Webdunia - Bharat's app for daily news and videos

Install App

शिवभारत अध्याय सतरावा

Webdunia
मंगळवार, 27 ऑगस्ट 2024 (12:32 IST)
कवीन्द्र उवाच ।
ततोऽफ्यजलमाहूय स्वीयसैन्यधुरन्धरम् ।
अल्लीशाहः स्वयं वाचमुवाच समयोचितम् ॥१॥
अल्लीशाह उवाच ।
हितावहस्त्वमस्माकमस्मिन् सैनिकसंचये ।
विरोद्धा द्विजदेवानां कालः कलिरिवापरः ॥२॥
प्रस्थितेन त्वया पूर्वं पृतनाव्यूहवर्तिना ।
रामराजान्वयभुवो राजानो युधि निर्जिताः ॥३॥
कृतप्रतीपसंतापे प्रतापे तव जाग्रति ।
बत श्रीरंगराजोऽपि रणरंगाद्विरज्यते ॥४॥
त्वया विक्रम्य वीरेणःक्षणात् कर्णपुराधिपः ।
सर्पो जांगुळिकेनेव स्फुरद्दर्पो वशीकृतः ॥५॥
त्वया मन्दरसारेण मथिता मधुरापुरी ।
निगृह्य नगरीं काञ्चीं आहृतं चापि कांचनम् ॥६॥
पदे पदे शुभवता भवता किंकरीकृतः ।
व्यस्मरद्वीरभद्रोऽपि छत्रचामरसम्पदः ॥७॥
बिभेति सिह्मलपतिर्मत्तो लंकापतिस्तथा ।
भजत्यंभोधिरपि मां तदिदं पौरुषं तव ॥८॥
प्रवलंत्यचलाह सप्त चलत्यफजल त्वयि ।
क्षुभ्यन्ति चाब्धयः सप्त द्वीपाः सीदन्ति सप्त च ॥९॥
बतेंद्रप्रस्थनाथोऽपि निशम्य तव पौरुषम् ।
रोषावेशवशीभूतो न निद्राति दिवानिशम् ॥१०॥
एतादृशि महावीरे दुर्जये त्वयि जाग्रति ।
मह्यं द्रुह्यत्यहोरात्रमहो शाहसुतः शिवः ॥११॥
हंत तेन महोत्साहवता वीरेण मानिना ।
स्वधर्माभिनिविष्टेन म्लेच्छधर्भो विहन्यते ॥१२॥
क्रमेणाक्रम्य विकटां कण्ठीरव इवाटवीम् ।
एष आत्मवशो नैव मन्यते मम शासनम् ॥१३॥
छलप्रचलचित्तस्य खलस्यास्य समाश्रयात् ।
मम चित्ते चिर धत्ते शैलः सह्योऽप्यसह्यताम् ॥१४॥
महमूदेन पित्रा मे यदि न स्यात् स वारितः ।
तर्हि स्यान्मज्जितोंभोधौतेन राजपुरीश्वरः ॥१५॥
स चन्द्रराजं निर्जित्य पुत्रामात्यसमन्वितम् ।
जयवल्लीं च नगरीमग्रहीन्निरवग्रहः ॥१६॥
दत्तोऽवरंगशाहाय मया यः सन्धिकाम्यया ।
नीवृनिजामशाहस्य सपर्वतवनाकरः ॥१७॥
स तेनात्मवशेनास्मानवमत्य प्रतापिना ।
परानप्यविनीतेन प्रसह्य स्ववशीकृतः ॥१८॥
अतर्कितागमोऽ‍भ्येत्य दस्युवृत्तिपरायणः ।
मत्पत्तनपुरग्रामानुद्वृत्तोऽयं विलुण्ठति ॥१९॥
अहोरात्रेण पक्षेण गम्यं पक्षद्वयेन च ।
अत्येति स किलाध्वानं क्षणेनैवाकुतोभयः ॥२०॥
अयं कौमारमारभ्य निकृतिप्रकृतिः स्वयम् ।
यवनानवजानाति जाग्रदुग्रपराक्रमः ॥२१॥
