Webdunia - Bharat's app for daily news and videos

Install App

अथ चाक्षुषोपनिषद

Webdunia
ॐ यत्सप्तभूमिकाविद्यावेद्यानन्दकलेवरम् ।
विकलेवरकैवल्यं रामचन्द्रपदं भजे ॥
ॐ सह नाववतु  सह नौ भुनक्तु सह वीर्यं करवावहै ।       
तेजस्वि नावधीतमस्तु मा विद्विपावहै ।
ॐ शान्ति: शान्ति: शान्ति: 
आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य
मम चक्षूरोगनिवृत्तये      
जन्मान्तरितकृतपापयातयामत्वदोषपरिहारद्वारा      
अन्धत्वविनाशार्थं दूरद्दष्टिप्राप्तये 
श्रीसूर्यनारायणप्रीत्यर्थम् उदकाभिमन्त्रणप्राशनपूर्वकं
पाठं  करिष्ये ।
ॐ अथ ह साङ्कृतिर्भगवानादित्यलोकं जगाम ।
तमादित्यं नत्वा चाक्षुष्मतीविद्यया तमस्तुवत् ।
ॐ अथातश्चाक्षुषीं पठितां सिद्धां विद्यां चक्षूरोगहरां       
व्याख्यास्यामो यया चक्षूरोगा: सर्वतो नश्यन्ति चक्षुषो      
दीप्तिर्भवतीति ।
ॐ अस्याश्चाक्षुषीविद्याया अहिर्बुध्न्यऋषिर्गायत्री छन्द: 
श्रीसूर्यो देवता चक्षूरोगनिवृत्तये पाठे (जपे) विनियोग: ।
ॐ चक्षुश्च चक्षुश्च चक्षुस्तेज: स्थिरो भव । 
मां पाहि मां पाहि ।
त्वरितं चक्षूरोगानू शमय शमय । 
मम जातरूपं तेजो दर्शय दर्शय ।
यथाऽहम् अन्धो न स्यां तथा कल्पय कल्पय ।
कल्याणं कुरु कुरु । 
यानि यानि मम पूर्वजन्मोपार्जितानि 
चक्षु:-प्रतिरोधकदुष्कृतानि तानि सर्वाणि निर्मूलय निर्मूलय ।
ॐ नम: चक्षुस्तेजोदात्रे दिव्याय भास्कराय ।
ॐ नम: कल्याणकरायामृताय । 
ॐ नम: श्रीसूर्याय । 
ॐ नमो भगवते श्रीसूर्यायाक्षितेजसे नम: ।
ॐ खेचराय नम: । 
ॐ महासेनाय नम: । 
ॐ महते नम: । 
ॐ तमसे नम: । 
ॐ रजसे नम: । 
ॐ सत्त्वाय नम: । 
ॐ असतो मा सद्‌गमय  तमसो मा ज्योतिर्गमय ।
मृत्योर्मा अमृतं गमय ।
उष्णो भगवाञ्छुचिरूप: ।
हंसो भगवाञ्छुचिरूप: ।
ॐ विश्वरूपं धृणिं जातवेदसं हिरण्मयं 
पुरुषं ज्योतीरूपं तपन्तम् सहस्ररश्मि: 
शतधा वर्तमान: पुरुष: प्रजानामुदयत्येष सूर्य: ॥ 
ॐ नमो भगवते श्रीसूर्यायादित्यायाक्षितेजसेऽहोऽवाहिनि वाहिनि स्वाहेति । एवं चाक्षुष्मतीविद्यया स्तुत: श्रीसूर्यनारायण: सुप्रीतोऽब्रवीत् । 
य इमां चाक्षुष्मतीं विद्यां ब्राह्मणो नित्यमधीते 
न तस्याक्षिरोगो भवित । न तस्य कुलेऽन्धो भवति । 
अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वाऽथ विद्यासिद्धिर्भवति । 
य एवं वेद स महान् भवतीति ।
ॐ वय: सुपर्णा उप सेदुरिन्द्रं प्रियमेधा ऋषयो नाधमाना: ।
अप ध्वान्तमूर्णु हि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् ॥
ॐ पुण्डरीकाक्षाय नम: । 
ॐ पुष्करेक्षणाय नम: ।
ॐ अमलेक्षणाय नम: । 
ॐ कमलेक्षणाय नम: ।
ॐ विश्वरूपाय नम: । 
ॐ महाविष्णवे नम: ।
ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।      
तेजस्वि नावधीतमस्तु । मविद्विषावहै ।
ॐ शान्ति: शान्ति: शान्ति: 
 
इति चाक्षुषोपनिषत् समाप्त

संबंधित माहिती

सर्व पहा

नवीन

अनंत चतुर्दशी व्रत कथा

Ganpati Visarjan 2024 Messages गणेश विसर्जनानिमित्त संदेश

Pitru Paksha 2024 पितृपक्ष आजपासून सुरु, जाणून घ्या तिथी

गणेश विसर्जन 2024 शुभ मुहूर्त आणि बाप्पाला निरोप देण्याची योग्य पद्धत जाणून घ्या

मंगळवारी मारुती स्त्रोत पाठ करा, संकट नाहीसे होतील

सर्व पहा

नक्की वाचा

साप्ताहिक राशीफल 16 सप्टेंबर ते 22 सप्टेंबर 2024

14 सप्टेंबरपासून बुध नक्षत्र परिवर्तन, 3 राशींसाठी हा आठवडा चांगला राहणार

18 सप्टेंबरला शुक्र गोचरमुळे मालव्य योग, 3 राशींना मिळेल छप्‍पर फाड धन

जिवंत व्यक्ती स्वतःच श्राद्ध करू शकते का? माणसाने जिवंत असताना त्याचे श्राद्ध कधी करावे?

अनंत चतुर्दशी 2024: गणेश विसर्जनाची वेळ आणि योग्य पद्धत

पुढील लेख
Show comments