Select Your Language

Notifications

webdunia
webdunia
webdunia
webdunia

श्री साईं नाथ महिम्ना स्तोत्रम

श्री साईं नाथ महिम्ना स्तोत्रम
सदा सत्सवारुपम चिदानंदा कंडम जगात्सम्भावास्थाना संहार हे तुम
स्वभाक्तेच्चाया मनुसम दर्स्यम्तम नममिस्वरम सद्गुरुम सैनाथं ।
भावाध्वंताविद्वंसा मर्तान्दमिदायम मनोवाग्गातिर्तम मुनिर्ध्यानागाम्यम
जगत व्यापकं निर्मलं निर्गुणं त्वं नममिस्वरम सद्गुरुम सैनाथं ।
भाव्बम्भोधी मग्नार्दितानाम जनानाम स्वपदा सृतानाम स्वभाक्तिप्रियानाम
समुधारानार्था कलौ सम्भावानतम नममिस्वरम सद्गुरुम सैनाथं ।
सदा निम्बव्र्क्सस्य मुलाधिवासत सुधास्त्राविणं तितका मप्या प्रियं तं
तरुण कल्पव्र्क्सधिकम साधयन्तं नममिस्वरम सद्गुरुम सैनाथं ।
सदा कल्पव्र्क्सस्य तस्याधिमूले भावेद्भावाबुद्धाया सपर्यधिसेवाम
न्रुनाम कुर्वथाम भुक्तिमुक्ति प्रदम्तम नममिस्वरम सद्गुरुम सैनाथं ।
अनेकाश्रुता तर्क्य लिलाविलासिः समविस्क्रतेसना भास्वत्प्रभावं
अहम्भावाहिनाम प्रसन्नात्मभावं नममिस्वरम सद्गुरुम सैनाथं ।
सातम विश्राम राम मेवाभिरामम सदा सज्जनिः संस्तुतं संनामाद्धिः
जनामोदादम भक्ताभाद्र प्रधम तं नममिस्वरम सद्गुरुम सैनाथं ।
अजन्मध्यामेक्हम परम ब्रह्म साक्षात स्वयं संभवं रामामेवा वाथिर्नाम
भवदार्सनात्सम पुनीतः प्रबोहम नममिस्वरम सद्गुरुम सैनाथं ।
श्री साईं श कृपा निधे खिला द्रुमा सर्वर्थासिद्धिप्रदा
युस्मात्पदाराजः प्रभावमतुलं धतापिवक्ता क्षमः
सद्भाक्त्य सरनाम कृतान्जलिपुतः सम्प्रपितो समी प्रभो
श्रीमत साईं परेसपदा कमालान्नान्याच्चारान्यम मामा
सैरुपधरा राघवोत्तामाम भक्त कम विभुधा ध्रुमम प्रभुम ।
मायायोपतासित्ता सुद्धाये चिन्तया म्याहमाहर्निसम मुदा
सरत्सुधाम्सू प्रतिमा प्रकाशम् क्रिपतापत्रम तवा साईं नाथ
त्वधियापदा सम्सृतानाम स्वच्चायाय तपमयापकरोतु ।
उपसनादैवता साईं नाथ सतवीर मयोपसनिना सतुतस्त्वं
रमेन्मनो में तवा पादयुग्मे भ्रुंगो यथाब्जे मकरंदलुब्धः ।
अनेकाजन्मर्जिता पापसंक्षयो भावेध्भावात्पदा सरोज दर्सनत
क्सम्स्व सर्वाना पुन्जकन प्रसिद साईं गुरो दयानिधे ।
श्री साईं नाथ चरनाम्रुता पुता सित्तास्तात्पदा सेवानारातः सचियानता भक्त्या
संसार जन्य दुरिताऊ धविनिर गथास्ते कैवाल्याधामा परमं समवाप्नुवन्ति ।
स्तोत्रमेतात्पठेद्भाक्त्य यो नारास्तान्मनाह सदा
सद्गुरु साईं नाथस्य कृपा पत्रं भवेद ध्रुवं ।
साईं नाथ कृपा सर्वदृसत्पद्य कुसुमावालिः
श्रेयसे च मनः सुध्याई प्रेमासुत्रेना गुम्फिता ।
गोविन्दासुरिपुत्रेना कसिनाथाभिधयिना
उपसनित्युपख्येना श्री साईं गुरवे रपिता

Share this Story:

Follow Webdunia marathi

पुढील लेख

विठ्ठल मंदिर, पंढरपूर Shri Vitthal Rukmini Mandir Pandharpur