Select Your Language

Notifications

webdunia
webdunia
webdunia
webdunia

मंगलाष्टके

मंगलाष्टके
, शुक्रवार, 4 ऑगस्ट 2023 (15:36 IST)
स्वस्ति श्रीगणनायकं गजमुखं मोरेश्वरं सिद्धदम् । 
बल्लाळं मुरुडं विनायकमहं चिंतामणि थेवरम् । 
लेण्यांद्रि गिरिजात्मजं सुवरदं विघ्नेश्वरं ओझरम् । 
ग्रामे रांजणनामके गणपति: कुर्यात् सदा मंगलम् ।।1।।।
 
जेतुं यरिस्त्रपुरं हरेणहरिणा व्याजाद्बलिं बघ्नता । 
स्रष्टुं वारिणवोद्भवेद भवुनं शेषेण धर्तुं धराम् । 
पार्वत्या महिषासुरप्रमथने सिद्धदिभिर्युक्तये। 
न्यात: पश्चशरेण विश्वजितये पायात् स नागानन: ।।2।।
 
लक्ष्मी: कौस्तुभ पारिजातक सुरा धन्वंतरिश्चंद्रमा: ।
गाव: कामदुधाः सुरेश्वर गजो, रंभादिदेवांगनाः ।।
अश्वः सप्त मुखोविषम हरिधनुं, शंखोमृतम चांबुधे ।
रत्नानीह चतुर्दश प्रतिदीनम, कुर्वंतु वोमंगलम ।। 3 ।।
 
गंगा सिंधु सरस्वती च यमुना, गोदावरी नर्मदा ।
कावेरी शरयू महेंद्रतनया शर्मण्वती वेदिका ।।
क्षिप्रा वेत्रवती महासुर नदी, ख्याता गया गंडकी ।
पूर्णा पूर्ण जलैः समुद्र सरिता, कुर्यातसदा मंगलम ।। 4 ।।
 
कस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभं
नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणम् ।
सर्वाङ्गे हरिचन्दनं सुललितं कण्ठे च मुक्तावलिं
गोपस्त्री परिवेष्टितो विजयते गोपाल चूडामणिः ॥।।5।।।
 
नत्वा त्वां कुलदेवतां च कमलां विघ्नेश्वरं शारदाम् ।
वक्ष्ये कृष्णविवाहकौतुकमिदं चेतोहरं शृण्वताम् ।।
स्वस्यैवान्वगुणानुवर्णनपरिश्रांतस्य विश्रांतये । 
नित्यं स्वोदरपूर्तये कुहकवत् कुर्यात् सदा मंगलम् ।।6।।
 
एता: श्रीकुलदेवता मुनिवरा एते विसष्ठादयो ।
नेतार: खलु राष्ट्रकार्यकुशल एतं स्वधर्मोत्सुका: ।
एषाधन्यतमा सुपुत्रजननी वन्द्यार्यभू: पावनीम् ।
काली श्रीश्च सरस्वती च सततं कुर्वतुं वां मंगलम् ।।7।।
 
शास्त्रीं आश्रम चार जे कथियले त्यांमाजि जो उत्तम ।
देतो स्वार्थपरार्थ जोडुनि नरा ऐसा गृहास्थाश्रम ।
झाली बद्ध तया विवाहविधीने स्वीकारुनी सौख्यदा ।।
मांगल्यप्रद सावाधन रव त्यां कुर्यात सदा मंगलम् ।।8।।
 
स्वस्ति । तदेवलग्नं सुदिनं तदेव तराबलं चंद्रबलं तदेव ।
विद्याबलं दैवबलं तदैव ।
लक्ष्मीपतेस्ते$ङ्गघृयुगंस्मरामि ।।9।।

Share this Story:

Follow Webdunia marathi

पुढील लेख

Solah Somwar fastसोळा सोमवार व्रत सुरू करण्यापूर्वी जाणून घ्या या संबंधित महत्त्वाच्या गोष्टी