Select Your Language

Notifications

webdunia
webdunia
webdunia
webdunia

मंगळागौरी पूजन विधी संपूर्ण Mangalagaur Pooja Vidhi in Marathi

Mangalagaur
Mangalagaur Pooja Vidhi मंगलागौरी व्रत श्रावण मासातील प्रत्येक मंगळवारी केलं जातं. हे व्रत विवाह झालेल्या स्त्रिया पतीच्या आयुष्यवृद्धीसाठी ठेवतात. विवाहाच्या पहिली पाच वर्षे हे व्रत करावे.
 
पूजासाहित्य
हळद, कुंकू, गुलाल, रांगोळी, फुले, दूर्वा, बेल, तुळशी, उदबत्ती, कापूर, निरांजन, काडवाती, कापसाची वस्त्रे, विडयाची पाने १२, सुपार्‍या २५, नारळ २, गूळ- खोबरे, खारका ५, बदाम५, पेरु २, केळी २, वासाचे तेल, पंचामृत, तीळ, तांदूळ, गहू, मुगाची डाळ, जिरे व इतर धान्ये व पाच रुपयांची सुटी नाणी.
 
पत्री
चमेलीची पाने, मक्याची पाने, बेलाची पाने, बोरीची पाने, धोतर्‍याची पाने, तुळशीची पाने, शमीची पाने, आघाडयाची पाने, डोरलीची पाने, कण्हेरीची पाने, रुईची पाने, अर्जुनसादडयाची पाने, विष्णुक्रांतीची पाने, जाईची पाने, शेवंतीची पाने, डाळिंबीची पाने.
 
अथ पूजाप्रारंभः
प्रथम आपल्या इष्ट देवतांना हळदकुंकू वाहून देवापुढे विडा (विडयाची पाने दोन त्यावर एक सुपारी) ठेवून देवाला नमस्कार करावा. गुरुजींना म्हणजे उपाध्यायांना व वडील मंडळींना नमस्कार करुन आसनावर बसावे. नंतर पूजेला सुरुवात करावी.
 
द्विराचम्य ० पुढे दिलेल्या चोवीस नावांपैकी पहिल्या तीन नावांचा उच्चार करुन प्रत्येक नावाच्या शेवटी संध्येच्या पळीने उजव्या हातावर पाणी घेऊन प्राशन करावे. चौथ्या नावाचा उच्चार करुन संध्येच्या पळीने उजव्या हातावर पाणी घेऊन उदक सोडावे. याप्रमाणे दोन वेळा करावे .
 
१) केशवाय नमः २) नारायणाय नमः ३) माधवाय नमः ४) गोविंदाय नमः ५) विष्णवे नमः ६) मधुसूदनाय नमः
७) त्रिविक्रमाय नमः ८) वामनाय नमः ९) श्रीधराय नमः १०) ह्रषीकेशाय नमः ११) पद्मनाभाय नमः १२) दामोदराय नमः १३) संकर्षणाय नमः १४) वासुदेवाय नमः १५) प्रद्युम्नाय नमः १६) अनिरुद्धाय नमः १७) पुरुषोत्तमाय नमः १८) अधोक्षजाय नमः १९) नारसिंहाय नमः २०) अच्युताय नमः २१) जनार्दनाय नमः २२) उपेंद्राय नमः २३) हरये नमः २४ ) श्रीकृष्णाय नमः
 
येथून पुढे ध्यान करावे ते असेः - हातात अक्षता घेऊन दोन्ही हात जोडावे व आपली दृष्टी आपल्या समोरील देवाकडे लावावी.
 
