Webdunia - Bharat's app for daily news and videos

Install App

संपूर्ण देवी कवचे

Webdunia
शुक्रवार, 4 ऑक्टोबर 2024 (11:29 IST)
देवी कवच
ॐ अस्य श्रीचण्डीकवचस्य ब्रह्मा ॠषिः,अनुष्टुप् छन्दः ,
चामुन्डा देवता, अङ्गन्यासोक्तमातरो बीजम्, दिग्बन्धदेवतास्तत्त्वम्,
श्रीजगदम्बाप्रातीर्थे सप्तश्तीपाठाङ्गत्वेन जपे विनियोगः ।
ॐ नमश्र्चण्डिकायै ॥
मार्कण्डेय उवाच ।
ॐ यद्‌गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ।
यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥ १ ॥
ब्रम्होवाच ।
अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् ।
देव्यास्तु कवचं पुण्यं तच्छृनुष्व महामुने ॥ २ ॥
प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी  ।
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम्  ॥ ३ ॥
पञ्चमं  स्कन्दमातेति षष्ठं कात्यायनीति च ।
सप्तमं कालरात्रीति महागौरीति चाष्टमम् ॥ ४ ॥
नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ।
उक्तान्येतानि  नामानि ब्रह्मणैव महात्मना ॥ ५ ॥
अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे ।
विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥ ६ ॥
न तेषां जायते  किंचिदशुभं रणसंकटे ।
नापदं तस्य पश्यामि शोकदुःखभयं न हि ॥ ७ ॥
यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते ।
ये त्वां स्मरन्ति देवेशि रक्षसे तन्न संशयः ॥ ८ ॥
प्रेतसंस्था तु चामुन्डा वाराही महिषासना ।
ऐन्द्री  गजासमारुढा वैष्णवी  गरुडासना ॥ ९ ॥
माहेश्वरी वृषारुढा कौमारी शिखिवाहना ।
लक्ष्मीः पद्मासना देवी पद्महस्ता  हरिप्रिया ॥ १० ॥
श्र्वेतरुपधरा देवी  ईश्र्वरी वृषवाहना ।
ब्राह्मी हंससमारुढा सर्वाभरणभूषिता ॥ ११ ॥
इत्येता  मतरः सर्वाः सर्वयोगसमन्विताः ।
नानाभरणशोभाढ्या नानारत्नोपशोभिताः ॥ १२ ॥
दृश्यन्ते  रथमारुढा देव्यः  क्रोधसमाकुलाः ।
शङ्खं चक्रं गदां  शक्तिं हलं च मुसलायुधम् ॥ १३ ॥
खेटकं तोमरं चैव परशुं पाशमेव च ।
कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ॥ १४ ॥
दैत्यानां देहनाशाय भक्तानामभयाय च ।
धरयन्त्यायुधानीत्थं देवानां च हिताय  वै ॥ १५ ॥
नमस्तेऽस्तु  महारौद्रे महाघोरपराक्रमे ।
महाबले महोत्साहे महाभ्यविनाशिनि ॥ १६ ॥
त्राहि  मां देवि  दुष्प्रेक्ष्ये  शत्रूणां  भयवर्धिनि ।
प्राच्यां रक्षतु मामैन्द्री  आग्नेय्यामग्निदेवता ॥ १७ ॥
दक्षिणेऽवतु  वाराही  नैॠत्यां  खद्‌गधारिणी ।
प्रतीच्यां वारुणी रक्षेद् वायाव्यां मृगावाहिनी ॥ १८ ॥
उदीच्यां पातु कौबेरी ऐशान्यां  शूलधारिणी ।
ऊर्ध्वं  ब्रह्माणी मे रक्षेदधस्ताद् वैष्णवी तथा ॥ १९ ॥
एवं दश दिशो रक्षेच्चामुण्डा शववाहना ।
जया मे चाग्रतः पातु विजया पातु पृष्ठतः ॥ २० ॥
अजिता वामपार्श्वे तु द्क्षिणे  चापराजिता ।
शिखामुद्‌द्योतिनि रक्षेदुमा मूर्ध्नि व्यवस्थिता ॥ २१ ॥
मालाधरी ललाटे च भ्रुवौ रक्षेद् यशस्विनी ।
त्रिनेत्रा च भ्रुवोर्मध्ये  यमघण्टा च नासिके ॥ २२ ॥
शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी ।
कपौलौ  कालिका रक्षेत्कर्णमूले  तु शांकरी ॥ २३ ॥
नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ।
अधरे चामृतकला  जिह्वायां च सरस्वती ॥ २४ ॥
दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका ।
घण्टिकां चित्रघण्टा च महामाया  च तालुके  ॥ २५ ॥
कामाक्षी चिबुकं रक्षेद् वाचं  मे सर्वमङ्गला ।
ग्रीवायां  भद्रकाली  च पृष्ठवंशे धनुर्धरी ॥ २६ ॥
नीलग्रीवा बहिःकण्ठे  नलिकां नलकूबरी ।
स्कन्धयो: खङ्‍गिनी  रक्षेद्  बाहू मे वज्रधारिणी ॥ २७ ॥
हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च ।
नखाञ्छूलेश्र्वरी रक्षेत्कक्षौ रक्षेत्कुलेश्र्वरी ॥ २८ ॥
स्तनौ रक्षेन्महादेवी  मनः शोकविनाशिनी ।
हृदये ललिता देवी उदरे  शूलधारिणी ॥ २९ ॥
नाभौ च कामिनी रक्षेद् गुह्यं  गुह्येश्र्वरी तथा ।
पूतना कामिका मेढ्रं गुदे महिषवाहिनी  ॥ ३० ॥
कट्यां भगवती  रक्षेज्जानुनी  विन्ध्यवासिनी ।
जङेघ  महाबला रक्षेत्सर्वकामप्रदायिनी  ॥ ३१ ॥
गुल्फयोर्नारसिंही च पादपृष्टे तु तैजसी ।
पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी ॥ ३२ ॥
नखान् दंष्ट्राकराली च केशांश्र्चैवोर्ध्वकेशिनी ।
रोमकूपेषु  कौबेरी त्वचं वागीश्र्वरी  तथा ॥ ३३ ॥
रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती ।
अन्त्राणि  कालरात्रिश्र्च पित्तं  च मुकुटेश्र्वरी ॥ ३४ ॥
पद्मावती  पद्मकोशे कफे चूडामणिस्तथा ।
ज्वालामुखी नखज्वालामभेद्या सर्वसंधिषु ॥ ३५ ॥
शुक्रं ब्रम्हाणी  मे  रक्षेच्छायां छत्रेश्र्वरी  तथा ।
अहंकारं मनो बुध्दिं रक्षेन्मे धर्मधारिणी ॥ ३६ ॥
प्रणापानौ तथा व्याअनमुदानं  च समानकम् ।
वज्रहस्ता च मे  रक्षेत्प्राणं कल्याणशोभना ॥ ३७ ॥
रसे  रुपे च गन्धे च  शब्दे स्पर्शे च योगिनी ।
सत्त्वं रजस्तमश्र्चैव रक्षेन्नारायणी सदा ॥ ३८ ॥
आयू रक्षतु वाराही धर्मं रक्षतु  वैष्णवी ।
यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी ॥ ३९ ॥
गोत्रामिन्द्राणी  मे रक्षेत्पशून्मे रक्ष चण्डिके ।
पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ॥ ४० ॥ 
पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा ।
राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता ॥ ४१ ॥
रक्षाहीनं तु यत्स्थानं वर्जितं  कवचेन तु ।
तत्सर्वं रक्ष मे देवि जयन्ती  पापनाशिनी ॥ ४२ ॥
पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः ।
कवचेनावृतो नित्यं यत्र  यत्रैव गच्छति ॥ ४३ ॥
तत्र तत्रार्थलाभश्र्च विजयः  सार्वकामिकः ।
यं यं चिन्तयते कामं तं  तं प्राप्नोति निश्र्चितम् ।
परमैश्र्वर्यमतुलं प्राप्स्यते भूतले पुमान् ॥ ४४ ॥
निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः ।
त्रैलोक्ये तु  भवेत्पूज्यः कवचेनावृतः पुमान् ॥ ४५ ॥
इदं तु देव्याः  कवचं  देवानामपि  दुर्लभम्  ।
यं  पठेत्प्रायतो  नित्यं त्रिसन्ध्यम श्रद्धयान्वितः ॥ ४६ ॥
दैवी कला  भवेत्तस्य  त्रैलोक्येष्वप्राजितः ।
जीवेद् वर्षशतं साग्रमपमृत्युविवर्जितः । ४७ ॥
नश्यन्ति व्याधयः सर्वे  लूताविस्फ़ोटकादयः ।
स्थावरं जङ्गमं  चैव  कृत्रिमं  चापि यद्विषम् ॥ ४८ ॥
अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भुतले ।
भूचराः खेचराश्र्चेव जलजाश्र्चोपदेशिकाः ॥ ४९ ॥
सहजाः  कुलजा माला डाकिनी शाकिनी तथा ।
अन्तरिक्षचरा  घोरा डाकिन्यश्र्च महाबलाः ॥ ५० ॥
ग्रहभूतपिशाचाश्च्च  यक्षगन्धर्वराक्षसाः ।
ब्रम्हराक्षसवेतालाः कूष्माण्डा भैरवादयः  ॥ ५१ ॥
नश्यति  दर्शनात्तस्य कवचे हृदि संस्थिते ।
मानोन्नतिर्भवेद् राज्ञस्तेजोवृद्धिकरं परम् ॥ ५२ ॥
यशसा  वर्धते  सोऽपि  कीर्तिमण्डितभूतले ।
जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं  पुरा ॥ ५३ ॥
यावभ्दूमण्डलं धत्ते सशैलवनकाननम् ।
तावत्तिष्ठति मेदिन्यां  संततिः पुत्रापौत्रिकी ॥ ५४ ॥
देहान्ते  परमं स्थानं यत्सुरैरपि  दुर्लभम् ।
प्राप्नोति  पुरुषो नित्यं महामायाप्रसादतः ॥ ५५ ॥
लभते परम्म  रुपं शिवेन सह मोदते ॥ ५६ ॥
॥ इति देव्याः कवचं सम्पूर्णम् ॥

