Select Your Language

Notifications

webdunia
webdunia
webdunia
webdunia

श्री परशुराम मंत्र आणि स्तुति

parshuram jayanti
, गुरूवार, 9 मे 2024 (11:26 IST)
श्री परशुराम मंत्र
ॐ जामदग्न्याय विद्महे महावीराय धीमहि । तन्न: परशुराम: प्रचोदयात । ॐ रां रां ॐ रां रां ॐ परशुहस्ताय नम: इति मूलमंत्र: ।
 
परशुराम स्तुति
कुलाचला यस्य महीं द्विजेभ्यः प्रयच्छतः सोमदृषत्त्वमापुः।
बभूवुरुत्सर्गजलं समुद्राः स रैणुकेयः श्रियमातनीतु॥
 
नाशिष्यः किमभूद्भवः किपभवन्नापुत्रिणी रेणुका
नाभूद्विश्वमकार्मुकं किमिति यः प्रीणातु रामत्रपा।
विप्राणां प्रतिमंदिरं मणिगणोन्मिश्राणि दण्डाहतेर्नांब्धीनो
स मया यमोऽर्पि महिषेणाम्भांसि नोद्वाहितः॥
 
पायाद्वो यमदग्निवंश तिलको वीरव्रतालंकृतो
रामो नाम मुनीश्वरो नृपवधे भास्वत्कुठारायुधः।
 
येनाशेषहताहिताङरुधिरैः सन्तर्पिताः पूर्वजा
भक्त्या चाश्वमखे समुद्रवसना भूर्हन्तकारीकृता॥
 
द्वारे कल्पतरुं गृहे सुरगवीं चिन्तामणीनंगदे पीयूषं
सरसीषु विप्रवदने विद्याश्चस्रो दश॥
एव कर्तुमयं तपस्यति भृगोर्वंशावतंसो मुनिः
पायाद्वोऽखिलराजकक्षयकरो भूदेवभूषामणिः॥
 
॥ इति परशुराम स्तुति ॥

Share this Story:

Follow Webdunia marathi

पुढील लेख

काय अजूनही जिवंत आहेत भगवान परशुराम? कुठे तपश्चर्या करतात माहीत आहे का?