Webdunia - Bharat's app for daily news and videos

Install App

श्रीमहादेवकृतं रामस्तोत्रम्‌

Webdunia
श्री महादेव उवाचः
नमोऽस्तु रामाय सशक्तिकाय नीलोत्पलश्यामल कोमलाय ।
किरीटहारांगदभूषणाय सिंहासनस्थाय महाप्रभाय ॥१॥
त्वमादिमध्यान्तविहीन एकः सृजस्यवस्यत्सि च लोकजातज्ञ्म्‌ ।
स्वमायया तेन ने लिप्यसे त्वं यत्स्वे सुखेऽजस्ररतोऽनवद्यः ॥२॥
लीलां विधत्से गुणसंवृतस्त्वं प्रपन्नभक्तानुविधानहेतोः ।
नानावतारैः सुरमानुषाद्यैः प्रतीयसे ज्ञानिभिरेव नित्यम्‌ ॥३॥
स्वांशेन लोकं सकलं विधाय तं बिभर्षि च त्वं त्वदधः फणीश्वरः ।
उपर्यधो भान्वनिलोडुपौषधीप्रवर्षरूपोऽवसि नैकधा जगत्‌ ॥४॥
त्वमिह देहभृतां शिखिरूपकः पचसि भक्तमशेषमजस्रम्‌ ।
पवनपंचकरूपसहायो जगदखंडमनेन बिभर्षि ॥५॥
चंद्रसूर्यशिखिमध्यगतं यत्तेज ईश चिदशेषतनूनाम्‌ ।
प्राभवत्तनुभृतामिह धैर्यं शौर्यमायुरखिलं तव सत्त्वम्‌ ॥६॥
त्वं विरिचिशिवविष्णुविभेदात्कालकर्मशशिसूर्यविभागात्‌ ।
वादिनां पृथगिवेश बिभासि ब्रह्म निश्चितमनन्यदिहैकम्‌ ॥७॥
मत्स्यादिरूपेण यथा त्वमेकः श्रुतो पुराणेषु च लोकसिद्धः ।
तथैव सर्वं सदसद्विभागस्त्वमेव नान्यद्भवतो बिभाति ॥८॥
यद्यत्सभुत्पन्नमनंतसृष्टावुत्पत्स्यते यंच भवंच यंच ।
न दृश्यते स्थावरजंगमादौ त्वया विनाऽतः परतः परस्त्वम्‌ ॥९॥
तत्वं न जानंति परात्मनस्ते जनाः समस्तास्तव माययाऽतः ।
त्वद्भक्तसेवामलमानसानां बिभाति तत्वं परमेकमैशम्‌ ॥१०॥
ब्रह्मादयस्ते न विदुःस्वरूपं चिदात्मतत्वं बहिरर्थभावः ।
ततो बुधस्त्वामिदमेव रूपं भक्त्या भजन्मुक्तिमुपैत्यदुःखः ॥११॥
अहं भवन्नामगुणैः कृतार्थो वसामि काश्यामनिशं भवान्या ।
मुमृर्षमाणस्य विमुक्तयेऽहं दिशामि मंत्रं तव रामनाम ॥१२॥
इमं स्तवं नित्यमनन्यभक्त्या श्रृणवन्ति गायन्ति लिखन्ति ये वै ।
ते सर्वसौख्यं परमं च लब्ध्वा भवत्पदं यान्तु भवत्प्रसादात्‌ ॥१३॥

॥ इति श्रीमदध्यात्मरामायणे श्रीमहादेवकृतं रामस्तोत्रं संपूर्णम्‌ ॥

शनिवारची आरती

माहुरगडावरी देवीची आरती Mahur Gadavari Aarti

शनि साडेसाती चिंतन कथा

शुक्रवारी कोणत्या मंत्राचा जप करावा?

महाराष्ट्र दर्शन : आदिशक्ती एकविरा आई

Lok sabha elections 2024 : भाजपला आता आरएसएसची गरज नाही,उद्या ते आरएसएसला नकली म्हणतील- उद्धव ठाकरे

एअर इंडिया एक्स्प्रेस विमानाने उड्डाण करताच इंजिनला आग, सुदैवाने 179 प्रवाशांचे प्राण वाचले

मुंबई पोलिसांना दादर येथील मॅकडोनाल्ड बॉम्बने उडवून देण्याची धमकीचा कॉल

चाकण शिक्रापूर मार्गावर गॅस चोरी करताना गॅस टॅंकरचा भीषण स्फोट

अफगाणिस्तानात पावसाचा उद्रेक, पुरामुळे 68 जणांचा मृत्यू

पुढील लेख
Show comments