Select Your Language

Notifications

webdunia
webdunia
webdunia
webdunia

नवदुर्गा प्राणप्रतिष्ठा मंत्रांसहित संपूर्ण पूजा विधी

नवदुर्गा प्राणप्रतिष्ठा मंत्रांसहित संपूर्ण पूजा विधी
, मंगळवार, 5 ऑक्टोबर 2021 (13:43 IST)
नवदुर्गा देवता नावाप्रमाणे श्री दुर्गा देवीच्या नऊ नावांनी संबोधिली जाते. नवदुर्गा स्थापना करताना कलशावरील ताम्हणात नऊ सुपार्‍या पूर्वेकडून क्रमाने एकेक ठेवून त्यावर कुंकुमाक्षता वाहाव्या आणि मंत्र म्हणावे -
 
जगत्पूज्ये जगद्‌वंद्ये सर्वशक्तिस्वरुपिणीं । पूजां गृहाण कामारिजगन्मातर्नमोऽस्तु ते ॥
शैल्यपुत्र्यै नमः । शैलपुत्रीं आवाहयामि-स्थापयामि ॥१॥
त्रिपुरां त्रिगुणाधारां मार्गज्ञान स्वरुपिणीं । त्रैलोक्यवंदितां देवीं त्रिमूर्ति पूजयाम्यहम्॥
ब्रह्मचारिण्यै नमः । ब्रम्हचारिणीं आवाहयामि-स्थापयामि ॥२॥
कालिकां तु कालातीतां कल्याणह्रदयां शिवां । कल्याणजननी नित्यं कल्याणी पूजयाम्यहम्॥
चंद्रघंटायै नमः । चंद्रघंटा आवाहयामिस्थापयामि ॥३॥
आणिमादिगुणोदारा मकराचारचक्षुषां । अनंतशक्तिभेदां तां कामाक्षीं पूजयाम्यहम्॥
कूष्मांडायै नमः । कूष्मांडा आवाहयामि-स्थापयामि ॥४॥
चंडवीरां चंडमायां चंडमुंड प्रभंजनम्। तां नमामि च देवेशीं चंडिकां पूजयाम्यहम्॥
स्कंदमात्रौ नमः । स्कंदमातरं आवाहयामि-स्थापयामि ॥५॥
सुखानंदकरां शांता सर्वदेवनमस्कृतां । सर्वभूतात्मिकां देवीं शांभवीं पूजयाम्यहम्॥
कात्यायन्यै नमः । कात्यायनीम् आवाहयामि-स्थापयामि ॥६॥
चंडवीरा चंडमाया चंडमुंडप्रभंजिनीम्। तां नमामि च देवेशीं गायत्री पूजयाम्यहम्‌॥
कालरात्र्यै नमः । कालरात्रि आवाहयामि-स्थापयामि) ॥७॥
सुंदरी स्वर्णवर्णांगी सुखसौभाग्यदायिनीम् । संतोषजननी देवीं सुभद्रां पूजयाम्यहम्॥
महागौर्यै नमः। महागौरी आवाहयामि-स्थापयामि ॥८॥
दुर्गमे दुस्तरे कार्ये भवदुर्गविनाशिनीम्। पूजयामि सदा भक्त्या दुर्गा दुर्गर्तिहारिणीम्॥
सिध्दिदात्र्यै नमः। सिध्दिदायै नमः। सिध्दिदां आवाहयामि-स्थापयामि ॥९॥
 
प्राणप्रतिष्ठा -
देवता स्थापन झाल्यावर या प्रतीकात देवतासंचार व्हावा यासाठी दृष्टी समोरील घटाकडे स्थिर ठेवून म्हणावे-
 
रक्तांभोधिस्थपोतोल्लसदरुणसरोजाधिरुढा कराब्जैः । पाशं कोदंडामिक्षूद्भवमथ गुणमप्यंकुशं पंचबाणान्॥
बिभ्रणां सृक्लपालं त्रिनयनलसिता पीनवक्षोरुहाढया । देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः ॥
 
नंतर ॐ हे अक्षर पंधरा वेळा उच्चारावे. हे उच्चारण करताना उजवा हात छातीकडे व दृष्टी समोरच्या घटाकडे असावी. नंतर नैवेद्य दाखवावा.
 