अथार्गलास्तोत्रम्

॥ अथार्गलास्तोत्रम् ॥
ॐ अस्य श्रीअर्गलास्तोत्रमन्त्रस्य विष्णुऋषिः , अनुष्टुप् छन्दः
श्रीमहालक्ष्मीर्देवता ,श्रीजगदम्बप्रीतये सप्तशतीपाठाङ्गत्वेन जपे विनियोगः ।
 ॐ नमश्र्चण्डिकायै ॥
 मार्कन्डेय उवाच /
ॐ जयन्ती मङ्गला काली भद्रकाली कपालिनी ।
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥ १ ॥
जय त्वं देवि चामुण्डे जय भूतार्तिहारिणि ।
जय सार्वगते देवि कालरात्रि नमोऽस्तु ते ॥ २ ॥
मधुकैटभविद्राविविधातृवरदे नमः ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ३ ॥
महिषासुरनिर्णाशि भक्तानां सुखदे नमः ।
रुपं देहि जयं देहि यशो देहि द्विषो जाहि ॥ ४ ॥
रक्तबीजवधे देवि चण्डमुण्दविनाशिनि ।
रुपं देहि जयं देहि यशो देहि द्विषो जाहि ॥ ५ ॥
शुम्भस्यैव निशुम्भस्य धूम्राक्षस्य च मर्दिनि ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ६ ॥
वन्दिताङ्‌घ्रियुगे देवि सर्वसौभाग्यदायिनि ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ७ ॥
अचिन्त्यरुपचरिते सर्वशत्रुविनाशिनि ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ८ ॥
नतेभ्यः सर्वदा भक्त्या चण्डिके दुरतापहे ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ९ ॥
स्तुवद्‌भ्यो भक्तिपूर्वं त्वां चण्डिके व्याधिनाशिनि ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १० ॥
चण्डिके सततं ये त्वामर्चयन्तीह भक्तितः ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ११ ॥
देहि सौभाग्यमारोग्यं देहि मे परमं सुखम् ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १२ ॥
विधेहि द्विषतां नाशं विधेहि बलमुच्चकैः ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १३ ॥
विधेहि देवि कल्याणं विधेहि परमां श्रियम् ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १४ ॥
सुरासुरशिरोरत्ननिघृष्टचरणेऽम्बिके ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १५ ॥
विद्यावन्तं यशस्वन्तं लक्ष्मीवन्तं जनं कुरु ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १६ ॥
प्रचण्डदैत्यदर्पघ्ने चण्डिके प्रणतय मे ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १७ ॥
चतुर्भुजे चतुर्वक्त्रसंस्तुते परमेश्र्वरि ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १८ ॥
कृष्णेन संस्तुते देवि शश्र्वभ्दक्त्या सदाम्बिके ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १९ ॥
हिमाचलसुतानाथसंस्तुते परमेश्र्वरि ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २० ॥
इन्द्राणीपतिसद्भावपूजिते परमेश्र्वरि ।
रुपं देहि जयं देहि यशो देहि द्विषो जाहि ॥ २१ ॥
देवि प्रचण्डदोर्दण्डदैत्यदर्पविनाशिनि ।
रुपं देहि जयं देहि यशो देहि द्विषो जाहि ॥ २२ ॥
देवि भक्ताजनोद्दामदत्तानन्दोदयेऽम्बिके ।
रुपं देहि जयं देहि यशो देहि द्विषो जाहि ॥ २३ ॥
पत्नीं मनोरमां देहि मनोवृत्तानुसारिणीम् ।
तारिणीं दुर्गसंसारसागरस्य कुलोभ्दवाम् ॥ २४ ॥
इदं स्तोत्रं पठित्वा तु महास्तोत्रं पठेन्नरः
स तु सप्तशतीसंख्यावरमाप्नोति सम्पदाम् ॥ २५ ॥

कीलकम्
अथ कीलकम्
ॐ अस्य श्रीकीलकमन्नस्य शिव ॠषिः अनुष्टुप् छन्दः श्रीमहासरस्वती
देवता ,श्रीजगदम्बाप्रीत्यर्थं सप्तशतीपाठाङ्गत्वेन जपे विनियोगः ।
ॐ नमश्र्चण्डिकायै ॥
मार्कण्डेय उवाच
ॐ विशुध्दज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे ।
श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे ॥ १ ॥
सर्वमेतद्विना यस्तु मन्त्राणामभिकीलकम् ।
सोऽपि क्षेममवाप्नोति सततं जाप्यतत्परः ॥ २ ॥
सिद्ध्यन्तुच्चाटनादीनि वस्तूनि सकलान्यापि ।
एतेन स्तुवतां देवी स्तोत्रमात्रेण सिध्यति ॥ ३ ॥
न मन्त्रो नौषधं तत्र न किञ्चिदपि विद्यते ।
विना जाप्येन सिध्येत सर्वमुच्चातनादिकम् ॥ ४ ॥
समग्राण्यपि सिध्यन्ति लोकशङ्कामिमां हरः ।
कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम् ॥ ५ ॥
समाप्नोति सुपुण्येन तां यथावन्नियन्त्रणाम् ।
सोऽपि क्षेममवाप्नोति सर्वमेव न संशयः ॥ ६ ॥
कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः ।
ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति ॥ ७ ॥
इत्थंरुपेण कीलेन महादेवेन कीलितम् ।
निष्कीलां च तत: क्रुत्वा पठितव्यं समाहितैः ॥ ८ ॥
यो निष्कीलां विधायैनां नित्यं जपाति संस्फुतम् ।
स सिद्धः स गणः सोऽपि गन्धर्वो जायते नरः ॥ ९ ॥
न चैवाप्यटतस्तस्य भयं क्वापिह जायते ।
नापमृत्युवशं याति मृतो मोक्षमवान्पुयात् ॥ १० ॥
ज्ञात्वा प्रारभ्य कुर्वीत न कुर्वाणो विनश्यति ।
ततो ज्ञात्वैव सम्पन्नमिदं प्ररभ्यते बुधैः ॥ ११ ॥
सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने ।
तत्सर्वं तत्प्रसादेन तेन जाप्यमिदं शुभम् ॥ १२ ॥
श्नैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः ।
भवत्येव समग्रापि ततः प्रारभ्यमेव तत् ॥ १३ ॥
ऐश्वर्यं यत्प्रसादेन सौभाग्यारोग्यसम्पदः ।
शत्रुहानिःपरो मोक्षः स्तुयते सा न किं जनैः ॥ १४ ॥

रात्रिसूक्तम्
अथ तन्त्रोक्तं रत्रिसूक्त्म्
ॐ विश्र्वेश्र्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् ।
निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ॥ १ ॥
ब्रह्मोवाच
त्वं स्वाहा त्वं स्वधा त्वं हि वशट्‌कारः स्वरात्मिका ।
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ॥ २ ॥
अर्ध्मात्रास्थिता नित्याअ यानुच्चार्‍या विशेषतः ।
त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा ॥ ३ ॥
विसृष्टौ सृष्टिरुपा त्वं स्थितिरुपा च पालने ।
तथा संहृतिरुपान्ते जगतोऽस्य जगन्मये ॥ ५ ॥
महाविद्या महामाया महामेधा महास्मृतिः ।
महामोहा च भवती महादेवी महासुरी ॥ ६ ॥
प्रकृतीस्त्वं च सर्वस्य गुणत्रयविभाविनी ।
कालरात्रैर्महारात्रिर्मोहरात्रिश्र्च दारूणा ॥ ७ ॥
त्वं श्रीस्त्वमीश्र्वरि त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा ।
लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च ॥ ८ ॥
खड्‌गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ।
शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा ॥ ९ ॥
सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी ।
परापराणां परमा त्वमेव परमेश्र्वरी ॥ १० ॥
यच्च किञ्चि‍त् क्वचिद्वस्तु सदसद्वाखिलात्मिके ।
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे तदा ॥ ११ ॥
यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् ।
सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्र्वरः ॥ १२ ॥
विष्णुः शरीरग्रहणमहमीशान एव च ।
कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् ॥ १३ ॥
सा त्वमित्थं प्रभावऐः स्वैरुदारैर्देवि संस्तुता ।
मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ॥ १४ ॥
प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु ।
बोधश्र्च क्रियतामस्य मन्तुमेतौ महासुरौ ॥ १५ ॥

श्रीसप्तश्लोकी
अथ सप्तश्लोकी दुर्गा
शिव उवाच
देवि त्वं भक्तसुलभे सर्वकार्यविधायिनी ।
कलौ कार्यसिद्ध्यर्थमुपायं ब्रूहि यत्नतः ॥
देव्युवाच
श्रृणु देव प्रवक्ष्यामि कलौ सर्वेष्ट्साधनम् ।
मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते ॥
ॐ अस्य श्रीदुर्गासप्तश्लोकीस्तोत्रमन्त्रस्य नारायण ॠषिः , अनुष्टुप
छन्दः, श्रीमहाकाली-महालक्ष्मी-महासरस्वत्यो देवताः ,श्री दुर्गाप्रीत्यथं
 सप्तश्लोकी दुर्गापाठे विनियोगः ।
ॐ ज्ञानिनामपि चेतांसि देवी भगवती हि सा ।
बलादाकृष्य मोहाय महामाया प्रयच्छति ॥ १ ॥
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।
दारिद्र्यदुःखभयहारिणि का त्वदन्या
सर्वोपकारकरणाय सदाऽऽर्द्रचित्ता ॥ २ ॥
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यंम्बके गौरि नारायणि नमोऽस्तु ते ॥ ३ ॥
शरणागतदीनार्तपरित्राणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥ ४ ॥
सर्वस्वरुपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥ ५ ॥
रोगानशेषानपहंसि तुष्टा
रुष्टा तु कामान् सकलानभीष्टान् ।
त्वामाश्रितानां न विपन्नराणां
त्वामाश्रिता ह्याश्रयतां प्र्यन्ति ॥ ६ ॥
सर्वबाधाप्रश्मनं त्रैलोक्यस्याखिलेश्र्वरि ।
एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ॥ ७ ॥
 ॥ इति श्रीसप्तश्लोकी दुर्गा सम्पूर्णा ॥