श्रीमन्महागणाधिपतये नमः । इष्टदेवताभ्यो नमः । कुलदेवताभ्यो नमः । ग्रामदेवताभ्यो नमः । स्थानदेवताभ्यो नमः । वास्तुदेवताभ्यो नमः । मातापितृभ्यां नमः । श्रीलक्ष्मीनारायणाभ्यां नमः । श्रीउमामहेश्वराभ्यां नमः । सर्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमो नमः ॥ निर्विघ्नमस्तु । सुमुखश्चैकदंतश्च कपिलो गजकर्णकः । लंबोदरश्च विकटो विघ्ननाशो गणाधिपः ॥ धूम्रकेतुर्गणाध्यक्षो भालचंद्रो गजाननः । द्वादशैतानि नामानि यः पठेत् शृणुयादपि ॥ विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा । संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥ शुक्लांबरधरं देवं शशिवर्णं चतुर्भुजम् ॥ प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशांतये ॥ सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके ॥ शरण्ये त्र्यंबके गौरि नारायणि नमोस्तु ते ॥ सर्वदा सर्वकार्येषु नास्ति तेषाममंगलम् । येषां ह्रदिस्थो भगवान् मंगलायतनं हरिः । तदेव लग्नं सुदिनं तदेव ताराबलं चंद्रबलं तदेव । विद्याबलं दैवबलं तदेव लक्ष्मीपते तेंघ्रियुगं स्मरामि ॥ लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ॥ येषामिंदीवरश्यामो ह्रदयस्थो जनार्दनः ॥ विनायकं गुरुं भांनुं ब्रह्मविष्णुमहेश्वरान् ॥ सरस्वतीं प्रणौम्यादौ सर्वकार्यार्थसिद्धये ॥ अभीप्सितार्थसिद्धयर्थं पूजितो यः सुरासुरैः ॥ सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥ सर्वेष्वारब्धकार्येषु त्रयस्त्रिभुवनेश्वरः देवा दिशंतु नः सिद्धिं ब्रह्मेशानजनार्दनाः ॥ श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणो द्वितीये परार्धे विष्णुपदे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वंतरे कलियुगे प्रथमचरणे भरतवर्षे भरतखंडे जंबुद्वीपे दंडकारण्ये देशे गोदावर्याः दक्षिणे तीरे शालिवाहनशके अमुकनाम संवत्सरे दक्षिणायने वर्षाऋतौ श्रावण मासे अमुक पक्षे अमुक तिथौ अमुक वासरे अमुक दिवसनक्षत्रे अमुक स्थिते वर्तमाने चंद्रे अमुक स्थिते श्रीसूर्ये अमुक स्थिते श्रीदेवगुरौ शेषेषु गृहेषु यथायथं राशिस्थान स्थितेषु सत्सु शुभनामयोगे शुभकरणे एवंगुणविशेषण विशिष्टायां शुभपुण्यतिथौ मम आत्मनः सकलशास्त्र पुराणोक्त फलप्राप्तर्थे श्रीपरमेश्वर प्रीत्यर्थे मम इह जन्मनि जन्मांतरे च अखंडितसौभाग्य पुत्रपौत्रादि अभिवृद्धि धनधान्य दीर्घायुष्यादि सकल सिद्धिद्वारा श्रीमंगलागौरी व्रतांगत्वेन विहितं श्रीशिवमंगलागौरी प्रीत्यर्थं यथाज्ञानेन यथामिलित उपचारद्रव्यैः षोडशोपचार पूजनमहं करिष्ये ॥
(उजव्या हातात पाणी घेऊन ताम्हनात सोडावे)
 
तत्रादौ निर्विघ्नतासिद्धयर्थं महागणपतिपूजनं कलशघंटापूजनं च करिष्ये ॥
(नंतर तांदुळावर सुपारी ठेवून गणपतीचे ध्यान करावे)
 
वक्रतुंड महाकाय सूर्यकोटिसमप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
(या मंत्राने गणपतीवर अक्षता वाहाव्या)
 
अस्मिन् पूगीफले ऋद्धिबुद्धिसहितं महागणपतिं सांगं सपरिवारं सायुधं सशक्तिकं आवाहयामि ॥ महागणपतिं ध्यायामि ॥ महागणपतये नमः ॥ आसनार्थे अक्षतान् समर्पयामि ॥ महागणपतये नमः पाद्यं समर्पयामि ॥
(या मंत्राने पळीभर पाणी घालावे)
 
महागणपतये नमः अर्घ्यं समर्पयामि ॥
(या मंत्राने गंधाक्षतामिश्रित पाणी घालावे)
 
महागणपतये नमः आचमनीयं समर्पयामि ॥
(या मंत्राने पळीभर पाणी घालावे)
 
महागणपतये नमः स्नानं समर्पयामि ॥
(या मंत्राने देवाला स्नान घालावे)
 
महागणपतये नमः सुप्रतिष्ठितमस्तु ॥ महागणपतये नमः वस्त्रोपवस्त्रार्थे कार्पासवस्त्रे समर्पयामि ॥
(या मंत्राने कापसाची दोन वस्त्रे गणपतीला वाहावी)
 
महागणपतये नमः यज्ञोपवीतं समर्पयामि ॥
(या मंत्राने यज्ञोपवीत वाहावे)
 
महागणपतये नमः विलेपनार्थे चंदनं समर्पयामि ॥
(या मंत्राने गंध लावावे)
 
महागणपतये नमः अलंकारार्थे अक्षतान् समर्पयामि ॥ ऋद्धिसिद्धिभ्यां नमः ॥ हरिद्रां कुंकुमं सौभाग्यद्रव्यं समर्पयामि ॥
(या मंत्राने हळदकुंकू वाहावे)
 
महागणपतये नमः ॥ सिंदूरं नानापरिमलद्र्व्याणि समर्पयामि ॥
(या मंत्राने शेंदूर व बुक्का अर्पण करावा)
 
महागणपतये नमः ॥ पूजार्थे ऋतुकालोद्भव पुष्पाणि दूर्वांकुरांश्च समर्पयामि ॥
(या मंत्राने तांबडी फुले व दूर्वा वाहाव्या)
 
महागणपतये नमः ॥ धूपं समर्पयामि ॥
(या मंत्राने उदबत्ती ओवाळावी)
 
महागणपतये नमः ॥ दीपं समर्पयामि ॥
(या मंत्राने नीरांजन ओवाळावे)
 
महागणपतये नमः ॥ नैवेद्यार्थे गुडखाद्यनैवेद्यं समर्पयामि ॥
(पाण्याने चौकोनी मंडळ काढून त्यावर गूळखोबरे ठेवून त्याचा नैवेद्य गणपतीला समर्पण करावा व पुढील मंत्राने म्हणावे)
 