आक्रम्य ताम्रवक्त्राणां नगराण्युरुविक्रमः ।
नगरप्रभृतीन्येष चण्डचण्डमदण्डयत् ॥२२॥
स्थैर्यं निजामराष्ट्रस्य गृहीतस्यापि यत्नतः ।
अपि दिल्लीपतिर्नैव मनुतेऽस्माद्विशंकितः ॥२३॥
पितामहेन मे पूर्वं पिता तस्य विवर्धितः ।
शाहराजो दुर्विनीतं तं न शिक्षयितुं क्षमः ॥२४॥
अयं विगृह्य पित्रा मे निगृहीतं प्रतापिना ।
शाहराजं महाबाहुर्बलनैव व्यमोचयत् ॥२५॥
नो दूयते परभयादयमल्पवया अपि ।
अतिक्रामति चाप्यस्मान् विस्मापकपराक्रमः ॥२६॥
दिने दिने वर्धमानः प्रतापेन सह श्रिया ।
अयमाश्रीयते भूपैराकांक्षितसमृद्धिभिः ॥२७॥
शनैः शनैरेष बली पदं कुर्वन् पुरः पुरः ।
अस्मद्राज्यं समाच्छिद्य करिष्यति किमात्मसात् ॥२८॥
तज्जयाय पुरा वीरान् यान्यान्प्रास्थापयं मुहुः ।
न प्राप्ताः पुनरावृत्तिं ते तं प्रप्य प्रतापिनम् ॥२९॥
निर्वाणमरिवीराणां कुर्वाणमकुतोभयम् ।
त्वां विना तस्य जेतारं नान्यं पश्यामि कंचन ॥३०॥
तस्मात्वमेव गत्वा तं कृतदुर्गपरिग्रहम् ।
सविग्रहं ग्रहमिव निगृह्यानय दुर्गहम् ॥३१॥
कवीन्द्र उवाच
एवमुक्तोऽतिविश्रंभादल्लीशाहेन मानिना ।
प्रोवाचाफजलः प्रीत्या प्रस्तुतार्थमयं वचः ॥३२॥
अफजल उवाच
विश्रंभेणापि च प्रेम्णा यदाज्ञापयति प्रभुः ।
तस्य कर्ता स एव स्यात् गुणीभूतस्तु किंकरः ॥३३॥
द्विषद्वर्गक्षयकरी जागर्ति किल या मयि ।
कार्यमादिशता साद्य शक्तिरुत्तेजिता त्वया ॥३४॥
उग्राय विग्रहायास्मै त्वया प्रेषयता ह्यमुम् ।
अवैम्यनुग्रहेणैष संगृहीतोऽनुगः स्वयम् ॥३५॥
कर्तव्यं भृत्यवर्गाय स्वामी चेन्नसमादिशेत् ।
अस्ति नास्तीति कस्तर्हि तस्य ज्ञास्यति पौरुषम् ॥३६॥
अहमद्धा भृशं बद्ध्वा स्पर्धाकरमहर्निशम् ।
तमन्तकमिवोद्वृत्तमानयिष्ये तवान्तिकम् ॥३७॥
प्रविश्य देशं कार्णाटं निर्जिता शतशो नृपाः ।
स जयस्तमनिर्जित्य जीवतो मे निरर्थकः ॥३८॥
कवीन्द्र उवाच
इत्युक्तवन्तमत्यर्थं समर्थबलदर्पितम् ।
कर्तुं प्रतिश्रुतं कर्म सद्य एव समुद्यतम् ॥३९॥
येदिलोऽफजलं तत्र प्रस्थापयितुमादृतः ।
तदा संभावयामास बहुभिः पारितोषिकैः ॥४०॥
ततः सरत्नपर्याणपृष्ठानुष्ट्रांस्तुरंगमान् ।
तथैवाभरणोपेतान् भद्रजातीन्मतंगजान् ॥४१॥
तनुत्राणि शिरस्त्राणि शस्त्राणि विविधानि च ।
विचित्राणि च वस्त्राणि निजानि बिरुदानि च ॥४२॥