ध्यान - 
देवता स्थापना झाल्यावर देवीचे ध्यान करावे. 'अथ ध्यानम्' असे म्हणून ध्यानमंत्र उच्चारण करावा.
 
विद्युद्दामसमप्रभां मृगपतिस्कंधस्थितः भीषणाम्। कन्याभि करवालखेटविलसध्दस्ताभिरासेविताम्॥
हस्तैश्चक्रदरालिखेट विशिखांश्चामं गुणं तर्जनीम्। बिभ्राणामनलात्मिका शशिधरां दुर्गा त्रिनेत्रां भजे ॥१॥
श्रीमहाकाली-महालक्ष्मी-महासरस्वती-नवदुर्गा देवताभ्यो नमः।ध्यायामि ।
 
आवाहन -
आवाहन करताना म्हणावे -
 
ॐ हिरण्य्वर्णां हरिणी सुवर्ण्रजतस्त्राजां । चंद्रा हिरण्यर्यी लक्ष्मी जातवेदो म आवाह ।
तप्तकांचनसंकाशं मुक्ताभरणभूषिताम्‌ । रत्नसिंहासनासीनां वन्दे देवीं महेश्वरीम्‌ ॥
श्रीमहाकाली - महालक्ष्मी - महासरस्वती - नवदुर्गा देवताभ्यो नम: । आवाहनं समर्पयामी ।
वन्दे देवीं महेश्वरीम्‌ ॥ श्रीमहाकाली-महालक्ष्मी-महासरस्वती - नवदुर्गा देवताभ्यो नम: ।
आवाहनं समर्पयामि ॥
 
आसन -
देवतांना आसन देताना म्हणावे-
 
ॐ तांमाआवहजातवेदो लक्ष्मीमलींपगामिनीं । यस्या हिरण्यं विदेयं गामश्चं पुरुषानहम्‍ ।
खडगशूल गदाहस्तामभयं दधतीं करै । गजारुढां महादेवीं सर्वेश्चयं प्रदायिनीम्‌ ॥
श्रीमहाकाली - महालक्ष्मी-महासरस्वती - नवदुर्गा देवताभ्यो नम: । आसनं समर्पयामि किंवा आसनार्थे अक्षतां समर्पयामि ॥
अक्षता वाहाव्या
 
पाद्य -
ॐ अश्वपूर्वा रथमध्यां हस्तिनादप्र्बोधिनीम्‌ । श्रियं देवीमुपव्हये श्रीर्मादेवीर्जुषतां ॥
विद्याधरीं महादेवी पद्‍माभां लोकनायकाम् । सर्वेश्वर्य्प्रदां देवी महालक्ष्मी प्रपूजये ॥
श्रीमहाकाली- महालक्ष्मी -महासरस्वती - नवदुर्गा देवताभ्यो नम: । पाद्यं समर्पयामि
देवतांना पाय धुण्यासाठी पळीभर पाणी द्यावे.
 
अर्ध्य -
गंध, अक्षता, पुष्पमिश्रित पळीभर पाणी हात धुण्यासाठी द्यावे आणि म्हणावे -
ॐ कांसोस्मितां हिरण्यप्राकारामार्द्रा ज्वलंती तृप्तां तर्पयन्तीम् । पद्‍स्थितां पद्‍वर्णा तामिहोपव्हये श्रियम ॥
दधिदूर्वाक्षतायुक्तं गंगातोय समन्वितं । अर्ध्य गृहाण भो देवि मया भक्त्या निवेदितम्‌ ॥
श्रीमहाकाली - महालक्ष्मी- महासरस्वती - नवदुर्गा देवताभ्यो नम: । अर्ध्य समर्पयामि ॥
 
आचमन -
चूळ भरण्यासाठी शुध्द पाणी पळीने देताना म्हणावे
 
ॐ चंद्रां प्रभासां यशसाज्वलंती श्रियं लोके देवजुष्टामुदारां । तां पद्‍मिनेमी शरणमहं प्रपद्येऽलक्ष्मीर्मेनश्यतां त्वावृणे ॥
नानारत्नप्रभां देवीं नानागणसमन्वितां । नारायणी महालक्ष्मी वन्दे तां विष्णुवल्लभाम्‍ ॥
श्रीमहाकाली -महालक्ष्मी - महासरस्वती - नवदुर्गा देवताभ्यो नम: । आचमनीयं समर्पयामि ॥
 
