Festival Posters

Lakshmi Pujan Vidhi 2025 महालक्ष्मी पूजन विधी

Webdunia
मंगळवार, 21 ऑक्टोबर 2025 (08:08 IST)
सर्वप्रथम, श्री लक्ष्मीच्या पूर्वस्थापित मूर्तीजवळ एका ताटात केशर-चंदनाचे आठ पाकळ्यांचे कमळ बनवा आणि त्यावर लक्ष्मी (पैसे) ठेवा आणि खालील प्रक्रियेसह दोन्हीची पूजा करा -
 
ध्यानम्
या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायतांक्षी
गम्भीरावर्तनाभि : स्तनभरनमिता शुभ्रवस्त्रोत्तरीया ।
या लक्ष्मीर्दिव्यरूपैर्मणिगणखचितै : स्नापिता हेमकुम्भै : ।
सा नित्यं पद्महस्ता मम वसतु गुहे सर्वमाङ्गल्ययुक्ता ॥
ॐ हिरण्यवर्णां हरिणीं , सुवर्णरजतस्त्रजाम् ।
चन्द्रां हिरण्यमयीं लक्ष्मीं जातेवेदो मआवह ॥
( ध्यान करुन पुष्प अर्पण करा. )
 
आवाहनम्
सर्वलोकस्य जननीं सर्वसौख्यप्रदायिनीम् ।
सर्वदेवमयीमीशां देवीमावाहयाम्यहम् ।
ॐ ता म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥
महालक्ष्म्यै नम :, आवाहनं समर्पयामि -
( आवाहनासाठी पुष्प अर्पण करा. )
 
आसनम्
ॐ तप्तकाञ्चवर्णाभं मुक्तामणिविराजितम् ।
अमलं कमलं दिव्यमासनं प्रतिगृह्यताम् ॥
ॐ अश्वपूर्वा रथमध्यां हस्तिनादप्रबोधिनीम् ।
श्रियं देवीमुपह्वये श्रीर्मादेवी जुषताम् ॥
महालक्ष्म्यै नम :, आसनं समर्पयामि ।
( आसनासाठी पुष्प अर्पण करा.)
 
पाद्यम्
ॐ गङ्गादितीर्थसम्भूतं गन्धपुष्पादिभिर्युतम् ।
पाद्यं ददाम्यहं देवि गृहाणाशु नमोऽस्तु ते ॥
कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥
महालक्ष्म्यै नम :, पाद्यं समर्पयामि ।
चरणप्रक्षालन के लिए जल छोडें ।
 
अर्घ्यम
सर्वगन्धसमायुक्तं पात्रे सम्पादितं मया ।
अर्घ्यं गृहाण मद्दतं महालक्ष्मि नमोऽस्तु ते ॥
चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देव जुष्टामुदारम् ।
तां पद्मनेमीं शरणमहं प्रपद्ये असलक्ष्मीर्मे नश्यतां त्वां वृणोमि ॥
महालक्ष्म्यै नम : अर्घ्य समर्पयामि ।
( अष्टगंध मिश्रित पाण्याने अर्घ्य द्या.)
 
आचमनम्
ॐ सर्वलोकस्य या शक्तिर्ब्रह्मविष्ण्वादिभि : स्तुता ।
ददाम्याचमनं तस्यै महालक्ष्म्यै मनोहरम् ॥
आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्व : ।
तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मी : ॥
महालक्ष्मै नम :, आचमनं समर्पयामि ।
 
( अचामनासाठी जल अर्पित करा. )
 
स्नानम्
गङ्गासरस्वतीरेवापयोष्णीनर्मदाजलै : ।
स्नापितासि मया देवि तथा शान्तिं कुरुष्व मे ॥
आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्व : ।
तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मी : ।
महालक्ष्म्यै नम : जलस्नानं समर्पयामि ।
 
( जलाने स्नान घाला.)
 