तिरस्कृतविमानानि याप्ययानान्यनेकधा ।
रौप्यान् रौक्मांश्च पर्यंकान् करंकांश्च पतद्ग्रहान् ॥४३॥
रत्नोत्तंसानथोमुक्तास्रजोहीरांगदानि च ।
कटकान्यूर्मिकश्चापि चित्ररत्नचयांकिताः ॥४४॥
तथा द्वीपान्तरोत्थानि जातिश्रेष्ठन्यनेकशः ।
अल्लीशाहादफजलः प्रापत्कोषांश्च कोटिशः ॥४५॥
वज्रधारामिव शितां रत्नकोषनिवेषिताम् ।
निजां पाणिस्थितां प्रादात्प्रभुस्तस्मै कृपाणिकाम् ॥४६॥
स्वामिनैवाथ विन्यस्तां प्रेम्णा सारसनान्तरे ।
सरत्नकोषाभरणां स बभार कटारिकाम् ॥४७॥
ततः पुनः पुनस्तस्मै प्रीत्या प्रास्थानकालिकीः ।
कृत्वा नतीरफजलः प्रचचालाचलोपमः ॥४८॥
प्रचलन्तममुं तावत् प्रणमन्तं मुहुर्मुहुः ।
पदे पदेऽनुजग्राह दिशन्नीशो दयादृशम् ॥४९॥
तं वीरमान्यं सेनान्यं स विधाय महामनाः ।
अन्यानमूंश्चमूनाथांस्तत्साहाय्ये समादिशत् ॥५०॥
अम्बरः शम्बरसमः प्रतापी याकुतः पुनः ।
महामानी मुखेखानः पठानो हसनोऽपि च ॥५१॥
रणदूलहसूनुश्च रणदूलहसंज्ञकः ।
तथैवांकुशखानोऽपि निरंकुशगजक्रमः ॥५२॥
बर्बरः खेलकर्णस्य प्राप्तो यः क्रीतपुत्रताम् ।
स हिलालो महाबाहुः प्रत्यर्थुद्रुमकुंजरः ॥५३॥
इत्येतेऽन्ये च यवनाः ससैन्याःससुहृद्गणाः ।
सद्यः स्वामिसमादिष्टाः तं सेनापतिमन्वयुः ॥५४॥
जितानेकप्रतिभटाः प्रसभं समरोद्भटाः ।
घोरकर्मकृतो घोरफटा अपि तमन्वयुः ॥५५॥
पांडरो नायकश्चैव खराटोऽपि च नायकः ।
कल्याणयादवश्चापि नैकसैनिकनायकः ॥५६॥
समुद्यद्युद्धसंरंभो मंबो भृशबलस्तथा ।
विश्वविश्रुतकर्माणो घांटिकाः कांटिका अपि ॥५७॥
इत्येतेऽन्ये च राजानः सामंताश्च सहस्रशः ।
चतुरंगचमूयुक्तास्तं सेनापतिमन्वयुः ॥५८॥
ततः कार्तान्तिकादिष्टे समये तस्य गच्छतः ।
अभव्यशंसीन्यभवन्दुर्निमित्तान्यनेकशः ॥५९॥
स पक्षपातं क्रोशन्तः प्रकामं वामगामिनः ।
वृथेति कथयामासुर्वायसास्तस्य साहसम् ॥६०॥
बत भेजे दिनार्धेऽपि भानुरस्पष्टभानुताम् ।
प्रजज्वालेवान्तरिक्षं बभूवुर्धूसरा दिशः ॥६१॥
सहसैव महत्युल्का निपपात दिवस्तटात् ।
घनं विनैव च व्योम्नि बभूवाशनिनिस्वनः ॥६२॥
ववाशिरे प्रतिभयं दिशमैन्द्रीं श्रिताः शिवाः ।
भंगमाप ध्वजो यानान्यप्रहृष्टानि चाभवन् ॥६३॥
अवाप सदृशद्रेणु वर्षीवातः प्रतीपताम् ।
बभ्रामाग्रे प्रणुन्नोऽपि वारणः पृतनाग्रणीः ॥६४॥