स्नान -
स्नानासाठी पळीभर पाणी अर्पण करावे म्हणावे-
ॐ आदित्यवर्णे तपसोधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्व: । तस्यफलानि तपसानुदंत माया तरायाश्च बाह्या अलक्ष्मी: ॥
गंगा - सरस्वती -रेवा - पयोष्णी - नर्मदाजलै । स्नापितोऽसि मया देवी तथाशांति कुरुष्व मे ॥
श्रीमहाकाली -महालक्ष्मी- महासरस्वती - नवदुर्गा - देवताभ्यो नम: । स्नानं समर्पयामि ॥
 
पंचामृतस्नान -
दुध, दही, तूप, साखर, मध हे पाच पदार्थ एकत्र करुन ते पळीने वाहात म्हणावे-
 
पयोदधि घृतं चैव शर्करामधुसंयुतं । पंचामृत समानीतं त्वं गृहाण सुरेश्वरि ॥
श्रीमहाकाली - महालक्ष्मी-महासरस्वती - नवदुर्गा देवताभ्यो नम: पंचामृतस्नानं समर्पयामि ॥
 
गंधोदकस्नान -
सुगंधासाठी पळीभर पाणी घेऊन त्यात गंध घालावे. वाहत म्हणावे -
 
ॐ गंधद्वारां दुराधर्षा नित्यपु०ष्टां करिषिर्णी । ईश्वरी सर्वभूताना तामिहोपव्हये श्रियं ॥
कर्पूरेलासमायुक्तं सुगंधिद्र्व्यसंयुतं । गंधोदकं मयादत्तं स्नानार्थ प्रतिगृह्यताम्‍ ॥
श्रीमहाकाली महालक्ष्मी - महासरस्वती - नवदुर्गा देवताभ्यो नम: । गंधोदकस्नानं समर्पयामि ॥
 
शुध्दोदकस्नान -
शुध्द पाणी पळीने वाहात म्हणावे -
 
ॐ आपोहिष्ठा मयोअभुवस्तानऊर्जेदधातन । महेरणायचक्षसे । योव: शिवतमो रसस्तस्य भाजयते ह न: उशतीरिवमातर: ।
तस्मा अरंगामामवो यस्यक्षयाय जिन्वथ । आपो जनयथाच न: ।
श्रीमहाकाली - महालक्ष्मी - महासरस्वती - नवदुर्गा देवताभ्यो नम: । शुध्दोदकस्नानं समर्पयामि ॥
 
स्नानोत्तर स्वल्पपूजा-
स्वल्पपूजा ही स्नान झाल्यावर करावयाची असते
श्रीमहाकाली - महालक्ष्मी - महासरस्वती - नवदुर्गा देवताभ्यो नम: । आचमनीअयं समर्पयामि ।
ताम्हनात पळीभर पाणी सोडावे. धूप समर्पयामि ।
उदबत्ती ओवाळून घंटा वाजवावी
दीपं समर्पयामि ।
नीरांजन ओवाळून घंटा वाजवावी
नैवेद्यार्थ पंचामृतशेषनैवेद्यं समर्पयामि ॥
शेषं पंचामृतचाच नैवेद्य दाखवावा
ॐ प्राणाय स्वाहा । ॐ अपानाय स्वहा । ॐ व्यानाय स्वाहा । ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा ॥
नमस्कार करावा
 
इथे पूजेचा अर्धा भाग पूर्ण होतो म्हणून तद्‍नुषंगिक प्रार्थना करावी
 
अनेन पूर्वाराधेन श्रीमहाकाली महालक्ष्मी-महासरस्वती - महासरस्वती - नवदुर्गा देवता: प्रीयताम्‍ ।
ॐ तत्सत्‍ ब्रह्मार्पणमस्तु । विष्णवे नमो: । विष्णवे नमो: विष्णवे नमो: ॥
 
महाभिषेकस्नान
नऊ दिवसपर्यत घट हलवायचा नसतो त्यामुळे अभिषेक करताना फुलाने पाणी घटावर शिंपावे आणि श्रीसूक्ताची एक आवृत्ती फलश्रुतीसह म्हणावी.
 