पञ्चामृतस्नानम् -
दधि मधु घृतञ्चैव पयश्च शर्करायुतम् ।
पञ्चामृतं समानीतं स्नानार्थं प्रतिगृह्यताम् ॥
ॐ पञ्चनद्य : सरस्वतीमपियन्ति सस्त्रोतस : ।
सरस्वती तु पञ्चधासोदेशेभवत् सरित् ॥
महालक्ष्म्यै नम : पञ्चामृतस्नानं समर्पयामि ।
 
( पञ्चामृताने स्नान घाला. )
 
विशेष द्रष्टव्य
येथे, द्रव्य लक्ष्मीचा अभिषेक पंचामृत किंवा कच्च्या दुधाने श्रीसूक्ताच्या सोळा मंत्रांसह जसे हिरण्यवर्णा इत्यादींनी केला जातो.
 
गन्धस्नानम्
ॐ मलयाचलसम्भूतं चन्दनागरुसम्भवम् ।
चन्दनं देवदेवेशि स्नानार्थं प्रतिगृह्यताम् ॥
महालक्ष्म्यै नम : । गन्धस्नानं समर्पयामि ।
( गन्ध मिश्रित जलाने स्नान घाला.)
 
शुद्ध स्नानम्
मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम् ।
तदिदं कल्पितं तुभ्यं स्नानार्थं प्रतिगृह्यताम् ॥
महालक्ष्म्यै नम :, शुद्धोदकस्नानं समर्पयामि ।
( शुद्ध जलाने स्नान घाला.)
 
वस्त्रम्
दिव्याम्बरं नूतनं हि क्षौमं त्वातिमनोहरम् ।
दीयमानं मया देवि गृहाण जगदम्बिके ॥
उपैतु मां देवसख : कीर्तिश्च मणिना सह ।
प्रादुर्भूतो सुराष्ट्रेऽस्मिन् कीर्तिमृद्धि ददातु मे ॥
महालक्ष्म्यै नम :, वस्त्रं समर्पयामि ।
( मोली अपिर्त करा.)
 
उपवस्त्रम्
कञ्जुकीमुपवस्त्रं च नानारत्नै : समन्वितम् ।
गृहाण त्वं मया दत्तं मङ्गले जगदीश्वरि ॥
महालक्ष्म्यै नम :, उपवस्त्रं समर्पयामि ।
( उपवस्त्रासाठी मोली चढायें । )
 
मधुपर्कम्
ॐ कापिलं दधि कुन्देन्दुधवलं मधुसंयुतम् ।
स्वर्णपात्रस्थितं देवि मधुपर्कं गृहाण भो : ॥
महालक्ष्म्यै नम :, मधुपर्कं समर्पयामि ।
 
आभूषणम्
रत्नकंकणवैदूर्यमुक्ताहारयुतानि च ।
सुप्रसन्नेन मनसा दत्तानि स्वीकुरुष्व मे ॥
क्षुप्तिपपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
अभूतिमसमृद्धिं च सर्वान्निर्णुद मे ग्रहात् ॥
महालक्ष्म्यै नम :, आभूषणानि समर्पयामि ।
( दागिने अपिर्त करा.)
 
उपवस्त्रम्
श्रीखण्डागरुकर्पूरमृगनाभिसमन्वितम् ।
विलेपनं गृहाणाशु नमोऽस्तु करीषिणीम् ॥
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥
महालक्ष्म्यै नम :, गन्धं समर्पयामि ।
( चन्दन अनामिका द्वारा अपिर्त करा.)
 
रक्तचन्दनम्
ॐ रक्तचन्दनसंमिश्रं पारिजातसमुद्भवम् ।
मया द्त्तं गृहाणाशु चन्दनं गन्धसंयुतम् ॥
महालक्ष्म्यै नम :, रक्तचन्दनं समर्पयामि ।
( लाल चन्दन अपिर्त करा.)
 
सिन्दूरम्
ॐ सिन्दूरं रक्तवर्णञ्च सिन्दूरतिलकप्रिये ।
भक्त्या दत्तं मया देवि सिन्दूरं प्रतिगृह्यताम् ॥
महालक्ष्म्यै नम :, सिन्दूरं समर्पयामि ।
( सिन्दूर अपिर्त करा.)
 