प्राणाय नमः ॥ अपानाय नमः ॥ व्यानाय नमः ॥ उदानाय नमः ॥ समानाय नमः ॥ ब्रह्मणे नमः ॥ नैवेद्यमध्ये प्राशनार्थे पानीयं समर्पयामि ॥
(असे म्हणून ताम्हनात पळीभर पाणी सोडावे)
 
प्राणाय नमः हे मंत्र पुन्हा एकदा म्हणावे. नंतर
उत्तरापोशनं समर्पयामि ॥ हस्तप्रक्षालनं समर्पयामि ॥ मुखप्रक्षालनं समर्पयामि ॥
(या मंत्राने तीन वेळा पाणी सोडावे)
 
करोद्वर्तनार्थे चंदनं समर्पयामि ॥
(या मंत्राने गणपतीला गंध लावावे)
 
मुखवासार्थे पूगीफलतांबूलं सुवर्णनिष्क्रय दक्षिणां समर्पयामि ॥
(या मंत्राने विड्यावर दक्षिणा ठेवून त्यावर पाणी सोडावे)
 
महागणपतये नमः ॥ मंत्रपुष्पं समर्पयामि ॥
(गणपतीला फूल वाहावे. नंतर हात जोडून प्रार्थना करावी)
 
कार्ये मे सिद्धिमायातु प्रसन्ने त्वयि धातरि ॥ विघ्नानि नाशमायांतु सर्वाणि सुरनायक ॥ अनया विघ्नेश्वरपूजया सकलविघ्नहर्ता महागणपतिः प्रीयताम् ॥
 
कलशपूजा
(नंतर तांब्याची पूजा करावी)
कलशस्य मुखे विष्णुः कंठे रुद्रः समाश्रितः । मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणास्मृताः ॥ कुक्षौ तु सागराः सर्वे सप्तद्विपा वसुंधरा । ऋग्वेदोथ यजुर्वेदः सामवेदो ह्यथर्वणः ॥ अंगैश्च सहिताः सर्वे कलशं तु समाश्रिताः ॥ अत्र गायत्रीसावित्री शांतिः पुष्टिकरी तथा । आयांतु देवपूजार्थं दुरितक्षयकारकाः ॥ गंगे च यमुने चैव गोदावरि सरस्वतिः ॥ नर्मदे सिंधु कावेरि जलेस्मिन् सन्निधिं कुरु । कलशाय नमः ॥ सर्वोपचारार्थे गंधाक्षतपुष्पं समर्पयामि ॥
(या मंत्राने तांब्याला गंध, अक्षता व फूल - लावावे)
 
घंटापूजा
(नंतर घंटेची पूजा करावी)
 
आगमार्थं तु देवानां गमनार्थं तु रक्षसाम् ॥ कुर्वे घंटारवं तत्र देवताह्वानलक्षणम् ॥१॥
घंटाद्रेव्यै नमः ॥ सर्वोपचारार्थे गंधाक्षतपुष्पं समर्पयामि ॥
(या मंत्राने घंटेला, गंध, अक्षता व फूल लावावे)
 
घंटानादं कुर्यात् ।
(या मंत्राने घंटा वाजवावी)
 
अपवित्रः पवित्रो वा सर्वावस्थां गतोपि वा ॥ यः स्मरेत् पुंडरीकाक्षं स बाह्याभ्यंतरः शुचिः पूजाद्रव्याणि संप्रोक्ष्य आत्मानं च प्रोक्षेत् ॥
(या मंत्राने फुलाने पूजेच्या साहित्यावर पाणी शिंपडून नंतर आपल्या अंगावर शिंपडावे)
 
अथ ध्यानम् ॥ कुंकुमापरि लिप्तांगां सर्वाभरणभूषितां । नीलकंठप्रियां गौरीं वंदेहं मंगलाह्वयाम् । श्रीशिवमंगला गौरीभ्यां नमः । ध्यायामि ॥
(या मंत्राने मंगलागौरीवर अक्षता वाहून नमस्कार करावा)
 
अत्रागच्छ महादेवि सर्वलोक सुखप्रदे । यावद्‍व्रतमहं कुर्वे पुत्रपौत्राभि वृद्धये । श्रीशिवमंगला गौरीभ्यां नमः । आवाहनार्थे अक्षतान् समर्पयामि ।
(या मंत्राने अक्षता वाहाव्या)
 
रौप्येण चासनं दिव्यं रत्नमाणिक्य शोभितम् । मयानीतं गृहाण त्वं गौरि कामारिवल्लभे । श्रीशिवमंगला गौरीम्यां नमः । आसनार्थे अक्षतान् समर्पयामि ॥
(या मंत्राने अक्षता वाहाव्या)
 
गंगादिसर्वतीर्थेभ्यो मया प्रार्थनयाह्रतम् । तोयमेतत्सुत्युखस्पर्शं पाद्यार्थं प्रतिगृह्यताम् । श्रीशिवमंगलागौरिभ्यां नमः । पाद्यं समर्पयामि ॥
(या मंत्राने पळीभर पाणी घालावे)
 
गंधपुष्पाक्षतेर्युक्तमर्घ्यं संपादितं मया । गृहाण मंगलेगौरि प्रसन्ना भव सर्वदा । श्रीशिवमंगलागौरीम्यां नमः । अर्घ्यं समर्पयामि ॥
(या मंत्राने गंध , अक्षता व फूलमिश्रित पाणी घालावे)
 