पळीभर पाणी ताम्हनात सोडात म्हणावे -
 
ॐ देवस्यं त्वा सवितु: प्रसवेऽश्विनो बाहुभ्यां पुष्णो हस्ताभ्यामग्रस्तेजसा सूर्यस्य वर्चसेन्द्र्स्येद्रियेणाभि्षिञ्चामि।
बलायश्रियै यशसऽन्नाद्याय ॥ ॐ भूर्भुवस्व: अमृताभिकोऽस्तु।शांति: पुष्टिस्तुष्टिश्र्चास्तु ॥
श्रीमहाकाली- श्रीमहालक्ष्मी - महासरस्वती - नवदुर्गा देवताभ्यो नम: ।
महाअभिषेकस्नानंसमर्पयामि । महाअभिषेकस्नानानंतरेण आचमनीयं समर्पयामि ॥
 
वस्त्र -
दोन कापसाची वस्त्रे समर्पण करावी
ॐ उपैतुमा देवसख: कीर्किश्र्च मणिनासह। प्रादुर्भूतो सुराष्टेऽस्मिन्‍, कीर्तिमृध्दिं ददातु मे ॥
मुक्तामणि गणास्पर्श - स्फुरत्‍ कुंचकमुत्तमं । पीतांबर सोत्तरीयं गृहाण परमेश्वरी ॥
श्रीमहाकाली महालक्ष्मी महासरस्वती-
नवदुर्गा देवताभ्यो नम: । वस्त्रार्थे कार्पासवस्त्रे समर्पयामि ॥
 
उपवस्त्र -
ॐ क्षुत्पिपासामलाज्येष्ठामलक्ष्मीं नाशयाम्यहम्‍ । अभूतिमसमृध्दिंच सर्वान्निर्णुद मे गृहात्‍ ॥
नानासिध्दिप्रदां देवीं नानागुणविवर्धिनीं । त्रधरां देवी सर्वलोकमहेश्वरी ॥
श्रीमहाकाली - महालक्ष्मी- महासरस्वती - नवदुर्गा देवताभ्यो नम: ।
उपवस्त्रार्थे कार्पासवस्त्रे अक्षतान्‍ समर्पयामि ॥
अक्षता वाहाव्या
 
कंचुकी - कंठसूत्र -
कंचुकी म्हणजे चोळी, कंठसूत्रे म्हणजे मंगलसूत्रे अर्पण करणे
ॐ तप्तकांचनसंकाशा महालक्ष्मी वरप्रदाम्‍ । नानाभरणशोभाढयां वंदे त्वां वरदासनाम ।
श्रीमहाकाली-महालक्ष्मी - महासरस्वती - नवदुर्गा देवताभ्यो नम: ।
कंचुकीं समर्पयामि कंचुक्यार्थ अक्षतान समर्पयामि ॥
अक्षता वाहाव्या
ॐ महागुणसमायुक्तं नानामणिसमन्वितम्‍ । कंठसुत्र मयानीतं गृहाण भक्तवत्सले ॥
श्रीमहाकाली - महालक्ष्मी - महासरस्वती - नवदुर्गा देवताभ्यो नम: । कठसुत्रं समर्पयामि ॥
मंगलसूत्र समोरील कलशाला बांधावे.
 
काकणे -
ॐ काचस्यनिर्मितं दिव्यं कंकणच सुरेश्चरि । हस्तालंकारणार्थाय कंकण प्रतिगृह्यताम‍ ॥
श्रीमहाकाली - महालक्ष्मी - महासरस्वती - नवदुर्गा देवताभ्यो नम: । कंकण समर्पयामि ॥
काकणे समर्पण करावी
 
सौभाग्यद्रव्ये -
हळद-कुंकू काजळ- मंगळसूत्र - काकणे हे अलंकार स्त्रियांना अत्यंत प्रिय , भूषणभूत आणि मंगलकारक आहेत. या देवतांनादेखील ते प्रिय आहेत. हे अलंकार अवश्य समर्पण करावे.
 