तन्त्रोक्तं देवीसूक्तम्
अथ तन्त्रोक्तं देवीसूक्तम्
नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताह स्मताम ॥ १ ॥
रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः ।
ज्योत्स्नायै चेन्दुरुपिण्यै सुखायै सततं नमः ॥ २ ॥
कल्याण्यै प्रणतां वृध्द्यैसिद्ध्यै कूर्म्यै नमो नमः ।
नैॠत्यै भूभृतां लक्ष्म्यै श्र्वाण्यै ते नमो नमः ॥ ३ ॥
दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ।
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥ ४ ॥
अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः ।
नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥ ५ ॥
या देवी सर्वभूतेषु विष्णुमायेति शब्दिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ६ ॥
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ७ ॥
या देवी सर्वभूतेषु बुद्धिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ८ ॥
या देवी सर्वभूतेषु निद्रारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ९ ॥
या देवी सर्वभूतेषु क्षुधारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १० ॥
या देवी सर्वभूतेषु छायारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः s॥ ११ ॥
या देवी सर्वभूतेषु शक्तिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १२ ॥
या देवी सर्वभूतेषु तृष्णारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ १३ ॥
या देवी सर्वभूतेषु क्षान्तिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १४ ॥
या देवी सर्वभूतेषु जातिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १५ ॥
या देवी सर्वभूतेषु लज्जारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १६ ॥
या देवी सर्वभूतेषु शान्तिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १७ ॥
या देवी सर्वभूतेषु श्रद्धारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १८ ॥
या देवी सर्वभूतेषुका कान्तिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ १९ ॥
या देवी सर्वभूतेषु लक्ष्मीरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २० ॥
या देवी सर्वभूतेषु वृत्तिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २१ ॥
या देवी सर्वभूतेषु स्मृतिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २२ ॥
या देवी सर्वभूतेषु दयारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २३ ॥
या देवी सर्वभूतेषु तुष्टिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २४ ॥
या देवी सर्वभूतेषु मातृरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २५ ॥
या देवी सर्वभूतेषु भ्रान्तिरुपेण संस्थिता ।
नमस्तस्यै नमस्त्स्यै नमस्तस्यै नमो नमः ॥ २६ ॥
इन्द्रियाणामधिष्ठात्री भूतानां चखिलेषु या ।
भूतेषु सततं तस्यै व्याप्त्यै देव्यै नमो नमः ॥ २७ ॥
चितिरुपेण या क्रुत्स्नमेतद्‌व्याप्य स्थिता जगत्
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ २८ ॥
स्तुता सुरैः पूर्वमभीष्टसंश्रयात्तथा सुरेन्द्रेण दिनेषु सेविता ।
करोतु सा नः शुभहेतुरिश्र्वरी शुभानि भद्राण्यभिहन्तु चापदः ॥ २९ ॥
या साम्प्रतं चोद्ध्तदैत्यतापितैरस्माभिरीशा च सुरैर्नमस्यते ।
या च स्मृता तत्क्षणमेव हन्ति नः सर्वापदो भक्तिविनम्रमूर्तिभिः॥ ३० ॥
॥ इति तन्त्रोक्तं देवीसूक्तं सम्पूर्णम् ॥

सिद्धकुज्जिकास्तोत्रम्
शिव उवाच
शृणु देवि प्रवक्ष्यामि कुज्जिकास्तोत्रमुत्तमम् ।
येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत् ॥ १ ॥
न कवचं नार्गालास्तोत्रं कीलकं न रहस्यकम् ।
न सूक्तं नापि ध्यानं च न न्यासो न च वार्चमान् ॥ २ ॥
कुज्जिकापाठमात्रेण दुर्गापाठफलं लभेत् ।
अतिगुह्यतरं देवि देवानामपि दुर्लभम् ॥ ३ ॥
गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति ।
मारणं मोहनं वश्यं स्तम्भ्नोच्चाटनादिकम् ।
पाठणमात्रेण संसिध्येत् कुञ्जिकास्तोत्रमुत्तमम् ॥ ४ ॥
 
मन्त्र
ॐ ऐं ह्रीं क्लीं चामुण्डायैविच्चे ॥ ॐ ग्लौं हुं क्लीं जूं सः
ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल
ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा ॥ इतिमन्त्रः ॥
नमस्ते रुद्ररुपिण्यै नमस्ते मधुमर्दिनि ।
नमः कैटभहारिण्यै नमस्ते महिषार्दिनि ॥ १ ॥
नमस्ते शुम्भ्रहन्त्र्यै च निशुम्भासुरघातिनि ॥ २ ॥
जाग्रतं हि महादेवि जपं सिद्धं कुरुष्व मे ।
ऐंकारी सॄष्टिरुपायै ह्रिंकारी प्रतिपालिका ॥ ३ ॥
क्लींकारी कामरुपिण्यै बीजरुपे नमोऽस्तु ते ।
चामुण्डा चण्ड्घाती च यैकारी वरदायिनी ॥ ४ ॥
विच्चे चाभयादा नित्यं नमस्ते मन्त्ररुपिणि ॥ ५ ॥
धां धीं धूं धूर्जटेः पत्नी वां वीं वूं वागधीश्र्वरी ।
क्रां क्रीं क्रूं कालिका देवि शां शीं शूं मे शुभं कुरु ॥ ६ ॥
हुं हुं हुंकाररुपिण्यै जं जं जं जम्भनादिनी ।
भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः ॥ ७ ॥
अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं
धीजाग्रं धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा ॥
पां पीं पूं पार्वती पर्णा खां खीं खूं खेचरी तथा ।
सां सीं सूं सप्तशती देव्या मन्त्रसिद्धिं कुरुष्व मे ॥ ८ ॥
इदं तु कुञ्जकास्तोत्रं मन्त्रजागर्तिहेतवे ।
अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति ॥
यस्तु कुञ्जिकया देवि हीनां सप्तशतीं पठेत् ।
न तस्य जायते सिद्धिररण्ये रोदनं यथा ॥
इति श्रीरुद्रयामले गौरीतन्त्रे शिवपार्वतीसंवादे कुञ्जिकास्तोत्रं सम्पूर्णम् ।

दुर्गाद्वात्रिंशन्नाममाला
दुर्गा दुर्गार्तिशमनी दुर्गापद्विनिवारिणी ।
दुर्गमच्छेदिनी दुर्गसाधिनी दुर्गनाशिनी ||
दुर्गतोद्धारिणी दुर्गानिहन्त्री दुर्गमापहा ।
दुर्गमज्ञानदा दुर्गदैत्यलोकदवानला ॥
दुर्गमा दुर्गमालोका दुर्गमात्मस्वरुपिणी ।
दुर्गमार्गप्रदा दुर्गमविद्या दुर्गमाश्रिता ॥
दुर्गमज्ञानसंस्थाना दुर्गमध्यानभासिनी ।
दुर्गमोहा दुर्गमगा दुर्गमार्थंस्वरुपिणी ॥
दुर्गमासुरसंहन्त्री दुर्गमायुधधारिणी ।
दुर्गमाङ्गी दुर्गमता दुर्गम्या दुर्गमेश्र्वरी ॥
दुर्गभीमा दुर्गभामा दुर्गभा दुर्गदारिणी ।
नामावलिमिमां यस्तु दुर्गाया मम मानवः ॥
पठेत् सर्वभयान्मुक्तो भविष्यति न संशयः ॥
॥ इति दुर्गाद्वात्रिंशन्नाममाला संपूर्णा ॥

देव्यपराधक्षमापनस्तोत्रम्
अथ देव्यपराधक्षमापनस्तोत्रम्
न मन्त्रं नो यन्त्रं तदापि च न जाने स्तुतिमहो
न चाह्वानं ध्यानं तदापि च न जाने स्तुतिकथाः ।
न जाने मुद्रास्ते तदापि च न जाने विलपनं
परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥ १ ॥
विधेरज्ञानेन द्रविणविरहेणालसतया
विधेयाश्क्यत्वात्तव चरणयोर्या च्युतिरभूत् ।
तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ २ ॥
पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः
परं तेषां मध्ये विरलतरलोऽहं तव सुतः ।
मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे
कुपुत्रो जायते क्वचिदपि कुमाता न भवति ॥ ३॥
जगन्मातर्मातस्तव चरणसेवा न रचिता
न वा दत्तं देवि द्रविणमपि भूयस्तव मया ।
तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ४ ॥
परित्यक्ता देवा विविधविधसेवाकुलतया
 मया पञ्चाशीतेरधिकमपनीते तु वयसि ।
इदानीं चेन्मातस्तव यदि कृपा नापि भविता
निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥ ५ ॥
श्र्वपाको जल्पाको भवति मधुपाकोपमगिरा
निरातङ्को रङ्को विहरति चिरं कोटिकनकैः ।
तवापर्णे कर्णे विशति मनुवर्णे फलमिदं
जनःको जानीते जनानि जपनीयं जपविधौ ॥ ६ ॥
चिताभस्मालेपो गरलमशनं दिक्पटधरो
जटाधारी कण्ठे भुजगपतिहारी पशुपतिः ।
कपाली भूतेशो भजति जगदीशैकपदवीं
भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ॥ ७ ॥
न मोक्षस्याकाङ्क्षा भवविभववाञ्छापि च न मे
न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः ।
अतस्त्वां संयाचे जननि जननं यातु मम वै
मृडानी रुद्राणी शिव शिव भवानीति जपतः ॥ ८ ॥
नाराधितासि विधिना विविधोपचारैः
किं रुक्षचिन्तनपरैर्न कृतं वचोभिः ।
श्यामे त्वव यदि किञ्चन मय्यनाथे
धत्से कृपामुचितमम्ब परं तवैव ॥ ९ ॥
आपस्तु मग्नः स्मराणं त्वदीयं
करोमि दुर्गे करुणार्णवेशि ।
नैतच्छठत्वं मम भावयेथाः
क्षुधातृषार्ता जननीं स्मरन्ति ॥ १० ॥
जगदम्ब विचित्रमत्र किं परिपूर्णा करुणास्ति चेन्मयि ।
अपराधपरम्परापरं न हि माता समुपेक्षते सुतम् ॥ ११ ॥
मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि ।
एवं ज्ञात्वा महादेवि यथायोग्यं तथा कुरु ॥ १२ ॥
॥ इति श्रीशंकराचार्यविरचितं देव्यपराधक्षमापनस्तोत्रं सम्पूर्णम् ॥