कामारिवल्लभे देवि कुर्वाचमनमंबिके । निरंतरमहं वंदे चरणौ तव पार्वति । श्रीशिवमंगलागौरीम्यां नमः । आचमनीयं समर्पयामि ॥
(या मंत्राने पळीभर पाणी घालावे)
 
जान्हवी तोयमानीतं जलं कर्पूरसंयुतम् । स्नापयामि सुरश्रेष्ठे त्वां पुत्रादिफलप्रदाम् । श्रीशिवमंगलागौरीम्यां नमः स्नानं समर्पयामि ॥
(या मंत्राने पळीभर पाणी घालावे)
 
पंचामृतैः स्नपयिष्ये ॥
(या मंत्राने पळीभर पाणी घेऊन ताम्हणात उदक सोडावे)
 
सौरमेय्या महद्दिव्यं पवित्रं पुष्टिवर्धनम् । स्नानार्थं ते मया दत्तं गृहाणेदं नमोस्तु ते ॥ श्रीशिवमंगलागौरीभ्यां नमः पयःस्नानं समर्पयामि ॥ पयःस्नानांते शुद्धोदकस्नानं समर्पयामि ॥
(या मंत्राने दूध घालावे. नंतर दोन पळया पाणी घालावे)
 
सर्वोपचारार्थे अक्षतान् समर्पयामि ॥
(या मंत्राने अक्षता वाहाव्या)
 
चंद्रमंडलसंकाशं सर्वदेवप्रियं दधि । स्नानार्थं ते प्रयच्छामि प्रीता भव सुरेश्वरि ॥ श्रीशिवमंगलागौरीभ्यां नमः । दधिस्नानं समर्पयामि । दधिस्नानांते शुद्धोदकस्नानं समर्पयामि । सर्वोपचारार्थे अक्षतान् समर्पयामि ।
(या मंत्राने दही घालावे, नंतर दोन पळया पाणी घालावे व अक्षता वाहाव्या)
 
घृतकुंभसमायुक्तं घृतयोने घृतप्रिये । घृतभुग्‍घृतधामासि घृतं स्नानाय गृह्यताम् । श्रीशिवमंगलागौरीभ्यां नमः घृतस्नानं समर्पयामि । घृतस्नानानंतरं शुद्धोदकस्नानं समर्पयामि ॥ सर्वोपचारार्थे अक्षतान् समर्पयामि ॥
(या मंत्राने देवाला तूप घालावे . नंतर दोन पळया पाणी घालावे व अक्षता वाहाव्या)
 
सर्वोषधिसमुत्पन्नं पीयूषसद्दशं मधु । स्नानार्थं ते मया दत्तं गृहाण परमेश्वरि । श्रीशिवमंगलागौरीभ्यां नमः मधुस्नानं समर्पयामि । मधुस्नानांते शुद्धोदकस्नानं समर्पयामि । सर्वोपचारार्थे अक्षतान् समर्पयामि ॥
(या मंत्राने मध घालून नंतर दोन पळया पाणी घालावे व अक्षता वाहाव्या)
 
इक्षुदंडसमुत्पन्ना रस्या स्निग्धतरा शुभा । शर्करेयं मया दत्ता स्नानार्थं प्रतिगृह्यताम् । श्रीशिवमंगलागौरीभ्यां नमः । शर्करास्नानं समर्पयामि ॥ शर्करास्नानानंतरं शुद्धोदकस्नानं समर्पयामि ॥ सर्वोपचारार्थे अक्षतान् समर्पयामि ॥
(या मंत्राने साखर घालून नंतर दोन पळया पाणी घालावे व अक्षता वाहाव्या)
 
मलयाचलसंभूतं चंदनागरुवासितं । तोयमेतत्सुखस्पर्शं स्नानार्थं प्रतिगृह्यताम् । श्रीशिवमंगलागौरीभ्यां नमः । गंधोदकस्नानं समर्पयामि । गंधोदकस्नानानंतर शुद्धोदकस्नानं समर्पयामि ॥
(या मंत्राने पळीभर पाणी घेऊन त्यात गंध घालावे व ते पाणी देवाला घालावे. नंतर दोन पळया पाणी घालावे. नंतर गंधापासून पंचोपचार पूजा करावी)
 
श्रीशिवमंगलागौरीभ्यां नमः विलेपनार्थे चंदनं समर्पयामि ।
(या मंत्राने गंध लावावे)
 
अलंकारार्थे अक्षतान् समर्पयामि ।
(या मंत्राने अक्षता वाहाव्या)
 
श्रीशिवमंगलागौरीभ्यां नमः पूजार्थे पुष्पं समर्पयामि ।
(या मंत्राने फुले वाहावी)
 
श्रीशिवमंगलागौरीभ्यां नमः धूपं समर्पयामि ।
(या मंत्राने देवाला उदबत्ती ओवाळावी)
 
श्रीशिवमंगलागौरीभ्यां नमः दीपं समर्पयामि ।
(या मंत्राने निरांजन ओवाळावे)
 