हळद -
ॐ हरद्रास्वर्णवर्णाभा सर्वसौभाग्यदायिनी । सर्वालंकारमुख्याहि देवि त्वं प्रतिगृह्यताम्‍ ॥
श्रीमहाकाली-महालक्ष्मी-महासरस्वती - नवदुर्गा - देवताभ्यो नम: । हरिंद्रा समर्पयामि
हळद वाहावी
 
कुंकू -
ॐ हरिद्राचूर्णसंयुक्तं कुंकुमं कामदायकम्‍ । वस्त्रालंकारणं सर्वं देवि त्वं प्रतिगृह्यताम्‍ ॥
श्रीमहाकाली-महालक्ष्मी-महासरस्वती- नवदुर्गा देवताभ्यो नम: । कुंकुमं समर्पयामि |
कुंकू वाहावे
 
सिंदूर -
ॐ उदितारुण्संकाशं जपाकुसुमसन्निभम्‍ । सीमंतभूषणर्थाय सिंदूर प्रतिगृह्यताम्‍ ॥
श्रीमहाकाली-महालक्ष्मी-महासरस्वती - नवदुर्गा देवताभ्यो नम: । सिंदूरं समर्पयामि ॥
सिंदूर वाहावा
 
काजळ-
ॐ कज्जलं कामिकं रम्यं कामिनीकामसंभवम्‍ । नेत्रयोर्भूषणार्थाय कज्जलं प्रतिगृह्यताम्‍ ।
श्रीमहाकाली - महालक्ष्मी - महासरस्वती - नवदुर्गा देवताभ्यो नम: । कज्जलं समर्पयामि |
काजळ वाहावे
 
चंदन-
ॐ गंधद्वारां दुराधर्षा नित्य्पुष्टां कहीषिणीम्‍ । ईश्वरी सर्वभूतानां तामिहोपव्हये श्रियम्‌ ॥
चंदनागरुकर्पूर-कुंकुमारोचनैस्तथा । कस्तूर्यादि सुगंधंच सर्वागेषु विलेपये ॥
श्रीमहाकाली - महालक्ष्मी-महासरस्वती- नवदुर्गा देवताभ्यो नम: । विलेपनार्थे चंदनं समर्पयामि
चंदन लावावे.
गंध वाहावे. 
नमस्कार करावा
 
फुले-
फुले, बिल्वपत्रे, दुर्वा, तुलसीपत्रे इत्यादी समर्पण करताना म्हणावे -
ॐ मनसः काममाकूतिं वाचः सत्यमशीमहि । पशूनांरुपमन्यस्य मयिश्रीः श्रयतां यशः ॥
मंदारपारिजातादि पाटली केतकानि च । जाति चंपक पुष्पाणि गृहाणेमानि शोभने ॥
पद्‌म शंखज पुष्पादिशतपत्रे र्विचित्रतां । पुष्पमालां प्रयच्छामि गृहाण त्वं सुरेश्वरि ॥
श्रीमहाकाली-महालक्ष्मी-महासरस्वती-नवदुर्गा देवताभ्यो नमः। यथा कालोद्भव पुष्पाणि समर्पयामि।
बिल्वपत्रं-तुलसीपत्रं दुर्वांकुराणि च सरर्पयामि। पुष्पमालां च समर्पयामि ।
पुष्पहार घटाला (कलशाला) बांधावा.
 
अंगपूजा -
देवीच्या नावांचा व अंगोपांगांचा उच्चार करुन अक्षता वाहाव्यात.
दुर्गायै नमः। पादौ पूजयामि ॥ महाकाल्यै नमः। गुल्फौ पूजयामि ॥
मंगलायै नमः। जानुद्वयं पूजयामि॥ कात्यायन्यै नमः। ऊरु पूजयामि ॥
भद्रकाल्यै नमः। कटिं पूजयामि॥ कमलवासिन्यै नमः । नाभिं पूजयामि
शिवायै नमः। उदरं पूजयामि॥ क्षमायै नमः । ह्रदयं पूजयामि ॥
कौमार्यै नमः। स्तनौ पूजयामि ॥ उमायै नमः। हस्तौ पूजयामि ॥
महागौर्ये नमः। दक्षिणबाहुं पूजयामि ॥वैष्णवै नमः। वामबाहुं पूजयामि॥
रमायै नमः। स्कंधौ पूजयामि ॥ स्कंदमात्रै नमः। कंठं पूजयामि ॥
महिषमर्दिन्यै नमः। मुखं पूजयामि॥
महेश्वर्यै नमः । शिरः पूजयामि ॥
भवान्यै नमः । सर्वांगं पूजयामि ॥
 