कर्मसमर्पणम्
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां चैव न जानामि क्षम्यतां परमेश्र्वरि ॥
मन्त्रहीनं क्रियाहिनं भक्तिहीनं सुरेश्र्वरि ।
यत्कृतं तु मया कर्मं परिपूर्णं तदस्तु मे ॥
//इति प्रार्थना //
अनेन कृतकर्माणा भगवति श्रीमहाकाली-महालक्ष्मी-महासरस्वतीस्वरुपिणी श्रीजगद्म्बा प्रीयताम् ।
तत्सद्‌ब्र्ह्मार्पणमस्तु ॥

श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम्
ईश्र्वर उवाच
शतनाम प्रवक्ष्यामि शृणुष्व कमलानने ।
यस्य प्रसादमात्रेण दुर्गा प्रीता भवेत् सती ॥ १ ॥
ॐ सती साध्वी भवप्रीता भवानी भवमोचनी ।
आर्या दुर्गा जया चाद्या त्रिनेत्रा शूलधारिणी ॥ २ ॥
पिनाकधारिणी चित्रा चण्डघण्टा महातपाः ।
मनो बुद्धिर्हंकारा चित्तरुपा चिता चितिः ॥ ३ ॥
सर्वमन्त्रमयी सत्ता सत्यानन्दस्वरुपिणी ।
अनन्ता भाविनी भाव्या भव्याभव्या सदागतिः॥ ४ ॥
शाम्भवी देवमाता च चिन्ता रत्नप्रिया सदा ।
सर्वविद्या दक्षकन्या द्क्षयज्ञविनाशिनी ॥ ५ ॥
अपर्णानेकवर्णा च पाटला पाटलावती ।
पट्टाम्बरपरीधाना कलमञ्जीररञ्जिनी ॥ ६ ॥
अमेयविक्रमा क्रूरा सुन्दरी सरसुन्दरी ।
वनदुर्गा च मातङ्गी मतङ्गमुनिपूजिता ॥ ७ ॥
ब्राह्मी माहेश्र्वरी चैन्द्री कौमारी वैष्णवी तथा ।
चामुण्डा चैव वाराही लक्ष्मीश्र्च पुरुषाकृतिः ॥ ८ ॥
विमलोत्कर्षिणी ज्ञाना क्रिया नित्या च बुध्दिदा ।
बहुला बहुलप्रेमा सर्ववाहनवाहना ॥ ९ ॥
 निशुम्भशुम्भहननी महिषासुरमर्दिनी ।
मधुकैटभहन्त्री चण्डमुण्डविनाशिनी ॥ १० ॥
सर्वासुरविनाशा च सर्वदानवघातिनी ।
सर्वशास्त्रमयी च सर्वास्त्रधारिणी तथा ॥ ११ ॥
अनेकशस्त्रहस्ता च अनेकास्त्रस्य धारिणी ।
कुमारी चैककन्या च कैशोरी युवति यतिः ॥ १२ ॥
अप्रोढा चैव प्रौढा च वृद्धमाता बलप्रदा ।
महोदरी मुक्तकेशी घोररुपा महाबला ॥ १३ ॥
अग्निज्वाला रौद्रमुखी कालरित्रिस्तपस्विनी ।
नारायणी भद्रकाली विष्णुमाया जलोदरी ॥ १४ ॥
शिवदूती कराली च अनन्ता परमेश्र्वरी ।
कात्यायनी च सावित्री प्रत्यक्षा ब्रह्मवादिनी ॥ १५ ॥
य इदं प्रपठेन्नित्यं दुर्गानामशताष्टकम् ।
नासाध्यं विद्यते देवि त्रिषु लोकेषु पार्वति ॥ १६ ॥
धनं धान्यं सुतं जायां हयं हस्तिनमेव च ।
चतुर्वंर्गं तथा चान्ते लभेन्मुक्तिं च शाश्र्वतीम्॥ १७ ॥
कुमारीं पूजयित्वा तु ध्यात्वा देवीं सुरेश्र्वरीम् ।
पूजयेत् परया भक्त्या पठेन्नामशताष्टकम् ॥ १८ ॥
तस्य सिद्धिर्भवेद् देवि सर्वैः सुरवरैरपि ।
राजानो दासातां यान्ति राज्यश्रियमवाप्रुयात्॥ १९ ॥
गोरोचनाअलक्तककुङ्कुमेन
सिन्दूरकर्पूरामधुत्रयेण ।
विलिख्य यन्त्र विधिना विधिज्ञो
भवेत् सदा धारयते पुरारिः ॥ २० ॥
भौमावास्यानिशामग्रे चन्द्रे शतभिषां गते ।
विलिख्य प्रपठेत् स्तोत्रं स भवेत्‌ सम्पदां पदम् ॥ २१ ॥
इति श्रीविश्र्वसारतन्त्रे दुर्गाष्टोत्तरशतनामस्तोत्रं समाप्तम् ।

अन्नपूर्णास्तोत्रम्
नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी
निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्र्वरी ।
प्रालेयलवंशपावनकरी काशीपुराधीश्र्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्र्वरी ॥ १ ॥
नानरत्नविचित्रभूषणकरी हेमाम्बराडम्बरि
मुक्ताहारविलम्बमानविलसद्वक्षोजकुम्भान्तरी ।
काश्मीरागरुवासिङ्गरुचिरा काशीपुधीश्र्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपुर्णेश्र्वरी ॥ २ ॥
योगानन्दकरि रिपुक्षयकरि धर्मार्थनिष्ठाकरी
चन्द्रार्कानलभासमानलहरी त्रैलोक्यरक्षाकरी ।
सर्वैश्र्वर्यसमस्तवाञ्छितकरी काशीपुराधीश्र्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्र्वरी ॥ ३ ॥
कैलासाचलकन्दरालयकरी गौरी उमा शङ्करी
कौमारी निगमार्थगोचरकरी ओंकारबीजाक्षरी ।
मोक्षद्वारकपाटपाटनकरि काशीपुराधीश्र्वरि
भिक्षां देहि कृपावल्म्बनकरी मातान्नपूर्णेश्र्वरी ॥ ४ ॥
दृश्यादृश्यविभूतिवाहनकरी ब्रह्माण्डभाण्डोदरी
लीलानाटकसूत्रभेदनकरी विज्ञानदीपाङ्कुरी ।
श्रीविश्वेशमनः प्रसादनकरी काशीपुराधीश्र्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्र्वरी ॥ ५ ॥
उर्वी सर्वजनेश्वरी भगवती मातान्नपूर्णेश्वरी
वेणीनीलसमानकुरी नित्यान्नदानेश्र्वरी ।
सर्वानन्दकरी सदा शुभकरी काशीपुराधीश्र्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ६ ॥
आदिक्षान्तसमस्तवर्णनकरी शम्भ्रोस्त्रिभावाकरी
काश्मिरा त्रिजलेश्र्वरी त्रिलहरी नित्याङ्करा शर्वरी ।
कामाकाङ्क्षकरी जनोदयकरी काशिपुराधीश्वरी
भिक्षां देहि क्रुपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ७ ॥
देवी सर्वविचित्ररत्नरचिता दाक्षायणी सुन्दरी
वामस्वादुपयोधरप्रियकरी सौभाग्यमाहेश्र्वरी ।
भक्ताभीष्टकरी दशाशुभहरी काशिपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ८ ॥
चन्द्रार्कानलकोटीकोटिसदृशा चन्द्रांशुबिम्बाधरी
चन्द्रार्काग्निसमानकुन्तलधरी चन्द्रार्कवर्णेश्वरी
मालापुस्तकपाशसाड्कुशधरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्र्वरी ॥ ९ ॥
क्षत्रत्राणकरी महाऽभवकरी माता कृपासागरि
साक्षान्मोक्षकरी सदा शिवकरी विश्वेश्वरश्रीधरी
दक्षाक्रन्दकरी निरामयकरी काशीपुराधीश्वरी
भिक्षाम देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ १० ॥
अन्नपूर्णे सदापूर्णे शङ्करप्राणवल्लभे ।
ज्ञानवैराग्यसिद्ध्यर्थं भिक्षां देहि च पार्वति ॥ ११ ॥
माता च पार्वती देवी पिता देवो महेश्वरः ।
बान्धवाः शिवभक्ताश्र्च स्वदेशो भुवनत्रयम् ॥ १२ ॥
॥ इति श्रीमत्परमहंपर्रिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ अन्नपूर्णास्तोत्रं सम्पूर्णम् ॥

ऋग्वेदोक्तं देवीसूक्तम्
 ऋग्वेदोक्तं देवीसूक्तम्
ॐ अहमित्यष्टर्चस्य सूक्तस्य वागाम्भृणी ऋषिः , सच्चित्सौखात्मकः सर्वगतः परमात्मा देवता , द्वितीयाया ॠचो जगती , शिष्टानां त्रिष्टुप् छन्दः , देवीमाहात्म्यपाठे विनियोगः ।
 ध्यानम्
ॐ सिंहस्था शशिशेखरा मरकतप्रख्यैश्र्चतुर्भिर्भुजैः
शङ्खं चक्रध्नुःशरांश्र्च दधती नेत्रैस्त्रिभिः शोभिता ।
आमुक्ताङ्गदहारकङकणरणत्काञ्चीरणन्नूपुरा
दुर्गा दुर्गतिहारिणी भवतु नो रत्नोल्लसत्कुण्डला ॥
 देवीसूक्तम्
ॐ अहं रुद्रेभिर्वसुभिश्र्चराम्यहमादित्यैरुत विश्र्वदेवैः ।
अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्र्विनोभा ॥ १ ॥
अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् ।
अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ॥ २ ॥
अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ।
तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्य्यावेशयन्तीम् ॥ ३ ॥
मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तम् ।
अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि ॥ ४ ॥
अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः ।
यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥ ५ ॥
अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे श्रवे हन्तवा उ ।
अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आ विवेश ॥ ६ ॥
अहं सुवे पितरमस्य मूर्ध्न्मम योनिरप्स्वन्तः समुद्रे ।
ततो वि तिष्ठे भुवनानु विश्र्वो-तामूं द्यां वर्ष्मणोप स्पृशामि ॥ ७ ॥
अहमेव वात इव प्रवाम्यारभमाणा भुवनानि विश्र्वा ।
प्रो दिवा पर एना पृथिव्यैतावती महिना संबभूव ॥ ८ ॥

