Select Your Language

Notifications

webdunia
webdunia
webdunia
webdunia

श्री महालक्ष्म्यष्टकम् (Shri Mahalakshmi Ashtakam)

श्री महालक्ष्म्यष्टकम् (Shri Mahalakshmi Ashtakam)
, शुक्रवार, 8 ऑक्टोबर 2021 (12:08 IST)
।। श्री महालक्ष्म्यष्टकम् ।।
।। श्री गणेशाय नम: ।। इन्द्र उवाच ।।
 
ॐ नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते ।
शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते ।। १ ।।
 
नमस्ते गरुडारूढे कोलासुरभयज्र्रि ।
सर्वपापहरे देवि महालक्ष्मि नमोऽस्तुते ।। २ ।।
 
सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि ।
सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते ।। ३ ।।
 
सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि ।
मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तुते ।। ४ ।।
 
आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि ।
योगजे योगसम्भूते महालक्ष्मि नमोऽस्तुते ।। ५ ।।
 
स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे ।
महापापहरे देवि महालक्ष्मि नमोऽस्तुते ।। ६ ।।
 
पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि ।
परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तुते ।। ७ ।।
 
श्वेताम्बरधरे देवि नानालङ्कारभूषिते ।
जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तुते ।। ८ ।।
 
महालक्ष्म्यष्टकं स्तोत्रं यः पठेद्भक्तिमान्नरः ।
सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा ।। ९ ।।
 
एककाले पठेन्नित्यं महापापविनाशनम् ।
द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः ।। १० ।।
 
त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम् ।
महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा ।। ११ ।।
 
।। इति श्री इन्द्रकृतं महालक्ष्म्यष्टकस्तोत्रं सम्पूर्णम् ।।

Share this Story:

Follow Webdunia marathi

पुढील लेख

Brahmacharini ब्रह्मचारिणी दुर्गेचे दुसरे रूप