धूप समर्पण -
धूप, उदबत्ती इत्यादी समर्पण करताना म्हणावे -
ॐ कर्दमेन प्रजा भूता मयि संभव कर्दम । श्रियं वासय मे कुले मातरं पदद्ममालिनीम्।
दशांगं गुग्गुलं धूपं चंदनागरुसंयुतं। समर्पितं मया भकत्या लक्ष्मि त्वं प्रतिगृह्यताम्॥
श्रीमहाकाली-महालक्ष्मी-महासरस्वती-नवदुर्गा देवताभ्यो नमः । धूपं समर्पयामि ॥
 
दीप समर्पण -
निरांजन दीप समर्पण करताना म्हणावे -
ॐ आपस्त्रजंतु स्निग्धानि चिक्लीतवसमे गृहे। देवी मातरं श्रियं वासय मे कुले।
घृतवर्तिसमायुक्तं महातेजो महोज्ज्वलं। दीपं दास्यामि गिरजे सुप्रीता भव सर्वदा॥
श्रीमहाकाली-महालक्ष्मी-महासरस्वती-नवदुर्गा देवताभ्यो नमः। दीपं समर्पयामि॥
निरांजन ओवाळावे.
 
नैवेद्य -
दूध, नारळाचे चूर्ण, साखर, केळी इत्यादी पदार्थ शुध्द पात्रात देवीसमोर ठेवून तुलसीपात्राने प्रोक्षण करत म्हणावे -
ॐ आर्द्र पुष्करिणी पुष्टीं पिंगलां पद्ममालिनीम्। चंद्रां हिरण्मयी लक्ष्मी जातवेदो ममावह ॥
अन्नं चतुर्विध स्वादुरसै षड्‌भिः समन्वित । नैवेद्यं गृहतां देवि भक्ति मे ह्यचलां कुरु॥
श्रीमहाकाली-महालक्ष्मी-महासरस्वती-नवदुर्गा देवताभ्यो नमः। नैवेद्यार्थे दुग्धनारिकेलफलचूर्ण-शर्करा-रंभाफल नैवेद्यं समर्पयामि॥
ॐ प्राणाय स्वाहा। ॐ अपानाय स्वाहा। ॐ व्यानाय स्वाहा । ॐ उदानाय स्वाहा।
ॐ समानाय स्वाहा । ॐ ब्रह्मणे स्वाहा। नैवेद्यमध्ये पानीयं समर्पयामि| हस्तप्रक्षालनं समर्पयामि॥
मुखप्रक्षालनं समर्पयामि । करोद्‌वर्तनार्थे चंदनं समर्पयामि ॥
महानैवेद्य समर्पण करताना अन्नपदार्थ वाढलेले पान श्री देवीसमोर चतुष्कोणाकृती मंडल काढून त्यावर ठेवावी आणि प्रोक्षण केलेले तुलसीपत्र नंतर घटावर घालावे.
 
तांबूल -
विडयाच्या दोन पानांवर एक सुपारी ठेवावी आणि म्हणावे -
ॐ पूगीफलं महाद्दिव्यं नागवल्लीदलैर्युतम् । कर्पूरेलासमायुक्तं तांबूलं प्रतिगृह्यताम् ॥
श्रीमहाकाली-महालक्ष्मी-महासरस्वती-नवदुर्गा देवताभ्यो नमः । मुखवासार्थे पूगीफलं-तांबूल समर्पयामि ॥
(पळीभर पाणी विडयावर घालावे.)
 
दक्षिणा -
विडयावर दक्षिणा म्हणून काही नाणी ठेवावी.
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः । अनंतपुण्यफलदमतः शांति प्रयच्छ मे ।
श्रीमहाकाली-महालक्ष्मी-महासरस्वती-नवदुर्गा देवताभ्यो नमः । सुवर्णपुष्प दक्षिणां समर्पयामि ॥
(सुवर्णपुष्प म्हणजे सोन्याचे फूल वाहावे. हे शक्य नसेल तर कुंकुमाक्षता वाहाव्या.)
 
फळे -
भोजनानंतर फळे, विशेषतः नारळ, बदाम, खारीक इत्यादी अर्पण करताना म्हणावे -
ॐ फलेन फलितं सर्व त्रैलोक्य सचराचरं। तस्मात् फलप्रदानेन सफलाः स्युमनोरथा ॥
श्रीमहाकाली-महालक्ष्मी-महासरस्वती-नवदुर्गा देवताभ्यो नमः । नारिकेलादि फलम् समर्पयासि ॥
नारळावर पळीभर पाणी घालावे.
 