कुंकुमम्
ॐ कुंकुमं कामदं दिव्यं कुंकुमं कामरूपिणम् ।
अखण्डकामसौभाग्यं कुंकुमं प्रतिगह्यताम् ॥
महालक्ष्म्यै नम :, कुंकुमं समर्पयामि ।
 
( रोली अर्पित करा.)
 
अबीरगुलालम्
अबीरञ्च गुलालं च चोवा - चन्दनमेव च ।
श्रृङ्गारार्थं मया दत्तं गृहाण परमेश्वरि ॥
महालक्ष्म्यै नम :, अबीरगुलालं समर्पयामि ।
( अबीर - गुलाल अर्पित करा. )
 
सुगन्धितद्रव्यम्
ॐ तैलानि च सुगन्धीनि द्रव्याणि विविधानि च ।
मया दत्तानि लेपार्थं गृहाण परमेश्वरि ॥
महालक्ष्म्यै नम :, सुगन्धित तैलं समर्पयामि ।
( अत्तर अपिर्त करा.)
 
अक्षता
अक्षताश्च सुरश्रेष्ठ कुंकुमाक्ता : सुशोभिता : ।
मया निवेदिता भक्त्या पूजार्थं प्रतिगृह्यताम् ॥
महालक्ष्म्यै नम :, अक्षतान् समर्पयामि ॥
( अक्षता अपिर्त करा.)
 
पुष्पम्
ॐ मन्दारपारिजाताद्या पाटली केतकी तथा ।
मरुवामोगरं चैव गृहाणाशु नमो नम : ॥
महालक्ष्म्यै नम :, पुष्पं समर्पयामि ।
( फुलं अर्पित करा.)
 
पुष्पमाला
माल्यादीनि सुगन्धीनि मालत्यादीनि वै तथा ।
पूजनं क्रियते देवि पुष्पाणि प्रतिगृह्यताम् ॥
मनस : काममाकूतिं वाच : सत्यमशीमहि ।
पशूनां रूपमन्नस्य मयि श्री : श्रयतां यश : ॥
महालक्ष्म्यै नम :, पुष्पमालां समर्पयामि ।
( पुष्पमाळ अर्पित करा.)
 
दूर्वा :
ॐ विष्ण्वादि सर्व देवानां प्रियां सर्वसुशोभनाम् ।
क्षीर सागर सम्भूते दूर्वां स्वीकुरु सर्वदा ॥
महालक्ष्म्यै नम :, दूर्वा समर्पयामि
( दूर्वा अर्पित करा. )
 
बिल्वपत्र
ॐ त्रिदलानि अखण्डानि बिल्वपत्राणि सुन्दरि ।
पूजयेत् परया भक्त्या महालक्ष्मीं सुखप्रदाम् ॥
महालक्ष्म्यै नम :, बिल्वपत्रम् समर्पयामि ।
( बिल्वपत्र अर्पित करा. )

अङ्गपूजा
( अङ्गपूजन के निमित्त चावल , पुष्प एवं चन्दन लेकर प्रत्येक मन्त्र बोलते हुए दाहिने हाथ से श्री महालक्ष्मी जी के पास छोडें । )
ॐ चपलायै नम : । पादौ पूजयामि ॥१॥
ॐ चञ्चलायै नम : । जानुनीं पूजयामि ॥२॥
ॐ कमलायै नम : । कटिं पूजयामि ॥३॥
ॐ कात्यायन्यै नम : । नाभि पूजयामि ॥४॥
ॐ जगन्मात्रै नम : । जठरं पूजयामि ॥५॥
ॐ विश्ववल्लभायै नम : । वक्ष : स्थलं पूजयामि ॥६॥
ॐ कमलवासिन्यै नम : । हस्तौ पूजयामि ॥७॥
ॐ पद्माननायै नम : । मुखं पूजयामि ॥८॥
ॐ कमलपत्राक्ष्यै नम : । नेत्रत्रयं पूजयामि ॥९॥
ॐ श्रियै नम : । शिर : पूजयामि ॥१०॥
ॐ महालक्ष्म्यै नम : । सर्वाङ्गं पूजयामि ॥११॥
 