प्राधानिकं रहस्यम्
ॐ अस्य श्रीसप्तशतीरहस्यत्रयस्य नरायणा ऋषि:अनुष्टुप्छन्दः ,
महाकालीमहालक्ष्मीमहासरस्वत्यो देवता यथोक्तफलावाप्त्यर्थं
जपे विनियोगः ।
 राजोवाच
भगवन्नवतारा मे चण्डिकायास्त्वयोदिताः ।
एतेषां प्रकृतिम ब्रह्मन् प्रधानं वक्तुमर्हसि ॥ १ ॥
आराध्यं यन्मया देव्याः स्वरुपं येन च द्विज ।
विधिना ब्रूहि सकलं यथावत्प्रणतस्य मे ॥ २ ॥
 ऋषिरुवाच
इदं रहस्यं परममनाख्येयं प्रचक्षते ।
भक्तोऽसीति न मे किञ्चित्तवावाच्यं नराधिप ॥ ३ ॥
सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्र्वरी ।
लक्ष्यालक्ष्यस्वरुपा सा व्याप्त कृत्स्नं व्यवस्थिता ॥ ४ ॥
माअतुलुङ्ग गदां खेटं पानपात्रं च बिभ्रती ।
नागं लिङ्गं च योनिं च बिभ्रती नृप मूर्धनि ॥ ५ ॥
तप्तकाञ्चनवर्णाभा तप्तकाञ्चनभूषणा ।
शून्यं तदखिलं स्वेन पूरयामास तेजसा ॥ ६ ॥
शून्यं तदखिलं लोकं विलोक्य परमेश्र्वरी ।
बभार परमं रुपं तमसा केवलेन हि ॥ ७ ॥
सा भिन्नाञ्जनसंकाशा दंष्ट्राङ्कतवरानना ।
विशाललोचना नारी बभूव तनुमध्यमा ॥ ८ ॥
खङ्गपात्राशिरःखेटैरलंकृतचतुर्भुजा
कबन्ध्हारं शिरसा बिभ्राणा हि शिरःस्त्रजम् ॥ ९ ॥
सा प्रोवाच महालक्ष्मीं तामसी प्रम्दोत्तमा ।
नाम कर्म च मे मातर्देहि तुभ्यं नमो नमः ॥ १० ॥
तां प्रोवाच महालक्ष्मीस्तामसीं प्रमदोत्तमाम् ।
ददामि तव नामानि यानि कर्माणि तानि ते ॥ ११ ॥
महामाया महाकाली महामारी क्षुधा तृषा ।
निद्रा तृष्णा चैकवीरा कालरात्रिर्दुरत्यया ॥ १२ ॥
इमानि तव नामानि प्रतिपाद्यानि कर्मभिः ।
एभिः कर्माणि ते ज्ञात्वा योऽधीते सोऽश्र्नुते सुखम् ॥ १३ ॥
अक्षमालाङ्कुशधरा वीणापुस्तकधारिणी ।
सा बभूव वरा नारी नामान्यस्यै च सा ददौ ॥ १५ ॥
तामित्युक्त्व महालक्ष्मीः स्वरुपमपरं नृप ।
सत्त्वाख्येनातिशुद्धेन गुणेनेन्दुप्रभं दधौ ॥ १४ ॥
अक्षमालाङ्कुशधरा वीणापुस्तकधारिणी ।
सा बभूव वरा नारी नामान्यस्यै च सा ददौ ॥ १५ ॥
महाविद्या महावाणी भारती वाक् सरस्वती ।
आर्या ब्राम्ही कामधेनुर्वेदगर्भा च धीश्र्वरी ॥ १६ ॥
अथोवाच महालक्ष्मीर्महाकालीं सरस्वतीम् ।
युवां जनयतां देव्यौ मिथुने स्वानुरुपतः ॥ १७ ॥
इत्युक्त्वा ते महालक्ष्मीः ससर्ज मिथुनं स्वयम् ।
हिरण्यगर्भो रुचिरौ स्त्रीपुंसौ कमलासनौ ॥ १८ ॥
ब्रह्मन्‌ विधे विरित्र्चेति धातरित्याह तं नरम्‌।
श्री: पद्मे कमले लक्ष्मीत्याह माता च तां स्त्रियम्‌॥१९॥
महाकाली भारती च मिथुने सृजतः सह ।
एतयोरपि रुपाणि नामानि च वदामि ते ॥ २० ॥
नीलकण्ठं रक्तबाहुं श्वेताड्गं चन्द्रशेखरम्‌।
जनयामास पुरुषं महाकाली सितां स्त्रियम् ॥ २१ ॥
स रुद्रः शंकरः स्थाणुः कपर्दी च त्रिलोचनः ।
त्रयी विद्या क्स्स्मधेनुः सा स्त्री भाषाक्षरा स्वरा ॥ २२ ॥
सरस्वती स्त्रियं गौरीं कृष्णं च पुरुषं नृप ।
जनयामास नामानि तयोरपि वदामि ते ॥ २३ ॥
विष्णुः कृष्णो हृषीकेशो वासुदेवो जनार्दनः ।
उमा गौरी सतीचण्डी सुन्दरी सुभगा शिवा ॥ २४ ॥
एवं युवतयः सद्यः पुरुषत्वं प्रपेदिरे ।
चक्षुष्मन्तो नु पश्यन्ति नेतरेऽतद्विदो जनाः ॥ २५ ॥
ब्रह्मणे प्रददौ पत्नीं महालक्ष्मीनृप त्रयीम् ।
रुद्राय गौरीं वरदां वासुदेवाय च श्रियम् ॥ २६ ॥
स्वरया सह सम्भूय विरिञ्चोऽण्डमजीजनत् ।
बिभेद भगवान् रुद्रस्तद् गौर्या सह वीर्यवान् ॥ २७ ॥
अण्डमध्ये प्रधानादि कार्यजातमभून्नृप ।
महाभूतात्मकं सर्वं जगतस्थावरजड्ग्मम् ॥ २८ ॥
पुपोष पालयामास तल्लक्ष्म्या सह केशवः ।
संजहार जगत्सर्वं सह गौर्या महेश्वरः ॥ २९ ॥
महालक्ष्मीर्महाराज सर्वसत्त्वमयीश्र्वरी ।
निराकारा च साकारा सैव नानाभिधानभृत् ॥ ३० ॥
नामान्तरैर्निरुप्यैषा नाम्ना नान्येन केनचित् ॥ ॐ ॥ ३१ ॥
 इति प्राधानिकं रहस्यं सम्पूर्णम् ।