श्रीशिवमंगलागौरी नैवेद्य दाखवावा .
प्राणाय नमः । अपानाय नमः । व्यानाय नमः । उदानाय नमः । समानाय नमः । ब्रह्मणे नमः । नैवेद्यमध्ये प्राशनार्थे पानीयं समर्पयामि ।
(या मंत्राने पळीभर पाणी घेऊन उदक सोडावे . नंतर वरील मंत्राने पुन्हा नैवेद्य दाखवावा)
 
नंतर उत्तरापोशनं समर्पयामि । हस्तप्रक्षालनं समर्पयामि । मुखप्रक्षालनं समर्पयामि ।
(या मंत्राने तीन वेळा पळीने पाणी घेऊन उदक सोडावे)
 
करोद्वर्तनार्थे चंदनं समर्पयामि ।
(या मंत्राने गंध लावावे)
 
मुखवासार्थे पूगीफलंतांबूलं समर्पयामि । सुवर्णपुष्पदक्षिणां समर्पयामि ।
(या मंत्राने विडा, दक्षिणा, खारीक, बदाम, केळी वगैरे देवापुढे ठेवून त्यावर पळीभर पाणी घालावे)
 
श्रीशिवमंगलागौरीभ्यां नमः । मंत्रपुष्पं समर्पयामि ।
(या मंत्राने फूल वाहावे व नमस्कार करावा)
 
अनेन कृतपूर्वाराधनेन तेन श्रीशिवमंगलागौर्यो प्रीयेताम् ॥
(या मंत्राने पळीभर पाणी घेऊन उदक सोडावे)
 
उत्तरे निर्माल्यं विसृजेत् ।
(या मंत्राने देवावरचे फूल घेऊन त्याचा वास घ्यावा व ते आपल्या डाव्या बाजूस ताम्हनात टाकावे व नंतर खालील मंत्राने देवीवर अभिषेक करावा)
 
महिम्नः पारं ते परमविदुषो यद्यसद्दशी स्तुतिर्ब्रह्मादी नामपि तदवसन्नास्त्वयि गिरः ॥ अथावाच्चः सर्वः स्वमतिपरिणामावधि गृणन् ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥१॥
अतीतः पंथानं तव च महिमा वाडमनसयोरत दव्यावृत्त्यायं चकितमभिधत्ते श्रुतिरपि ॥ स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥२॥
मधुस्फीता वाचः परमममृतं निर्मितवतस्तव ब्रह्मन्किं वागपि सुरगुरोर्विस्मय पदम् ॥ मम त्वेतां वाणीं गुणकथनपुण्येन भवतः पुनामीत्यर्थेस्मिन् पुरमथन बुद्धिर्व्यवसिता ॥३॥
तवैश्वर्यं यत्तज्जगदुदय रक्षाप्रलयकृत् त्रयीवस्तु व्यस्तं तिसृषु गुणभिन्नासु तनुषु । अभव्यानाममिन्वरद रमणीयामरमणीं विहंतुं व्याक्रोशीं विदधत इहैके जडधियः ॥४॥
किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं किमधारो धाता सृजति किमुपादान इति च ॥ अतक्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः ॥५॥
 
श्रीशिवमंगला गौरीभ्यां नमः ॥ महाभिषेकस्नानं समर्पयामि । काश्मीरागुरु कस्तुरी कर्पूरमलयान्वितम् । उद्वर्तनं मया वृतं गृह्यतां परमेश्वरि ॥ श्रीशिवमंगला गौरीभ्यां नमः मांगलिकस्नानं समर्पयामि ।
(या मंत्राने सुवासिक तेल लावून गरम पाणी देवीला घालावे)
 
वस्त्रं च सोमदैवत्यं लज्जायास्तु निवारणम् । मया निवेदितं भक्त्या गृहाण परमेश्वरि । श्रीशिवमंगला गौरीभ्यां नमः । वस्त्रोपवस्त्रे कार्पासवस्त्रं समर्पयामि ।
(या मंत्राने कापसाची वस्त्रे वाहावी)
 
नवरत्नादिभिर्बद्धां सौवर्णेन च तंतुभिः । निर्मितां कंचुकी भक्त्या गृहाण परमेश्वरि । श्रीशिवमंगला गौरीभ्यां नमः कंचुकीं समर्पयामि ।
(या मंत्राने चोळीबद्दल अक्षता वाहाव्या)
 
कुंकुमागरुकर्पूरं कस्तूरीचंदनं तथा । विलेपनं महादेवि गंधं दास्यामि भक्तितः । श्रीशिवमंगला गौरीभ्यां नमः । विलेपनार्थे चंदनं समर्पयामि ।
(या मंत्राने देवाला गंध लावावे)
 
अक्षताश्च सुरश्रेष्ठाः कुंकुमेन विराजिताः । मया निवेदिता भक्त्या गृहाण परमेश्वरि । श्रीशिवमंगला गौरीभ्यां नमः अलंकारार्थे अक्षतान् समर्पयामि ।
(या मंत्राने देवाला अक्षता वाहाव्या)
 