श्री लक्ष्मीजींजवळ, आठही दिशांना आठ सिद्धींची पूजा पूर्वीप्रमाणेच फुले आणि अक्षता सोडून खालील मंत्रांनी करा-
 
१ . ॐ अणिम्ने नम : ( पूर्वे )
२ . ॐ महिम्ने नम : ( अग्निकोणे )
३ . ॐ गरिम्णे नम : ( दक्षिणे )
४ . ॐ लघिम्ने नम : ( नैऋत्ये )
५ . ॐ प्राप्त्यै नम : ( पश्चिमे )
६ . ॐ प्राकाम्यै नम : ( वायव्ये )
७ . ॐ ईशितायै नम : ( उत्तरे )
८ . ॐ वशितायै नम : ( ऐशान्याम् )
 
श्री लक्ष्मीजींजवळील आठ अष्टलक्ष्मी देवतांची पूजा अक्षता, चंदन आणि फुले देऊन करा.
 
ॐ आद्यलक्ष्म्यै नम : ॥१॥
ॐ विद्यालक्ष्म्यै नम : ॥२॥
ॐ सौभाग्यलक्ष्म्यै नम : ॥३॥
ॐ अमृतलक्ष्म्यै नम : ॥४॥
ॐ कमलायै नम : ॥५॥
ॐ सत्यलक्ष्म्यै नम : ॥६॥
ॐ भोगलक्ष्म्यै नम : ॥७॥
ॐ योगलक्ष्म्यै नम : ॥८॥
 
धूप
वनस्पतिरसोत्पन्नो गन्धाढ्‌यो गन्ध उत्तम : ।
आघ्रेय : सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
ॐ कर्दमेन प्रजाभूता मयि सम्भव कर्दम ।
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥
महालक्ष्म्यै नम : । धूपमाघ्रापयामि ।
( धूप दाखवा. )
 
दीपम्
ॐ कपूरवर्तिसंयुक्तं घृतयुक्तं मनोहरम् ।
तमोनाशकरंदीपं गृहाण परमेश्वरि ॥
ॐ आप : सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे ।
नि च देवीं मातरं श्रियं वासय मे कुले ॥
महालक्ष्म्यै नम : । दीपं दर्शयामि ।
( दिव्याला अक्षता वाहा आणि हस्तप्रक्षालन करा.)
 
नैवेद्यम्
ॐ नैवेद्यं गृह्यतां देवि भक्ष्यभोज्यसमन्वितम् ।
षङ्‌रसैरन्वितं दिव्यं लक्ष्मि देवि नमोऽस्तु ते ॥
आर्द्रां पुष्करिणीं पुष्टिं पिंगलां पद्ममालिनीम् ।
चन्द्रां हिरण्यमयीं लक्ष्मी जातवेदो म आवह ॥
महालक्ष्म्यै नम : ॥ नैवेद्यं समर्पयामि ।
 
प्रसाद अर्पण करा, धेनुमुद्रेत हात जोडून खालील मन्त्र जपा आणि मंत्र संपल्यावर जलाने आचमन करा-
ॐ प्राणाय स्वाहा , ॐ अपानाय स्वाहा , ॐ व्यानाय स्वाहा , ॐ उदानायस्वाहा , ॐ समानाय स्वाहा , ॐ नैवेद्यं निवेदयामि ।
 
आचमनम्
शीतलं निर्मलं तोयं कर्पूरेण सुवासितम् ।
आचम्यतां जलं ह्रोतत् प्रसीद परमेश्वरि ॥
महालक्ष्म्यै नम : । आचमनीयं समर्पयामि ।
( जल अपर्ण करा.)
 