वैकृतिकं रहस्यम्
अथ वैकृतिकं रहस्यम्
 ऋषिरुवाच
ॐ त्रिगुणा तामसी देवि सात्त्विकी या त्रिधोदिता ।
सा शर्वा चण्डिका दुर्गा भद्रा भगवतीर्यते ॥ १ ॥
योगन्रिदा हरेरुक्ता महाकाली तमोगोणा ।
मधुकैटभनाशार्थं यां तुष्टावाम्बुजासनः ॥ २ ॥
दशवक्त्रा दशभुजा दश्पादाञ्जनप्रभा ।
विशालया राजमाना त्रिंशल्लोचनमालया ॥ ३ ॥
स्फुरद्दशनदंष्ट्रा सा भीमरुपापि भूमिप ।
रुपसौभाग्यकान्तीनां सा प्रतिष्ठा महाश्रियः ॥ ४ ॥
खड्गबाणगदाशूलचक्रशङ्खभुशुण्डिभृत् ।
परिघं कार्मुकं शीर्षं निश्च्योतद्रुधिरं दधौ ॥ ५ ॥
एषा सा वैष्णवी माया महाकाली दुरत्यया ।
आराधिता वशीकुर्यात् पूजाकर्तुश्र्चराचरम ॥ ६ ॥
सर्वदेवशरीरेभ्यो याऽऽविर्भूतामितप्रभा ।
त्रिगुणा सा महालक्ष्मीः साक्षान्महिषमर्दिनी ॥ ७ ॥
श्र्वेतानना नीलभुजा सुश्वेतस्तनमण्डला ।
रक्तमध्या रक्तपादा नीलजङ्घोरुरुन्मदा ॥ ८ ॥
सुचित्रजघना चित्रमाल्याम्बरविभूषणा ।
चित्रानुलेपना कान्तिरुपसौभाग्यशालिनी ॥ ९ ॥
अष्टदशभुजा पूज्या सा सहस्त्रभुजा सती ।
आयुधान्यत्र वक्षन्ते दक्षिणाधःकरक्रमात् ॥ १० ॥
अक्षमाला च कमलं बाणोऽसिः कुलिशं गदा ।
चक्रं त्रिशूलं परशुः शङ्खो घण्टा च पाशकः ॥ ११ ॥
शक्तिर्दण्डश्र्चर्म चापं पानपात्रं कमण्डलुः ।
अलंकृतभुजामेभिरायुध: क मलासनाम् ॥ १२ ॥
सर्वदेवमयीमीशां महालक्ष्मीमिमां नृप ।
पूजयेत्सर्वलोकानां स देवानां प्रभुर्भुवेत् ॥ १३ ॥
गौरीदेहात्समुद्भूता या सत्त्वैकगुणाश्रया ।
साक्षात्सरस्वती प्रोक्ता शुम्भासुरनिबर्हिणी ॥ १४ ॥
दधौ चाष्टभुजा बाणमुसले शूलचक्रभृत् ।
शङ्खं घण्ता लाङ्गलं कार्मुकं चसुधाधिप ॥ १५ ॥
एषा सम्पुजिता भक्तया सर्वज्ञत्वं प्रयच्छति ।
निशुम्भमथिनी देवी शुम्भासुरनिबर्हिणी ॥ १६ ॥
इत्युक्तानि स्वरुपाणि मूर्तीनां ताव पार्थिव ।
उपासनं जगन्मातुः पृथागासां निशामय ॥ १७ ॥
महालक्ष्मीर्यादा पुज्या महाकाली सरस्वती ।
दक्षिणोत्तरयोः पुज्ये पृष्ठतो मिथुनत्रयम् ॥ १८ ॥
विरञ्चिः स्वरया मध्ये रुद्रो गौर्या च दक्षिणे ।
वामे लक्ष्या ह्र्षीकेशः पुरतो देवतात्रयम् ॥ १९ ॥
अष्टादशभुजा मध्ये वामे चास्यादशानना ।
दक्षिणेऽष्टभुजा लक्ष्मीर्महतीति समर्चयेत् ॥ २० ॥
अष्टादशभुजा चैषा यदा पूज्या नराधिप ।
यदा चाष्टभुजा पू ज्या शुम्भासुरनिबर्हिणी ॥ २२ ॥
नवास्याः शक्तयह पूज्यास्तदा रुद्रविनायकौ ।
नमो देव्या इति स्तोत्रमन्त्रास्तदाश्रयाः ॥ २३ ॥
अवतारत्रयार्चायां स्तोत्रमन्त्रास्तदाश्रया:।
अष्टादशभुजा चैषा पूज्या महिषमर्दिनी ॥ २४ ॥
महालक्ष्मीर्महाकाली सैव प्रोक्ता सरस्वती ।
ईश्र्वरी पुण्यपापानां सर्वलोकमहेश्र्वरी ॥ २५ ॥
महिषान्तकरी येन पुजिता स जगत्प्रभुः ।
पूजयेज्जगतां धात्रीं चण्डिकां भक्तवत्सलाम् ॥ २६ ॥
अर्घ्यादिभिरलंकारैर्गन्धपुष्पैस्तथाक्षतैः
धूपैर्दीपैश्र्च नैवेद्यैर्नानाभक्ष्यसमन्वितैः ॥ २७ ॥
रुधिराक्तेन बलिना मांसेन सुरया नृप ।
(बालिमांसादिपूजेयं विप्रवर्ज्या मयेरिता ॥
तेषां किल सुरामांसैर्नोक्ता पूजा नृप क्वचित् ।)
प्रणामाचमनीयेन चन्दनेन सुगन्धिना ॥ २८ ॥
सकर्पूरैश्र्च ताम्बूलैर्भक्तिभावसमन्वितैः ।
वामभागेऽग्रतो देव्याश्छिन्नशीर्षं महासुरम् ॥ २९ ॥
पूजयेन्महिषं येन प्राप्तं सायुज्यमीशया ।
दक्षिणे पुरतः सिंह समग्रं धर्ममीश्र्वरम् ॥ ३० ॥
वाहनं पुजयेद्देव्या धृतं येन चराचरम् ।
कुर्याच्च स्तवनं धीमांस्तस्या एकाग्रमानसः ॥ ३१ ॥
ततः कृताञ्जलिर्भूत्वा स्तुवीत चरितैरिमैः ।
एकेन वा मध्यमेन नैकेनेतरयोरिह ॥ ३२ ॥
चरितार्धं तु न जपेज्जपञ्छिद्रमवाप्नुयात् ।
प्रदक्षिणानमस्कारान् कृत्वा मूर्ध्नि कृताञ्ज्लिः ॥ ३३ ॥
क्षमापयेज्जगद्धात्रीं मुहुर्मुहुरतन्द्रितः ।
प्रतिश्लोकं च जुहुयात्पायसं तिलसर्पिषा ॥ ३४ ॥
जुहुयात्स्तोत्रमन्त्रैर्वा चण्डिकायै शुभं हविः ।
भूयो नामपदैर्देवीं पूजय्त्सुसमाहितः ॥ ३५ ॥
प्रयतः प्राञ्जिलिः प्रह्वः प्रणम्यारोप्य चात्मानि ।
सुचिरं भावयेदीशां चण्डिकां तन्मयो भवेत् ॥ ३६ ॥
एवं यः पूजयेद्भक्त्या प्रत्यहं परमेश्र्वरीम् ।
भुक्त्वा भोगान् यथाकामं देवीसायुज्यमाप्नुयात् ॥ ३७ ॥
यो न पूजयते नित्यं चण्डिकां भक्तवत्सलाम् ।
भस्मीकृत्यास पुण्यानि निर्दहेत्परमेश्र्वरीम् ॥ ३८ ॥
तस्मात्पूजय भूपाल सर्वलोकमहेश्र्वरीम् ।
यथाक्तेन विधानेन चण्डिकां सुखमाप्स्यसि ॥ ३९ ॥
 इति वैकृतिकं रहस्यं सम्पूर्णम्

मूर्तिरहस्यम्
 अथ मूर्तिरहस्यम्
 ऋषिरुवाच
ॐ नन्दा भगवती नाम या भविष्यति नन्दजा ।
स्तुता सा पूजिता भक्त्या वशीकुर्याज्जगत्त्रयम् ॥ १ ॥
कनकोत्तमकान्तिः सा सुकान्तिकनकाम्बरा ।
देवी कनकवर्णाभा कनकोत्तमभूषणा ॥ २ ॥
कमलाङ्कुशपाशाब्जैरलंकृत चतुर्भुजा ।
इन्दिरा कमला लक्ष्मीः सा श्री रुक्माम्बुजासना ॥ ३ ॥
या रक्तदन्तिका नाम देवी प्रोक्ता मयानघ ।
तस्याः स्वरुपं वक्ष्यामि श्रृणु सर्वभयापहम् ॥ ४ ॥
रक्ताम्बरा रक्तवर्णा रक्तसर्वाङ्गभूषणा ।
रक्तायुधा रक्तनेत्रा रक्त्केशातिभीषणा ॥ ५ ॥
रक्ततीक्ष्णनखा रक्तदशना रक्तदन्तिका ।
पतिं नारीवानुरक्ता देवी भक्तं भजेज्जनम् ॥ ६ ॥
वसुधेव विशाला सा सुमेरुयुगलस्तनी ।
दिर्घौ लम्बावतिस्थूलौ तावतीव मनोहरै ॥ ७ ॥
कर्कशावतिकान्तौ तौ सर्वनन्दपयोनिधी ।
भक्तान् सम्पाययेद्देवी सर्वकामधौ स्तनौ ॥ ८ ॥
खड्‌गं पात्रं च मुसलं लाङ्गलं च बिभर्ति सा ।
आख्याता रक्तचामुण्डा देवी योगेश्‍वरीति च ॥ ९ ॥
अनया व्याप्तमखिलं जगत्स्थावरजङ्गमम् ।
इमां यः पूजयेद्भक्त्या स व्याप्नोति चराचरम् ॥ १० ॥
(भुक्त्वा भोगान् यथाकामं देवीसायुज्यमाप्नुयात् ।)
अधीते य इमं नित्यं रक्तदन्त्या वपुःस्तवम् ।
तं सा परिचरेद्देवी पतिं प्रियमिवाड्‍गंना ॥ ११ ॥
शाकम्भरी नीलवर्णा नीलोत्पलविलोचना ।
गम्भीरनाभिस्त्रिवलीविभूषिततनूदरी ॥ १२ ॥
सुकर्कशसमोत्तुङ्गवृत्तपीनघनस्तनी ।
मुष्टिं शिलीमुखापूर्णं कमलं कमलालया ॥ १३ ॥
पुष्पल्लवमूलादिफलाढ्यं शाकसच्चयम् ।
काम्यानन्तरसैर्युक्तं क्षुत्तृण्मृत्युभयापहम् ॥ १४ ॥
कार्मुकं च स्फुरत्कान्ति बिभ्रती परमेश्‍वरी ।
शाकम्भरी शताक्षी सा सैव दुर्गा प्रकीर्तिता ॥ १५ ॥
विशोका दुष्टदमनी शमनी दुरितापदाम् ।
उमा गौरी सती चण्डी कालिका सा च पार्वती ॥ १६ ॥
शाकम्भरीं स्तुवन् ध्यायज्जपन् सम्पूजयन्नमन् ।
अक्षय्यमश्‍नुते शीघ्रमन्नपानामृतं फलम् ॥ १७ ॥
भीमापि नीलवर्णा सा दंष्ट्रादशनभासुरा ।
विशाललोचना नारी वृत्तपीनपयोधरा ॥ १८ ॥
चन्द्रहासं च डमरुं शिरः पात्रं च बिभ्रती ।
एकवीरा कालरात्रिः सैवोक्ता कामदा स्तुता ॥ १९ ॥
तेजोमण्डलदुर्धर्षा भ्रामरी चित्रकान्तिभृत् ।
चित्रानुलेपना देवी चित्राभरणभूषिता ॥ २० ॥
चित्रभ्रमरपाणिः सा महामारीति गीयते ।
इत्येता मूर्तयो देव्या याः ख्याता वसुधाधिप ॥ २१ ॥
जगन्मातुश्‍चण्डिकायाः कीर्तिताः कामधेनवः ।
इदं रहस्यं परमं न वाच्यं कस्यचित्त्वया ॥ २२ ॥
व्याख्यानं दिव्यमूर्तीनामभीष्टफलदायकम् ।
तस्मात् सर वप्रयत्नेन देवीं जप निरन्तरम् ॥ २३ ॥
सप्तजन्मार्जितैर्घोरैर्ब्रह्महत्यासमैरपि ।
पाठमात्रेण मन्त्राणां मुच्यते सर्वकिल्बिषैः ॥ २४ ॥
देव्या ध्यानं मया ख्यातं गुह्याद् गुह्यतरं महत् ।
तस्मात् सर्वप्रयत्नेन सर्वकामफलप्रदम् ॥ २५ ॥
(एतस्यास्त्वं प्रसादेन सर्वमान्यो भविष्यसि ।
सर्वरुपमयी देवी सर्वं देवीमयं जगत् ।
अतोऽहं विश्र्वरुपां तां नमामि परमेश्र्वरीम् ।
 इति मूर्तिरहस्यं सम्पूर्णम्