हरिद्रास्वर्णवर्णाभा सर्वसौभाग्यदायिनी । सर्वालंकारमुख्या हि देवि त्वं प्रतिगृह्यताम् । श्रीशिवमंगलागौरीभ्यां नमः हरिद्रां समर्पयामि ।
(या मंत्राने हळद वाहावी)
 
हरिद्राचूर्णसंयुक्तं कुंकुमं कामदायकम् । वस्त्रालंकरणं सर्वं देवि त्वं प्रतिगृह्यताम् । श्रीशिवमंगला गौरीभ्यां नमः । कुंकुमं समर्पयामि ।
(या मंत्राने कुंकू वाहावे)
 
कज्जलं दीपसंभूतं स्त्रीणां लोचनभूषणम् । नेत्रयोः सुखदं चैव मया दत्तं प्रगृह्यताम् । श्रीशिवमंगला गौरीभ्यां नमः । कज्जलं समर्पयामि ।
(या मंत्राने देवीला काजळ लावावे)
 
उदितारुणसंकाशं जपाकुसुमसन्निभम् । सीमंतभूषणार्थाय सिंदूरं प्रतिगृह्यताम् । श्रीशिवमंगलागौरीभ्यां नमः सिंदुरं समर्पयामि ।
(या मंत्राने देवीला शेंदूर वाहावा)
 
नानासुगंधिकं द्रव्यं चूर्णीकृत्य प्रयत्नतः । ददामि ते नमस्तुभ्यं प्रीत्यर्थं प्रतिगृह्यताम् । श्रीशिवमंगलागौरीभ्यां नमः । नानापरिमल द्रव्यं समर्पयामि॥
(या मंत्राने बुक्का , अष्टगंध , अर्गजा वगैरे द्रव्ये वाहावी)
 
वज्रमाणिक्य वैडूर्यमुक्ता विद्रुममंडितम् । पुष्पराग समायुक्तं भूषण प्रतिगृह्यताम् । श्रीशिवमंगलागौरीभ्यां नमः भूषणादि समर्पयामि॥
(या मंत्रांने भूषणादि सर्व अलंकाराप्रीत्यर्थ अक्षता वाहाव्या)
 
माल्यादीनि सुगंधीनि मालत्यादीनि वै प्रभो । मया ह्रतानि पूजार्थं पुष्पणि प्रतिगृह्यताम् । करवीरैर्जातिकुसुमैश्चंपकैर्बकुलैः शुभैः । शतपत्रैश्च कल्हारैरर्चये परमेश्वरि । सेवंतिका बकुल चंपकपाटलाब्जैः पुन्नाग जाति करवीर रसालपुष्पैः । बिल्वप्रवाल तुलसीदल मालतीभिस्त्वां पूजयामि जगदीश्वरि मे प्रसीद । श्रीशिवमंगलागौरीभ्यां नमः पूजार्थे नानाविध पुष्पाणि समर्पयामि॥
(या मंत्राने देवाला नाना प्रकारची फुले व बेल वगैरे वाहावी)
 
अथांगपूजा
(खालील नावांनी देवीची पायांपासून मस्तकापर्यंत अक्षता अगर फुले वाहून पूजा करावी)
 
उमायै नमः पादौ पूजयामि ।
(या मंत्राने पायांवर अक्षता वाहाव्या)
 
गौर्यै नमः जंघे पूजयामि ।
(या मंत्राने जंघांवर)
 
पार्वत्यै नमः जानुनी पूजयामि ।
(या मंत्राने गुडघ्यावर)
 
जगद्धात्र्यै नमः ऊरु पूजयामि ।
(या मंत्राने मांडीवर)
 
जगत्प्रतिष्ठायै नमः कटिं पूजयामि ।
(या मंत्राने कंबरेवर)
 
शांतिरुपिण्यै नमः ललाटं पूजयामि ।
(या मंत्राने कपाळावर)
 
मंगलदात्र्यै नमः शिरः पूजयामि ।
(या मंत्राने मस्तकावर)
 
पुत्रदायिन्यै नमः सर्वांगं पूजयामि ।
(या मंत्राने सर्व शरीराच्या अंगांवर अक्षता वाहाव्या)
 
अथ पत्रपूजा
अपामार्गस्य पत्रैश्च दूर्वाधत्तुरसंज्ञकैः । दूर्वाषोडशसंख्या कैर्बिल्वपत्राणि पंच च ।
(खालील नावांनी देवीला पत्री वाहावी)
 
गौर्यै नम ; मालतीपत्रं समर्पयामि ।
(मोगरीचे पान)
 
पार्वत्यै नमः भृंगराजपत्रं समर्पयामि ।
(माक्याचे पान)
 
जगद्धात्र्यै नमः बिल्वपत्रं समर्पयामि ।
(बेलाचे पान)
 
जगत्प्रभायै नमः बदरीपत्रं समर्पयामि ।
(बोरीचे पान)
 
शांतिरुपिण्यै नमः धत्तूरपत्रं समर्पयामि ।
(धोत्र्याचे पान)
 
देव्यौ नमः तुलसीपत्रं समर्पयामि ।
(तुळशीचे पान)
 
लोकवंद्यायै नमः शमीपत्रं समर्पयामि ।
(शमीचे पान)
 
काल्यै नमः अपामार्गपत्रं समर्पयामि ।
(आघाडयाचे पान)
 