शेषोपचार -
छत्र-चामर-दर्पण-गीत-वाद्य-नृत्य इत्यादी अर्पण करताना म्हणावे-
श्रीमहाकाली-महालक्ष्मी-महासरस्वती-नवदुर्गा देवताभ्यो नमः । छ्त्रचामर-दर्पण-गीत-वाद्यादि शेषोपचारान् समर्पयामि ।
(किंवा) सर्वोपचारार्थे अक्षतान् समर्पयामि ॥
कुंकुमाक्षता वाहाव्या .
 
मालाबंधन -
घटावर मंडपीपासून खाली लोंबती विविध फुलांची माला बांधणे हा एक महत्त्वाचा विधी आहे -
मालाहि सर्व देवानां प्रीतिदा शुभदा यतः । लंबितासौ मया भक्त्या गृहाण जगदंबिके ॥१॥
ग्रथितां तिलकल्हाजातिमंदरचंपकैः। पुष्पमाला प्रयच्छामि प्रथमेन्हि* तवांबिके ॥२॥
श्रीमहाकाली-महालक्ष्मी-महासरस्वती-नवदुर्गा देवताभ्यो नमः । पुष्पमालां समर्पयामि ॥
 
दुसर्‍याला द्वितीयेन्हि व त्यापुढे तृतीयेन्हि, चतुर्थेन्हि, पंचमेन्हि, षष्ठेन्हि, सप्तमेन्हि, अष्टमेन्हि, नवमेन्हि याप्रमाणे बदल करावा.
 
प्रदक्षिणा -
ॐ आर्द्रा यःकरिणी यष्टिं पिंगला पद्ममालिनीम् । चंद्रां हिरण्मयी लक्ष्मी जातवेदो ममावह ॥
यानि कानि च पापानि जन्मांतरकृतानि च । तानि तानि विनश्यन्ति प्रदक्षिण पदेपदे ॥
श्रीमहाकाली-महालक्ष्मी-महासरस्वती-नवदुर्गा देवताभ्यो नमः । प्रदक्षिणां समर्पयामि ॥
प्रदक्षिणा स्वतःभोवती फिरुन करावी.
 
नमस्कार -
ॐ तांम आवह जातवेदो लक्ष्मीमलपगामिनीम् । यस्यां हिरण्यं प्रभूतं गावो दास्योश्वान् विंदेयं पुरुषानहम् ॥
नमस्ते देविदेवेशि नमस्ते ईप्सितप्रदे । नमस्ते देविदेवेशि नमस्ते शंकरप्रिये ॥
श्रीमहाकाली-महालक्ष्मी-महासरस्वती-नवदुर्गा देवताभ्यो नमः । नमस्करोमि ॥
नमस्कार करावा.
 
महानीरांजनदीप -
नीरांजनात मोठया फुलवाती, कापूरारतीत कापूर इत्यादी प्रदीप्त करुन ओवाळावे
ॐ श्रिये जातः श्रिय आनिरीयाय श्रियं वयो जरितृभ्यो ददाति । श्रियं वसाना अमृतत्त्वमायम् भवंति सत्या स मिथामितद्रौ ॥
श्रिय एवैनं तच्छ्रियामा दधाति संततमृचा वषट् कृत्यं । संतत्यै संधीयते प्रजया पशुभिर्य एवं वेद ॥
याज्यया यजति प्रत्तिर्वे याज्या पुण्यैव लक्ष्मीः ।
पुण्यामेव तल्लक्ष्मीं संभावयति पुण्यां लक्ष्मी संस्कुरुते कौशेयवर्ति संयुक्तं गोधृतेन समन्वितं नीरांजन मया द्त्तं गृहाण परमेश्वरि ॥
श्रीमहाकाली-महालक्ष्मी-महासरस्वती-नवदुर्गा देवताभ्यो नमः । महानीरांजनदीपं कर्पूरार्तिक्यं च समर्पयामि ॥
महानीरांजनदीप आणि आर्तिक्यं दीप दाखवताना पंचारतीही ओवाळावी. नंतर आरत्या म्हणाव्या .
 
