Webdunia - Bharat's app for daily news and videos

Install App

शिवभारत अध्याय चौथा

Webdunia
सोमवार, 26 ऑगस्ट 2024 (15:02 IST)
कवीन्द्र उवाच ॥
अथो विठ्ठलराजस्य पुत्रेष्वद्भुतकर्मसु ।
खेलकर्णप्रभृतिषु प्रभुणा पक्षपातिना ॥१॥
प्रभूताभिजनं भूरिबलौघपरिवारितम् ।
प्रतिपक्षज्यानिपरं पविपाणिमिवापरम् ॥२॥
अतीव दुर्धरतरं जानता यादवेश्वरम् ।
निजे हृदि निजामेन न्यधीयत परं छलम् ॥३॥
तस्य दुर्मन्त्रितं बुध्वा यादवानां धुरंधरः ।
प्रस्थाय स महाबाहुर्दिल्लीश्वरमुपाश्रयत् ॥४॥
निजामविषयं हित्वा गतो यदुपतिर्यदा ।
येदिलोंतरमासाद्य तदेव मुमुदे तदा ॥५॥
स हि पूर्वं निजामेन परिभूतः पदे पदे ।
तदा ताम्राधिपतिना सार्धं संधि स्वयं व्यधात् ॥६॥
चिरस्पर्धी निजामस्य दिल्लीपतिरुदारधीः ।
येदिलस्येहितं सद्यः प्रतिजज्ञे प्रतापवान् ॥७॥
जहानगीरस्ताम्राणामधिपस्तीव्रविक्रमः ।
इभरामहितार्थाय प्रजिघाय पताकिनीम् ॥८॥
तां वै ताम्राननमयीं प्रतिपद्य पताकिनीम् ।
येदिलस्तृणयामास निजामं निजवैरिणम् ॥९॥
ततश्शाहनरेन्द्रेण शरीफेण च धन्विना ।
खेलकर्णेन वीरेण वर्णनीयगुणश्रिया ॥१०॥
बलिना मल्लराजेन राज्ञा मंबाभिधेन च ।
नागराजाह्वयेनापि नागराजसमौजसा ॥११॥
तथा परशुरामेण त्र्यंबकेण च भूभृता ।
कक्काख्येनापि संग्रामविख्यातभुजतेजसा ॥१२॥
चाहुबाणेन हम्मीरराजेन विजितद्विषा ।
मुधाभिधेन च फलस्थानाधिपतिना तथा ॥१३॥
नृसिंहराजप्रमुखैर्निषादैस्समरोन्मुखैः ।
तैरेवान्यैश्च बहुभिर्बल्लाळत्रिपदादिभिः ॥१४॥
तथा विठ्ठलराजेन काण्टिकेनानुभाविना ।
दत्ताजीनागनाथेन मंबेन च यशस्विना ॥१५॥
द्विजातिना नृसिंहेन पिंगळोपाभिधाभृता ।
जगद्देवतनूजेन सुन्दरेण च भूभुजा ॥१६॥
तथा सारथिना खानयाकुतेनाभिमानिना ।
मनसूरेण शूरेण सुरूपेणोग्रकर्मणा ॥१७॥
तथा जोहरखानेन हमीदेन च दर्पिणा ।
आतसेन च वीरेण हुताशनसमत्विषा ॥१८॥
बर्बरेणांबरमनिप्रतापेनांबरेण च ।
तत्सुतेनोग्रगतिना फत्तेखानेन मानिना ॥१९॥
सुतैरामदखानस्य तथातिगुणविश्रुतैः ।
अन्यैरपि महासैन्यैस्समन्तादभिरक्षितः ॥२०॥
विद्विषद्वृन्दविध्वंसी स्वबाहुबलदर्पितः ।
परं न गणयामास निजामो ज्वलनोपमः ॥२१॥
येदिलःस तु दिल्लेन्द्रं सहायं समुपाश्रयन् ।
स्वयं निजामशाहेन सार्धं योद्धुमथैहत ॥२२॥
जलालश्च जहानश्च खंजीरश्च सिकंदरः ।
करमुल्लाखलेलश्च सुजानश्च हि सामदः ॥२३॥
एते बहुदुरयुता म्लेच्छास्सर्वे प्रतापिनः ।
राजा दुदाभिधानश्च संपरायपरायणः ॥२४॥
उदारामश्चाग्रजन्मा ख्यातः क्षात्रेण कर्मणा ।
दादाजी विश्वनाथश्च भारद्वाज इवाजिषु ॥२५॥
रागह्वश्चाचलश्चापि जसवंतबहादुरौ ।
एते यादवराजस्य सुतास्स च महाभुजः ॥२६॥
सर्वे लश्करखानेन सेनाधिपतिना समम् ।
दिल्लीन्द्रेणाभ्यनुज्ञाताः संप्राप्ता दक्षिणां दिशम् ॥२७॥