यद्यप्येतानि चान्यानि तन्निमित्तान्यवारयन् ।
तथापि सरतोत्वाहं नामुंचन्नमुचिर्यथा ॥६५॥
ततः स प्रस्थितस्तस्मात्पत्तनाद्विजयाह्वयात् ।
योजनार्धमिते देशे वसतिं स्वामकल्पयत् ॥६६॥
तत्रागताभिरभितो वाहिनीभिः समन्वितः ।
स निवेशोन्मुखः सैन्यव्यूहोंभोधिरिवावभौ ॥६७॥
महार्हवर्णैरुच्छ्रायच्छ्रादितव्योममण्डलैः ।
नवैरुत्तंभितस्तंभैर्मण्डितं पटमण्डपैः ॥६८॥
प्रोल्लसत्काण्डपटकप्राकारमयमण्डपम् ।
विचित्रासनविस्तारप्रस्तारितसभांतरम् ॥६९॥
पुंजीकृतेष्टभूयिष्टवस्तुसंभारभासुरम् ।
उच्चैरुत्तानितोल्लोचप्रच्छायांचितचत्वरम् ॥७०॥
अविदूरपुरोदेशद्वयीनद्धतुरंगमम् ।
समदद्विरदव्यूहबृंहितस्पृष्टदिक्ततम् ॥७१॥
जागरूकैरहोरात्रं गुटिकायन्त्रधारिभिः ।
कोदंडिभिस्तथान्यैश्च खङ्गखेटकपाणिभिः ॥७२॥
अपारैश्च तथा पारश्वधिकैः शक्तिहेतिकैः ।
अभिगुप्ताष्टदिग्भागमभितस्थितिशालिभिः ॥७३॥
तदनेकानकोदग्रवाद्यनिर्घोषभीषणम् ।
तत्तत्कार्यविधिव्यग्रजनकोलाहलाकुलम् ॥७४॥
यथास्थानस्थिताशेषजनलब्धसुखोदयम् ।
सैन्यं सैन्यपतिः सर्वं गुरुगर्वं व्यलाकत ॥७५॥
संग्रामे साभिमानः स भृशमफजलः स्वामिनो लब्धमानः ।
शौर्यश्रीशोभमानः सपदि भृशबलं भूपतिं जेतुकामः ।
दुर्दैवाकृष्टचित्तः पथि पथि परितो दुर्निमित्तानि पश्यन् ।
वैराटं राष्ट्रमन्तर्गतगुरुनिकृतिः क्षिप्रमभ्याससाद ॥७६॥
इत्यनुपुराणे सूर्यवंशे निधिवासकरपरमानन्दकवीन्द्र प्रकाशितायांशतसाहस्यां संहितायां अफजलभ्यागमो नाम सप्तदशोऽध्यायः ॥१७॥

संबंधित माहिती

सर्व पहा

नक्की वाचा

साप्ताहिक राशीफल 16 सप्टेंबर ते 22 सप्टेंबर 2024

14 सप्टेंबरपासून बुध नक्षत्र परिवर्तन, 3 राशींसाठी हा आठवडा चांगला राहणार

18 सप्टेंबरला शुक्र गोचरमुळे मालव्य योग, 3 राशींना मिळेल छप्‍पर फाड धन

जिवंत व्यक्ती स्वतःच श्राद्ध करू शकते का? माणसाने जिवंत असताना त्याचे श्राद्ध कधी करावे?

अनंत चतुर्दशी 2024: गणेश विसर्जनाची वेळ आणि योग्य पद्धत

सर्व पहा

नवीन

पंचतंत्र कहाणी : कोल्हा आणि जादूचा ढोल

तळहातावर वारंवार खाज येणे हे 5 आजार दर्शवतात

साबुदाण्याच्या फेसपॅक चे फायदे

फायनान्शिअल मॅनेजमेंट कोर्स मध्ये एमबीए करा

पोटाला थंडावा देते दुधीचे आरोग्यवर्धक ज्यूस

पुढील लेख
Show comments