मंत्रपुष्प -
घटावर सर्वांनी फुले वाहावीत -
ॐ यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम्‌ ॥ सूक्तं पंचदर्शर्चं च श्रीकामः सततं जयेत् ॥
नमस्ते देविदेवेशि नमस्ते ईप्सितप्रदे । नमस्ते देविदेवेशि नमस्ते शंकरप्रिये ॥
ॐ महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि । तन्नो लक्ष्मीः प्रचोदयात् ॥
श्रीमहाकाली-महालक्ष्मी-महासरस्वती-नवदुर्गा देवताभ्यो नमः । मंत्रपुष्प समर्पयामि ॥
 
प्रार्थना -
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन । ते ह नाकं महिमानः सचंत यत्र पूर्वेः साध्याः सन्ति देवाः ।
ॐ राजाधिराजाय प्रसह्यसाहिने । नमो वयं वैश्रवणाय कुर्महे । स मे कामान् कामकामाय मह्यम् । कामेश्वरो वैश्रवणो ददातु ।
कुबेराय वैश्रवणाय । महाराजाय नमः । ॐ स्वस्ति । साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठयं राज्यं ।
महाराज्यमाधिपत्यमयं समंतपर्यायीस्यात सार्वभौमः सार्वायुष आंतादापरार्धात् पृधिव्यै समुद्र्पर्यंताया एकराळिति ।
तदप्येषः श्लोकोऽभिगीतो । मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे । आविक्षितस्य कामप्रेर्विश्वेदेवा:। सभासद इति ॥
ये वैतां ब्रह्मणो वेद । अमृतेनामृतां पुरीं । तस्मै च ब्रह्मा च आयुःकीर्ति प्रजा ददुः ॥
 
क्षमाप्रार्थना -
श्रीदेवी ह्याप्रमाणे मनोभावे केलेल्या पूजेने प्रसन्न होवो असे मागणे मागावे व प्रार्थना करावी. म्हणावे -
आवाहनं न जानामि न जानामि तवार्चनम् । पूजा चैव न जानामि क्षम्यतां परमेश्वरि ।
मंत्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि । यत्पूजितं मया देवि परिपूर्ण तदस्तु मे ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात कारुण्यभावेन रक्षस्व परमेश्वरी ॥
लक्ष्मी त्वत्प्रज्ञया नित्यं कृता पूजा तवाज्ञया । स्थिरा भव गृहे ह्यास्मिन्‌ मम संतानकारिणी ।
न्यूनं वाप्यविकं वापि यन्मया मोहतः कृतम् । सर्व तदस्तु संपूर्ण त्वत्प्रसादात् महेश्वरि ॥
महिषध्नि महामाये चामुण्डमुण्डमालिनी । द्र्व्यमारोग्यविजयं देहि देवि नमोऽस्तुते ॥
भूतप्रेतपिशाचेभ्यो रक्षोभ्यश्च महेश्वरि । देवेभ्यो मानुषेभ्यश्च भयेभ्यो रक्ष मां सदा ॥
अपराधसहस्त्राणि क्रियंतेऽहर्निशं मया ॥ दासोऽहमिती मां मत्वा क्षमस्व परमेश्वरि । क्षमस्व परमेश्वरि ।
क्षमस्व परमेश्वरि । समर्पण अनेन ध्यानावाहनादि षोडशोपचारपूजनेन भगवती श्रीमहाकाली-महालक्ष्मी-महासरस्वती-नवदुर्गा-कुलदेवताः प्रीयताम्‌ ।
ॐ तत्सद् ब्रह्मार्पणमस्तु । विष्णवे नमो । विष्णवे नमो । विष्णवे नमः। उदयोस्तु । जय जगदंब ।
 
नंतर ॐ केशवाय नमः मंत्र म्हणून दोन वेळा आचमन करावे. अभिषेकाचे किंवा देवीच्या घटाला स्पर्शविलेल्या पाण्याचे तीर्थ प्राशन करावे आणि म्हणावे -
अकालमृत्युहरणं सर्वव्याधिविनाशनम् । देवीपादोदकं तीर्थं जठरे धारयाम्यहम् ॥

Share this Story:

Follow Webdunia marathi

पुढील लेख

नवरात्र महात्म्य : नवरात्रात येणार्‍या विशिष्ट व्रतांबद्दल माहिती