शिवायै नमः बृहतीपत्रं समर्पयामि ।
(डोरलीचे पान)
 
भवान्यै नमः करवीरपत्रं समर्पयामि ।
(कण्हेरीचे पान)
 
रुद्राण्यै नमः अर्कपत्रं समर्पयामि ।
(रुईचे पान)
 
शर्वाण्यै नमः अर्जुनपत्रं समर्पयामि ।
(अर्जुनसादडयाचे पान)
 
मंगलागौर्यै नमः विष्णुक्रांतपत्रं समर्पयामि ।
(विष्णुक्रांताचे पान )
 
मंगलदात्र्यै नमः नानाविधपत्राणि समर्पयामि ।
(नाना प्रकारची पत्री )
 
नमः शिवाय नमः
(या मंत्राने तीळ , तांदूळ जीरकादि नानाविध धान्ये मुठीने वाहावीत . नंतर बेल वाहावा)
 
देवद्रुमरसोदभूतः कृष्णागरुसमन्वितः । आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् । श्रीशिवमंगलागौरीभ्यां नमः धूपं समर्पयामि ।
(या मंत्राने धूप दाखवावा)
 
त्वं ज्योतिः सर्वदेवानां तेजसां तेज उत्तमम् । आत्मज्योतिः परं धाम दीपोऽयं प्रतिगृह्यताम् । श्रीशिवमंगलागौरीभ्यां नमः दीपं समर्पयामि ।
(या मंत्राने दिवा ओवाळावा)
 
अन्नं चतुर्विधं स्वादुरसैः षडभिः समन्वितम् । भक्ष्यं भोज्यसमायुक्तं नैवेद्यं प्रतिगृह्यताम् । श्रीशिवमंगलागौरीभ्यां नमः नैवेद्यार्थे पयोनैवेद्यं समर्पयामि ।
(नंतर पाण्याने चौकोनी मंडळ करुन त्यावर दुधाची वाटी ठेवून त्याचा नैवेद्य खालील मंत्राने दाखवावा)
 
प्राणाय नमः अपानाय नमः व्यानाय नमः उदानाय नमः समानाय नमः ब्रह्मणे नमः
(या मंत्रानीं नैवेद्य दाखवून नंतर)
 
नैवेद्यमध्ये प्राशनार्थे पानीयं समर्पयामि ।
(या मंत्राने पळीभर पाणी देऊन उदक सोडावे . नंतर पुनः प्राणाय नमः इत्यादि मंत्र म्हणून नैवेद्य दाखवावा)
 
व नंतर उत्तरापोशनं समर्पयामि । हस्तप्रक्षालनं समर्पयामि । मुखप्रक्षालनं समर्पयामि । करोद्वर्तनार्थे चंदनं समर्पयामि ।
(या मंत्रांनी तीन वेळा उदक सोडून नंतर देवीला गंध लावावे)
 
पूगीफलं महद्दिव्यं नागवल्या दलैर्युतम् । कर्पूरैला समायुक्तं तांबूलं प्रतिगृह्यताम् । श्रीशिवमंगलागौरीभ्यां नमः मुखवासार्थे पूगीफलतांबूलं समर्पयामि । इदं फलं मया देव स्थापितं पुरतस्तव । तेन मे सुफलावाप्ति र्भवेज्जन्मनि जन्मनि । हिरण्यगर्भ गर्भस्थं हेमबीजं विभावसोः । अनंतपुण्यफलदगतः शान्ति प्रयच्छ मे । श्रीशिवमंगलागौरीभ्यां नमः सुवर्णपुष्पदक्षिणां समर्पयामि ।
(या तीन मंत्रांनी देवीला विडा , केळे , पेरु वगैरे फळे व महादक्षिणा ठेवून त्यावर उदक सोडावे)
 
चंद्रादित्यौ च धरणिर्विद्युदग्निस्तथैव च । त्वमेव सर्वज्योतींषि आर्तिक्यं प्रतिगृह्यताम् । श्रीशिवमंगलागौरीभ्यां नमः महानीरांजनदीपं कर्पूरार्तिक्यं समर्पयामि ।
(या मंत्राने कापूर , काडवाती वगैरे लावून देवाला ओवाळावे)
 
नमो देव्यौ महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् । श्रीशिवमंगलागौरीभ्यां नमः मंत्रपुष्पं समर्पयामि ।
(या मंत्राने फूल वाहावे)
 
प्रदक्षिणात्रयं चैव करिष्यामि पदे पदे । पापघ्नं तव देवेशि दुःखं मे हर सुव्रते । श्रीशिवमंगलागौरीभ्यां नमः प्रदक्षिणां समर्पयामि ।
(या मंत्राने प्रदक्षिणा घालावी)
 
साष्टांगोऽयं प्रणामस्ते नमस्कृत्य यथाविधि । त्वद्दास इति मे भक्त्या प्रसीद परमेश्वरि ॥ श्रीशिवमंगलागौरीभ्यां नमः नमस्कारं समर्पयामि ।
(या मंत्राने नमस्कार करावा)
 
