Webdunia - Bharat's app for daily news and videos

Install App

अहल्याकृतं रामस्तोत्रम्‌

Webdunia
अहल्योवाचः
अहो कृतार्थाऽस्मि जगन्निवास ते पादाब्जसँल्लग्नरजः कणादहम्‌ ।
स्पृशामि यत्पद्म जशंकरादिभिर्विमृग्यते रन्धितमानसैः सदा ॥१॥
अहो विचित्रं तव राम चेष्टितं मनुष्यभावेन विमोहितं जगत्‌ ।
चलस्यजस्रं चरणादिवर्जितः संपूर्ण आनन्दमयोऽतिमायिकः ॥२॥
यत्पादपंकजपरागपवित्रगात्रा भागीरथी भवविरिंचिमुखान्पुनाति ।
साक्षात्स एव मम दृग्विषयो यदास्ते किं वर्ण्यते मम पुराकृतभागघेयम्‌ ॥३॥
मर्त्यावतारे मनुजाकृतिं हरिं रामाभिधेयं रमणीयदेहिनम्‌ ॥
धनुर्धरं पद्मविशाललोचनं भजामि नित्यं न परान्‌ भजिष्ये ॥४॥
यत्पादपंकरजःश्रुतिभिर्विमृग्यं यन्नाभिपंकजभवः कमलासनश्च ।
यन्नामसाररसिको भगवान्पुरारिस्तं रामचन्द्रमनिशं हृदि भावयामि ॥५॥
यस्यावतारचरितानि विरिंचिलोके गायन्ति नारदमुखा भवपद्मजाद्माः ।
आनन्दजाश्रुपरिषिक्तकुचाग्रसीमा वागीश्वरी च तमहं शरणं प्रपद्मे ॥६॥
सोऽयं परात्मा पुरुषः पुराण एषः स्वयं ज्योतिरनन्त आद्यः ।
मायातनुं लोकविमोहनीयां धत्ते परानुग्रह एष रामः ॥७॥
अयं हि विश्वोद्भवसंयमानामेकः स्वमायागुणबिम्बितो यः ।
विरिंचिविष्णवीश्वरनामभेदान्‌ धत्ते स्वतन्त्रः परिपूर्ण आत्मा ॥८॥
नमोऽस्तु ते रात तवांघ्रिपंकजं श्रिया धृतं वक्षसि लालितं प्रियात्‌ ।
आक्रान्तमेकेन जगत्त्रयं पुरा ध्येयं मुनीन्द्रैरभिमानवर्जितैः ॥९॥
जगतामादिभूतस्त्वं जगत्त्वं जगदाश्रयः ।
सर्वभूतेध्वसंबद्ध एको भाति भवान्परः ॥१०॥
ॐकारवाच्यस्त्वं राम वाचामविषयः पुमान्‌ ।
वाच्यवाचकभेदेन भवानेव जगन्मयः ॥११॥
कार्यकारणकर्तृत्वसफलेसाधनभेदतः ।
एको बिभासि रामस्त्वंमायया बहुरुपया ॥१२॥
त्वन्मायामोहितधियसत्वां न जानन्ति तत्वतः ।
मानुषं त्वाऽभिमन्यते मायिनं परमेश्वरम्‌ ।१३॥
आकाशवत्त्वं सर्वत्र बहिरन्तर्गतोऽमलः ।
असंगो ह्यचलो नित्यः शुद्धो बुद्धः सदव्ययः ॥१४॥
योषिन्मूढाऽहमज्ञा ते तत्वं जाने कथं विभो ।
तस्मात्ते शतशो राम नमस्कुर्यामनन्यधीः ॥१५॥
देव में यत्र कुत्रापि स्थिताया अपि सर्वदा ।
त्वत्पादकमले सक्ता भक्तिरेव सदाऽस्तु मे ॥१६॥
नमस्ते पुरुषाध्यक्ष नमस्ते भक्तवत्सल ।
नमस्तेऽस्तु हृषीकेश नारायण नमोऽस्तु ते ॥१७॥
भवभयहरमेकं भानुकोटिप्रकाशं करधृतशरचापं कालमेघावभासम्‌ ।
कनकरुचिरवस्त्रं रत्नवत्कुण्डलाढयं कमलविशदनेत्रं सानुजं राममीडे ॥१८॥
स्तुत्वैवं पुरुषं साक्षाद्राघवं पुरतः स्थितम्‌ ।
परिक्रम्य प्रणम्याशु सानुज्ञाता ययौ पतिम्‌ ॥१९॥
अहल्यया कृतं स्तोत्रं यः पठेद्भक्तिसंयुतः ।
स मुच्यतेऽखिलैः पापैः परं ब्रह्माधिगच्छति ॥२०॥
पुत्रार्थे यः पठेद्भक्त्या रामः हृदि निधाय च ।
संवत्सरेण लभते वन्ध्या अपि सुपुत्रकम्‌ ॥२१॥
सर्वान्कामानवाप्नोति रामचन्द्रप्रसादतः ॥२२॥
ब्रह्मघ्नो गुरुतल्पगोऽपि पुरुषः स्तेयी सुरापोऽपि वा
मातृभ्रातृविहिंसकोऽपि सततं भोगैकबद्धातुरः ।
नित्यं स्तोत्रमिदं जपन्‌ रघुपतिं भक्त्या हृदिस्थं स्मरन्‌
ध्यायन्मुक्तिमुपैति किं पुनरसौ स्वाचारयुक्तो नरः ॥२३॥

॥ इति श्रीमद्ध्यात्मरामायणे अहल्याविरचितं रामचन्द्रस्तोत्रम्‌ ॥

श्री आनंदनाथ महाराज कृत श्रीगुरुस्तवन स्तोत्र

पती-पत्नीच्या वयात किती फरक असावा?

आरती मंगळवारची

श्री स्वामी समर्थ आरती Swami Samarth 3 Aartis

श्री स्वामी समर्थ काकड आरती

हैदराबाद विरुद्ध लखनौ सामना हा आयपीएल प्लेऑफ क्वालिफायरसारखा असेल

धाराशिवमध्ये मतदान केंद्राजवळ चाकूने हल्ला करून एकाची हत्या

रुपाली चाकणकर यांच्या विरोधात पुण्यात गुन्हा दाखल

कोल्हापूर मतदान केंद्रावर वृद्धाचा हृदय विकाराच्या धक्क्याने मृत्यू

भारतीय महिलां आणि पुरुष संघ 4x400 मीटर रिले संघ पॅरिस ऑलिम्पिकसाठी पात्र ठरला

Show comments