabhooyaaya kalpate ॥
sa sarvatah’ sukhamedhate ॥ sa sarva vighnairnabaadhyate ॥
sa panchamahaapaapaatpramuchyate ॥
saayamadheeyaano divasakri’tam paapam naashayati ॥
praataradheeyaano raatrikri’tam paapam naashayati ॥
 
saayampraatah’ prayunjaano apaapo bhavati ॥
sarvatraadheeyaano’pavighno bhavati ॥
dharmaarthakaamamoksham cha vindati ॥
idamatharvasheershamashishyaaya na deyam ॥
yo yadi mohaaddaasyati sa paapeeyaan bhavati
sahasraavartanaat yam yam kaamamadheete
tam tamanena saadhayet ॥ 11 ॥
 
anena ganapatimabhishinchati sa vaagmee bhavati ॥
chaturthyaamanashnan japati sa vidyaavaan bhavati ।
sa yashovaan bhavati ॥
ityatharvanavaakyam ॥ brahmaadyaavaranam vidyaat
na bibheti kadaachaneti ॥ 12 ॥
 
yo doorvaankurairyajati sa vaishravanopamo bhavati ॥
yo laajairyajati sa yashovaan bhavati ॥
sa medhaavaan bhavati ॥
yo modakasahasrena yajati
sa vaanchhitaphalamavaapnoti ॥
yah’ saajyasamidbhiryajati
sa sarvam labhate sa sarvam labhate ॥ 13 ॥
 
asht’au braahmanaan samyaggraahayitvaa
sooryavarchasvee bhavati ॥
sooryagrahe mahaanadyaam pratimaasamnidhau
vaa japtvaa siddhamantro bhavati ॥
mahaavighnaatpramuchyate ॥ mahaadoshaatpramuchyate ॥
mahaapaapaat pramuchyate ॥
sa sarvavidbhavati sa sarvavidbhavati ॥
ya evam veda ityupanishat ॥ 14 ॥
 
॥ shaanti mantra ॥
om sahanaavavatu ॥ sahanaubhunaktu ॥
saha veeryam karavaavahai ॥
tejasvinaavadheetamastu maa vidvishaavahai ॥
om bhadram karnebhih’ shri’nuyaama devaa ।
bhadram pashyemaakshabhiryajatraah’ ॥
sthirairangaistusht’uvaamsastanoobhih’ ।
vyashema devahitam yadaayuh’ ॥
om svasti na indro vri’ddhashravaah’ ।
svasti nah’ pooshaa vishvavedaah’ ॥
svastinastaarkshyo arisht’anemih’ ।
svasti no bri’haspatirdadhaatu ॥
om shaantih’ । shaantih’ ॥ shaantih’ ॥।
॥ iti shreeganapatyatharvasheersham samaaptam ॥

Share this Story:

Follow Webdunia marathi

पुढील लेख

रांजणगावाचा महागणपती