फलम्
फलेन फलितं सर्वं त्रैलोक्यं सचराचरम् ।
तस्मात् फलप्रदानेन पुर्णा : सन्तु मनोरथा : ॥
ॐ या : फलिनीर्याऽ अफलाऽ अपुष्पा याश्च पुष्पिणी : ।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व हस : ॥
महालक्ष्म्यै नम : ॥ फलं समर्पयामि ।
( उपलब्ध असलेली फळे अर्पित करा.)
 
ताम्बूल पूगीफलम्
एलालवंगकर्पूरनागपत्रादिभिर्युतम् ।
पूंगीफलेन संयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥
आर्द्रां यस्करिणीं यस्टिं सुवर्णां हेममालिनीम् ।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥
महालक्ष्म्यै नम : । ताम्बूलं समर्पयामि ।
( विडा-तांबूल अर्पित करा. )
 
दक्षिणा
ॐ हिरण्यगर्भगर्भस्थं हेमबीजं विभावसो : ।
अनन्तपुण्यफलदमत : शान्ति प्रयच्छ मे ॥
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं प्रभूतिं गावो दास्योऽश्वान् विन्देयं पुरुषानहम् ॥ महालक्ष्म्यै नम : । दक्षिणां समर्पयामि ।
( दक्षिणा अर्पित करा.)
 
अखण्डऋतुफलम्
इदं फलं मयानीतं सरसं च निवेदितम् ।
गृहाण परमेशानि प्रसीद प्रणमाम्यहम् ॥
महालक्ष्म्यै नम : । अ० ऋ० फ० स ) ।
( नारळ अर्पित करा.)
 
नीराजनम् -
चक्षुर्दं सर्वलोकानां तिमिरस्य निवारणम् ।
आर्तिक्यं कल्पितं भक्त्या गृहाण परमेश्वरि ॥
 
प्रदक्षिणा
ॐ यानि कानि च पापानि ब्रह्महत्यासमानिच ।
तानि तानि विनश्यन्ति प्रदक्षिणपदे पदे ॥
 
प्रार्थना - सुरासुरेन्द्रादिकिरीटमौक्तिकैर्युक्तं सदा यत्तवपादपंकजम् ।
परावर पातु वरं सुमंगलं नमामि भक्त्याखिलकामसिद्धये ।
भवानि त्वं महालक्ष्मी : सर्वकामप्रदायिनी ।
सुपूजिता प्रसन्ना स्यान्महालक्ष्मि नमोस्तुते ॥२॥
कृतेन अनेन पूजनेन महालक्ष्मीदेवी प्रीयताम् न मम ।

संबंधित माहिती

सर्व पहा

नवीन

Tallest Christmas Tree जगातील सर्वात उंच ख्रिसमस ट्री कुठे आहे? माहित आहे का तुम्हाला?

Christmas 2025 Essay in Marahti नाताळ निबंध मराठी

Christmas Special मुलांसाठी बनवा झटपट या रेसिपी

मुंबईतील या ठिकाणी नाताळाचा दिवस भव्य साजरा केला जातो; हे प्रसिद्ध चर्च नक्की एक्सप्लोर करा

Christmas 2025 Gift Ideas नाताळनिमित्त मित्रांसाठी काही खास गिफ्ट आयडियाज

सर्व पहा

नक्की वाचा

Christmas 2025 Gift Ideas नाताळनिमित्त मित्रांसाठी काही खास गिफ्ट आयडियाज

शेंगदाणे खाल्ल्याने शरीराला हे 9 फायदे मिळतात

बोर्ड परीक्षेत हस्ताक्षर सुधारण्यासाठी आणि पूर्ण गुण मिळविण्यासाठी 5 सर्वोत्तम टिप्स जाणून घ्या

हिवाळ्यात तुमचा चेहरा काळवंडतोय का ? कारणे आणि उपाय जाणून घ्या

Health Benefits of Roasted Potatoes : भाजलेले बटाटे खाल्ल्याने आरोग्याला हे 6 आरोग्यदायी फायदे मिळतात

पुढील लेख
Show comments