क्षमा-प्रार्थना
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्‍वरि ॥ १ ॥
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां चैव न जानामि क्षम्यतां परमेश्‍वरि ॥ २ ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्‍वरि ।
यत्पूजितं मया देवि परिपूर्णं तदस्तु मे ॥ ३ ॥
अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् ।
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ॥ ४ ॥
सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके ।
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु ॥ ५ ॥
अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम् ।
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्‍वरि ॥ ६ ॥
कामेश्‍वरि जगन्मातः सच्चिदानन्दविग्रहे ।
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्‍वरि ॥ ७ ॥
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादात्सुरेश्‍वरि ॥ ८ ॥

श्रीभार्गवकवचम्‌
गभीरोमाहात्म्यात्प्रशमशुचिरत्यन्तसुजनः प्रसन्नः पुण्यानां प्रचय इव सर्वस्य सुखदः।
 
प्रभुत्वस्योत्कर्षात्परिणतिविशुद्धेश्च तपसा-मसौ द्दष्टः प्रबलयति पापं च नुदति॥
 
॥ श्रीभार्गवकवचम्‌ ॥
 
॥ श्रीगणेशाय नमः ॥
 
श्रीनारायण उवाच ॥
 
कैलासशिखरे रम्ये शंकरं लोकशंकरम्‌॥ कैवल्यचरणं गौरी पप्रच्छ हितमद्भुतम्‌ ॥१॥
 
पार्वत्युवाच ॥
 
देवदेव महादेव वृषभघ्वज॥ त्वत्तः श्रुतान्यशेषाणि जामदग्न्यस्य साम्प्रतम्‌ ॥२॥
 
श्रीभार्गवकवचम्‌ ॥२॥
 
हरेरंशावतीर्णस्य मन्त्रयन्त्रादिकान्यलम्‌ ॥ न श्रुतं कवचं देव न चोक्तं भवता मम ॥३॥
 
वक्तुमर्हसि देवेश भक्तायै गुह्यमप्युत ॥ इति पृष्टः स गिरिशो मन्त्रयन्त्राङतत्त्ववित्‌ ॥४॥
 
उवाच प्रहसन्देवीं हिताय जगतामिदम्‌ ॥ रहस्यमपि हि ब्रूयुर्लोकैकहितदृष्टयः ॥५॥
 
शिव उवाच॥ श्रृणु प्रिये प्रियमिदं मम गुह्यतरं परम्‌ ॥ घर्मार्थकाममोक्षाणामनायासं सुसिद्भिदम्‌ ॥६॥
 
श्रीभार्गवकवचम्‌ ॥३॥
 
एकमौयिकं मन्ये विष्णुवक्षःस्थलालयाम्‌ ॥ श्रियमाक्रष्टुकामानामिदं कवचमुत्तमम्‌ ॥७॥
 
एकातपत्रसहितां य इच्छेत्सागराम्बराम्‌ ॥ स जामदग्न्यकवचं नित्यमावर्तयेन्नरः ॥८॥
 
उद्दण्डशस्त्रदोर्दण्डप्रचण्डरिपुमण्डलम्‌ ॥ कथं जयेयुर्वीरेन्द्राः कवचानावृताङ्रकाः ? ॥९॥
 
परप्रयुक्तकृत्यादिदोषा भूतादयो॓ऽपि वा ॥ प्रयान्ति भीता रामस्य वर्मणा वीक्ष्य रक्षितम्‌ ॥१०॥
 
श्रीभार्गवकवचम्‌ ॥४॥
 
किमन्यैः कवचैर्देवि किमन्यैर्मनुभिश्च वा ॥ जामदग्न्यः परं यस्य दैवतं भृत्यवत्सलः ॥११॥
 
कवचस्यास्य गिरिजे ऋष्यादिन्यासकल्पनम्‌ ॥ मूलमन्त्रोक्तविधिना कारयेत्साधकोत्तमः ॥१२॥
 
अङ्ररा ऋषिः। बृहती छन्दः। श्रीमाञ्जामदग्न्यो देवता ।
 
उद्दोर्दण्डचलत्कुठारशिखरस्फारस्फुलिङ्राङ्‌कुर-व्रातामोघमहास्त्रनाशितजगद्विद्वेषिवंशाटवीम्‌॥
 
वन्दे भार्ग्वमुग्रकार्मुकघरं प्रसन्नाननं वीरश्रीपरिचुम्ब्यमानमहितस्वब्रह्यतेजोनिधिम्‌ ॥१३॥
 
श्रीभार्गवकवचम्‌ ॥५॥
 
ॐ जामदग्न्यः शिरः पातु पातु मूर्धानमूर्ध्वदृक्‌ ॥ ललाटं ललितः पातु भ्रुवौ भृत्यार्तिनाशनः ॥१४॥
 
श्रवसी सुश्रवा मेऽव्यात्कर्णौ कर्णान्तलोचनः ॥ नेत्रे गोत्रर्तिहा मेऽव्याल्लोचने भवमोचनः ॥१५॥
 
गण्डे मे खण्डपरशुः कपोलौ पातु शीलवानू ॥ नासे सुनासः पायान्मे नासिके दासवत्स्लः ॥१६॥
 
रसनां रसरूपोऽव्याद्रसज्ञां रेणुकासुतः ॥ अधरौ पातु मे नित्यमधरीकृतशात्रवः ॥१७॥
 
श्रीभार्गवकवचम्‌ ॥६॥
 
वक्त्रं चित्रचरित्रोऽव्याद्दन्तान्दन्तीन्द्रविक्रमः ॥ चुबुकं रिपुजित्पातु ग्रीवां श्रीवत्सलाञ्छनः ॥१८॥
 
स्कन्धौ मे स्कन्दविजयी कक्षे मे क्षत्रियान्तकः ॥ भुजौ मे सततं पातु सहस्त्रभुजशासनः ॥१९॥
 
करौ हितकरः पातु पाणी क्षोणीभरापहः ॥ अङ्रलीर्मङ्रलगुणो नखानि मखकृन्मम ॥२०॥
 
श्रीभार्गवकवचम्‌ ॥७॥
 
उदरस्थजगत्पायादुदरं मम सर्वदा ॥ भयापहोऽव्यान्नाभिं मे मध्यं निध्यातविष्टपः ॥२२॥
 
लिङ्रं शंकरशिष्योऽव्यादुपस्थं निस्तुलप्रमः ॥ पाय्वपानं च मे पायात्सायकासनवान्सदा ॥२३॥
 
त्रिःसप्तकृत्वः कुलहा त्रिकं मेऽवतु सर्वदा ॥ परमेष्ठयवतात्पृष्ठं पिठरं दृढविक्रमः ॥२४॥
 
ऊरू मेरुसमः पातु जानू मे जगतां पतिः ॥ जङ्रे संघातहन्ताव्यात्प्रपदे विपदान्तकः ॥२५॥
 
श्रीभार्गवकवचम्‌ ॥८॥
 
पादौ मे पादचार्यव्याच्चरणौ करुणानिधिः ॥ पादाङ्रलीः पापहा मे पायात्पादतले परः ॥२६॥
 
परश्चधधरः पायाद्रासः पादनखानि मे ॥ पूर्वाभिभाषी मां पायात्पूर्वस्यां दिशि संततम्‌ ॥२७॥
 
दक्षिणस्यामपि दिशि दक्षजज्ञान्तकप्रियः ॥ पश्चिमस्यां सदा पायात्पाश्चात्याम्बुधिमर्दनः ॥२८॥
 
वित्तेशरक्षिताशायां पायान्मां सत्तमार्मितः ॥ सर्वतः सर्वजित्पायान्ममाङ्रानि भयात्प्रभुः ॥२९॥
 
श्रीभार्गवकवचम्‌ ॥९॥
 
मनो महेन्द्रनिलयश्चित्तं मे दृप्तनाशनः ॥ बुद्भिं सिद्भार्चितः पायादहंतामनहंकृतिः ॥३०॥
 
कर्माणि कार्तवीर्यारिर्हेलां हैहयवंशहा ॥ हरत्वमोघदृङनोहं क्रोधं च क्रोधदर्पहा ॥३१॥
 
श्रियं करोतु मे श्रीशः पुष्टिं मे पुष्टिवर्धनः ॥ संतानं सततं दद्याद्भगुसंतानभूरुहः ॥३२॥
 
आयूंषि मे वितनुतादार्यः परमपूरुषः ॥ आशां मे पूरयत्वाशु कश्यपार्पितविष्टपः॥
 
श्रीमान्परशुरामो मां पातु सर्वात्मना सदा ॥३३॥
 
श्रीभार्गवकवचम्‌ ॥१०॥
 
ॐ इत्येतत्कवचं दिव्यमभेद्यं मन्त्रयन्त्रिभिः ॥ कथितं देवि ते गुह्यं प्रियेति परमाद्बुतम्‌ ॥३४॥
 
न नास्तिकाय नादात्रे न चाश्रद्भालवे प्रिये ॥ देयान्नाविनीतायैतन्नाभक्ताय कदाचन ॥३५॥
 
नाजापकाय नाज्ञात्रे नासत्यवचसे क्कचित्‌ ॥ नामालामन्त्रिणे देवि प्रदेयं नाप्यमन्त्रिणे ॥३६॥
 
देयं श्रद्भालवे भक्त्या प्रणताय नतात्मने ॥ गुणान्विताय शुद्भाय मन्त्रगोप्ते‌ च मन्त्रिणे ॥३७॥
 
श्रीभार्गवकवचम्‌ ॥११॥
 
अवश्यमेतज्जप्तव्यं त्रिसन्ध्यं नियमान्वितैः ॥ मन्त्रावसाने मन्त्रज्ञै रचितं मन्त्रसिद्भये ॥३८॥
 
वर्मैतच्च जपेन्मन्त्री जपेद्वा सततं मनुः ॥ आसोचितादिव तरोर्फलं नाप्रोति सद्रसम्‌ ? ॥३९॥
 