श्रीशिवमंगलागौरीभ्यां नमः गीतं नृत्यं वाद्यं छत्रं चामरं व्यजनं सर्वराजोपचारार्थे अक्षतान् समर्पयामि ।
(या मंत्राने अक्षता वाहाव्या . नंतर हातामध्ये फुले घेऊन हात जोडून देवीची प्रार्थना खालील मंत्रांनी करुन ती फुले अंजलीने देवीला वाहावी)
 
आवाहनं न जानामि न जानामि विसर्जनम् । पूजां चैव न जानामि क्षम्यतां परमेश्वरि । अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्यभावेन रक्षस्व परमेश्वरि । गतं पापं गतं दुःखं गतं दारिद्र्यमेव च । आगता सुखसंपत्तिः पुण्याश्च तव दर्शनात् । मंत्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि । यत्पूजितं मया देवि परिपूर्णं तदस्तु मे । पुत्रान्देहि धनं देहि सौभाग्यं देहि मंगले । अन्यांश्च सर्वकामांश्च देहि देवि नमोस्तु ते । श्रीशिवमंगलागौरीभ्यां नमः प्रार्थनां समर्पयामि ।
(या मंत्राने फुले वाहून नमस्कार करावा)
 
अद्येत्यापिपूर्वोच्चरितवर्तमान एवंगुणविशेषण विशिष्टायां शुभपुण्यतिथौ मम आत्मनः पुराणोक्त फलप्राप्त्यर्थं पूजासांगता सिद्धयर्थं अर्घ्यप्रदानं करिष्ये ।
(नंतर पळीमध्ये पाणी घेऊन त्यात गंध, अक्षता, फूल, पैसा, सुपारी घालून खालील मंत्रांनी तीन अर्घ्य सोडावे)
 
सर्वसंपत्प्रदे देवि सर्वकामप्रदायिनि । मंगलागौरि मां पाहि गृहाणार्घ्यं नमोस्तु ते । श्रीशिवमंगलागौरीभ्यां नमः इद्मर्घ्यं समर्पयामि ।
(या मंत्राने एक अर्घ्य सोडावे)
 
कस्तूरीकुंकुमोपेतं सकर्पूरं सचंदनम् । गंधपुष्पाक्षतैर्युक्तं गृहाणार्घ्यं नमोऽस्तु ते । श्रीशिवमंगलागौरीभ्यां नमः इदमर्घ्यं समर्पयामि ।
(या मंत्राने दुसरे अर्घ्य सोडावे)
 
अवैधव्यं च सौभाग्यं देहि त्वं मम सुव्रते । पुत्रान्पौत्रांश्च सौख्यं च गृहाणार्घ्यं नमोऽस्तु ते । श्रीशिवमंगलागौरीभ्यां नमः इदमर्घ्यं समर्पयामि ॥
(या मंत्राने तिसरे अर्घ्यदान सोडावे)
 
यस्य स्मृत्या च नामोक्त्या तपःपूजाक्रियादिषु । न्यूनं संपूर्णतां याति सद्यो वंदे तमच्युतम् । अनेन यथाज्ञानेन कृतपूजनेन तेन श्रीशिवमंगलागौर्यो प्रीयेताम् । अद्येत्यादि पूर्वोच्चरित वर्तमान एवंगुणविशेषण विशिष्टायां शुभपुण्यतिथौ मम आत्मनः पुराणोक्त फलप्राप्त्यर्थं श्रीपरमेश्वर प्रीत्यर्थं पूजासांगता सिद्धयर्थं ब्राह्मणपूजनं करिष्ये ।
(या मंत्राने पळीभर पाणी घेऊन उदक सोडावे . नंतर खालील मंत्राने आसनापासून ब्राह्मणाची पूजा करावी)
 
महाविष्णु स्वरुपिणे ब्राह्मणाय इदमासनं । स्वासनम् । इदं पाद्यम् । सुपाद्यम् । इदमर्घ्यंम् अस्त्वर्घ्यम् । इदमाचमनीयम् । अस्त्वाचमनीयम् । गंधाः पांतु । सौमंगल्यं चास्तु । अक्षताः पांतु । आयुष्यमस्तु । पुष्पं पांतु । सौश्रेयमस्तु । तांबूलं पांतु । ऐश्वर्यमस्तु । दक्षिणाः पांतु । बहुदेयं चास्तु । दीर्घमायः श्रेयः शांतिः पुष्टिस्तुष्टिश्चास्तु । नमोस्त्वनंताय सहस्त्रमूर्तये सहस्त्रपादाक्षि शिरोरुबाहवे सहस्त्रनाम्ने पुरुषाय शाश्वते सहस्त्रकोटी युगधारिणे नमः । सकलाराधनैः स्वर्चिमस्तु । अस्तु सकलाराधनैः स्वर्चितम् ।
(या मंत्रांनी ब्राह्मणाच्या हातावर गंध , अक्षता , फूल , विडा व दक्षिणा देऊन त्यावर पाणी घालावे व मस्तकावर अक्षता वाहून नमस्कार करावा)
 
अनेन कर्मणा भगवान् परमेश&

Share this Story:

Follow Webdunia marathi

पुढील लेख

Ganesh Chaturthi 2023: या गणेश चतुर्थीसाठी मुगाच्या डाळीपासून बनवा गोड बुंदी , रेसिपी जाणून घ्या