जयकामो भूर्जपत्रे रक्तबिन्दुभिरूज्ज्वलैः ॥ लिखित्वावर्तयेद्रात्रौ कवचं शतसंख्यया ॥४०॥
 
संपूज्य धूपदीपाद्यैर्ध्यात्वा च ह्रदि भार्गवम्‌ ॥ हस्ते बघ्वा रणं गत्वा विजयाश्रियमाप्रुयात्‌ ॥४१॥
 
श्रीभार्गवकवचम्‌ ॥१२॥
 
एवं संप्रस्थितस्यास्य विद्यावादे रणेऽपि वा ॥ वाचस्पतिर्वा शक्रो वा वश्यः स्यात्किमुतापरे ॥४२॥
 
अथवा तिलकं कृत्वा रक्तक्षोदेन भामिनि ॥ कवचेनाभिजप्तेन गच्छञ्जयमवाप्रुयात्‌ ॥४३॥
 
श्रीकामस्तु महेन्द्राद्रेर्द्रणिं गत्वा मनोहराम्‌ ॥ तत्र मण्डलमास्थाय चण्डभानुं विलोकयन्‌ ॥४४॥
 
जपेदिदं महद्वर्म प्रत्यहं शतसंख्यया ॥ मण्डलान्ते श्रियं श्रेष्ठां लभते भार्गवाज्ञया ॥४५॥
 
श्रीभार्गवकवचम्‌ ॥१३॥
 
सिद्भयो विविधास्तस्य दिव्यजोतिर्लतालयः ॥ सिध्यन्ति सिद्भवन्द्यस्प कृपया विस्मयावहाः ॥४६॥
 
भूतप्रेतपिशाचाश्च रोगाश्च विविधाशुभाः ॥ दुष्टा नृपास्तस्कराश्च व्याघ्रसिंहगजादयः ॥४७॥
 
श्रीमद्भृगुकुलोत्तंसदंशदंशितमद्रिजे ॥ दृष्ट्‌वैव हि पलायन्ते मृत्युं दृष्ट्‌वैव हि प्रजाः ॥४८॥
 
जामदग्न्यस्य यो वाञ्छेत्सान्निध्यं योगिदुर्लभम्‌ ॥ दारिद्यदुःखशमनं संसारभयनाशनम्‌ ॥४९॥
 
श्रीभार्गवकवचम्‌ ॥१४॥
 
स महेन्द्रस्य शिखरे स्नात्वोपस्थाय भास्करम्‌ ॥ तन्मध्यवर्तिनं शान्तं जटामण्डलमण्डितम्‌ ॥५०॥
 
परश्चधनुर्दण्डराजितांसद्वयान्वितम्‌ ॥ अक्षसूत्रं सुबिभ्राणं दक्षिणेऽङ्रलिपल्लवे ॥५१॥
 
वामजानुतलन्यस्तवामपाणिकुशेशयम्‌ ॥ उन्मज्जज्जलजग्रीवमामीलितविलोचनम्‌ ॥५२॥
 
सुप्रसन्नमुखाम्भोजं सुस्मितं पल्लवाधरम्‌ ॥ सुन्दरं सुन्दरापाङ्रं भोगिभोगभुजद्वयम्‌ ॥५३॥
 
श्रीभार्गवकवचम्‌ ॥१५॥
 
भक्तानुग्राहकं देवं जामदग्न्यं जगत्पतिम्‌ ॥ ध्यायन्तमात्मनात्मानं ध्यायेत्प्रण्तवत्सलम्‌ ॥५४॥
 
अथ द्वादशभिः पुण्यैर्नामभिः पापहारिमिः ॥ जपतामिष्टदैर्भृत्यपारिजातं समर्चयेत्‌ ॥५५॥
 
जामदग्न्यो जगन्नेता ब्रह्यण्यो ब्रह्यण्यो ब्रह्यवत्सलः ॥ कार्तवीर्यकुलोच्छेत्ता क्षत्रवंशप्रतापनः ॥५६॥
 
विश्र्वजिद्दीक्षितो रामः कश्यपाशासुरदुमः ॥ परश्वधधरः शान्तो महेन्द्रकृतकेतनः ॥५७॥
 
श्रीभार्गवकवचम्‌ ॥१६॥
 
एतैर्द्वादशभिर्दिव्यैर्गोप्यैरम्यर्च्य नामभिः ॥ उपतिष्ठेत्पुनर्गुह्यैर्मुख्यैर्नामभिरीश्वरम्‌ ॥५८॥
 
क्षिप्रप्रसादजननैश्चतुर्वर्गफलोदयैः ॥ हन्त ते संप्रवक्ष्यामि तान्यपि प्रणतासि यत्‌ ॥५९॥
 
इमानि गौरि नामानि सुगोप्यानि सतामपि ॥ ॐ हंसस्त्रयीमयो धाता योगीन्द्रह्लदयालयः ॥६०॥
 
त्रिधामा त्रिगुणातीतास्त्रैमूर्तिस्त्रिजगन्मयः ॥ नारायणः परं ब्रह्य परं तत्त्वं परात्परः॥६१॥
 
श्रीभार्गवकवचम्‌ ॥१७॥
 
भार्गवो धर्मचरणो भर्गरूपः सतां गतिः ॥ इति षोडशमिः स्तुत्वा नामभिऋषिपुंगवम्‌ ॥६२॥
 
सर्वाशिषां पतिं देवं सकलाभीष्टदायकैः ॥आत्मानं विन्यसेदङ्रेष्वनेन कवचेन सः ॥६३॥
 
मृगीमुद्रिकया धीमान्वज्रसारेण सारवित्‌ ॥ दशवारं प्रतिदिनं मासमेकं समाचरेत्‌ ॥६४॥
 
स्वप्रे पश्यति देवेशं भार्गवं भृगुनन्दनम्‌ ॥ चिन्तितार्थप्रदं सौभ्यं चिन्तामणिमिवापरम्‌ ॥६५॥
 
श्रीभार्गवकवचम्‌ ॥१८॥
 
मासत्रय़ं तु विन्यस्ते साक्षात्पश्यति जापकः ॥मनसः संप्रसादेन लब्ध्वा वरमनुत्तमम्‌ ॥६६॥
 
अणिमादिगुणैर्युक्तो ब्रह्यलोकमवाप्रुयात्‌ ॥ अथवा योगसिद्भिं यो धातुसिद्भिं च वाञ्छति ॥६७॥
 
कुरुक्षेत्रे महेन्द्रे वा जपेदयुतमात्मवान्‌ ॥ सर्वाश्चौषधयस्तस्य खेचरत्वादिसिद्भिदाः ॥६८॥
 
रससिद्भिप्रदाश्चापि सिध्यन्त्यस्य न संशयः ॥ महेन्द्राद्रिरिव क्षेत्रं सिद्भिदं नास्ति भूतले ॥६९॥
 
श्रीभार्गवकवचम्‌ ॥१९॥
 
जामदग्न्य इवान्योऽस्ति न देवो भृत्यवत्स्लः ॥ प्रस्फुरदुणसौवर्णराशीनां जन्मभूः परः ॥७०॥
 
तथेदमिव वर्मान्यद्भर्मादिफलदं न हि ॥ कवचेऽस्मिन्सकृज्जप्ते नन्त्रावृत्तिसहस्त्रजम्‌ ॥७१॥
 
फलमाप्रोत्यविकलं तस्मान्नित्यं जपेन्नरः ॥ अमन्त्री वापि मन्त्री वा भार्गवे भक्तिमान्नरः ॥७२॥
 
जपेन्नित्यमिदं वर्म मन्त्रसिद्भिमवाप्रुयात्‌ ॥ सारस्वतमिदं देवि कवचं वाक्प्रदं नृणाम्‌ ॥७३॥
 
श्रीभार्गवकवचम्‌ ॥२०॥
 
मूकोऽपि वाग्मी भवति जपन्नेतद्भरुर्यथा ॥ नित्यं परश्चधभृतः कवचस्यास्य धारणात्‌ ॥७४॥
 
सभासु वद्तां श्रेष्ठो राज्ञां भवति च प्रियः ॥ वैदिकं तान्त्रिकं चैव मान्त्रिकं ज्ञानमुत्तमम्‌ ॥७५॥
 
कवचस्यास्य जापी तु ब्रह्यज्ञानं च विन्दति ॥ इत्येतदुक्तं कवचं मया हैहयविद्विषः ॥७६॥
 
गोपनीयमिदं देवि ममात्मासि मणिर्यथा ॥ धन्यं यशस्यमायुष्यं श्रीकरं पुष्टिवर्धनम्‌॥
 
जपतां कवचं नित्यं सर्वसौभाग्यपूरितम्‌ ॥७७॥
 
श्रीभार्गवकवचम्‌ ॥२१॥
 
इति श्रीविष्णुयामले उपरिभागे जामदग्न्यदिव्याञ्जनसिद्धिकल्पे त्रयस्त्रिंत्पटलः ॥ श्रीभार्गवार्पणमस्तु ॥
 
॥ श्रीभार्गवकवचं संपूर्णम्‌ ॥

संबंधित माहिती

सर्व पहा

नवीन

आरती शुक्रवारची

या 7 श्लोकात दुर्गा सप्तशतीच्या संपूर्ण पाठाचे सार दडलेले

नवरात्रीच्या उपवासात काय खावे आणि काय खाऊ नये? योग्य नियम जाणून घ्या

नवरात्राची आरती Navratri Aarti

Navratri 2024 Wishes Marathi नवरात्रीच्या शुभेच्छा

सर्व पहा

नक्की वाचा

नवरात्रीच्या उपवासात काय खावे आणि काय खाऊ नये? योग्य नियम जाणून घ्या

शारदीय नवरात्री 2024 : नऊ देवींची नऊ रूपे जाणून घ्या

ऊँ म्हणा आणि ही वस्तू तुमच्या पर्समध्ये ठेवा, तुमचे घर पैशांनी भरून जाईल

तुम्हाला पुन्हा पुन्हा कॉफी पिण्याचे व्यसन लागले आहे का? या 10 मार्गांनी ही सवय सुधारा

सावळी त्वचा असल्यास अशी घ्यावी काळजी, त्वचा होईल चमकदार

पुढील लेख
Show comments