अव्याहताशुगमनाः पवना इव पुष्करम् ।
आचक्रमुर्निजामस्य नीवृतं कृतविक्रमाः ॥२८॥
मुस्तफाख्यो मसूदश्च फरादश्च दिलावरः ।
सरजायाकुतश्चापि खैरतश्च तथांवरः ॥२९॥
अंकुशश्चेति यवना अन्येप्यतुलविक्रमाः ।
इभरामस्य बहवः सुहृदश्चानुजीविनः ॥३०॥
द्विजन्मा ढुंढिनामा च तज्जातिश्चापि रुस्तुमः ।
घाण्टिकाद्याश्च बहवो महाराष्ट्रा महीभुजः ॥३१॥
मुल्लामहंमदं नाम पुरस्कृत्य प्रभाविणम् ।
येदिलानीकपतयोप्यथाजग्मुर्यथाक्रमम् ॥३२॥
अथ ताम्रानुत्तरतस्तथा दक्षिणतः परान् ।
अभियातानभीयाय निजामप्रहितोंऽबरः ॥३३॥
तं पर्यवारयंस्तत्र शाहवर्मादयो नृपाः ।
तारकासुरस्म्ग्रामे महासेनमिवामराः ॥३४॥
ततोऽभूद्भैरवं युद्धमंबरस्य परैस्सह ।
पिशाचभूतवेताळनिशाचरसुखावहम् ॥३५॥
धावद्धयखुरोद्धूतधूलिधूसरमण्डलः ।
चण्डांशुरन्वभूद् व्योम्नि तदा घनघटावृतिम् ॥३६॥
श्रेणी धरणिरेणूनां भृशमभ्रंकषा बभौ ।
निश्रेणिरिव वीराणां सद्यो द्यामारुरुक्षताम् ॥३७॥
हेषाभिरथवाहनां कुंजरणां च गर्जितैः ।
सिंहनादेन वीराणां भेरीणां निनदेव च ॥३८॥
शरासनानां सज्जानाम टंकारेण महीयसा ।
स्फुरन्तीनां पताकानां मर्मरेण च भूयसा ॥३९॥
घनगंभीरकण्ठानां पाठैश्च जयबन्दिनाम् ।
प्रसभं प्रतिदध्वान परिपूरितमंबरम् ॥४०॥
प्रधावतामथान्योन्यं शूराणां शस्त्रधारिणाम् ।
पदाघातेन महता शतधा वसुधाभवत् ॥४१॥
हंतालक्षितसंपातैर्निशातैर्नतपर्वभिः ।
शरैः शिरांस्यपात्यन्त योधिभिः प्रतियोधिनाम् ॥४२॥
शोणितक्लिन्नकेशानि तत्र शोणेक्षणानि च ।
दष्टाधराणि शूराणां शिरांसि क्षितिमाययुः ॥४३॥
दन्तावलानां दन्तेषु दंभोळिदृढमुर्तिषु ।
योधानां गाढमुष्टीनां निपेतुर्गाढमुष्टयः ॥४४॥
असिना प्रतियोद्धारं विधाय सपदि द्विधा ।
निपपात क्षणार्द्ध्वमपमूर्धकळेवरम् ॥४५॥
किरन्तो रुधिरं भूरितरं सह मदांभसा ।
बभुश्शरशताविद्धतटाः करटिनां कटाः ॥४६॥
नराश्वकरिकीलालमयीं वीचिमतींमनु ।
महानिद्रां महावीराः श्रान्ता इव सिषेविरे ॥४७॥
कृतहस्तैः कुन्तहस्तै वीरैर्विध्वस्तसादिनः ।
भूरिसंरंभसन्तप्ताः सप्तयः परिबभ्रमुः ॥४८॥
ततश्शाहशरीफाभ्यां खेलेन च महौजसा ।
श्यामाननैश्च यवनैरंबरप्रियकारिभिः ॥४९॥
तथा हम्मीरराजाद्यैर्महावीरैः प्रतापिभिः ।
क्षुरप्रचक्रनिस्त्रिंशकुन्तपट्टिशपानिभिः ॥५०॥
हन्यमानमशेषेण ताम्राननबलं महत् ।
रयात् भयातुरं भेजे जिजीविषु दिशो दश ॥५१॥
अथापयातामालोक्य तां वै ताम्रपताकिनीम् ।
येदिलस्यापि पृतना कान्दिशीकतमाभवत् ॥५२॥
मत्तैर्दन्तावलैर्दृप्तस्ताम्रास्यो मनचेहरः ।
द्रवतस्तस्य सैन्यस्य स्वयं पार्ष्णिग्रहोऽभवत् ॥५३॥
तमन्तरा स्थिरं दर्पादन्तरायं जयश्रियाम् ।
पुरः पन्थानमावृत्य स्थितं विन्ध्यमिवापरम् ॥५४॥
दृष्ट्वा शाहशरीफाद्यास्सर्वे भृशबळान्वयाः ।
चक्रिरे विक्रमपराः संप्रहर्तुमुपक्रमम् ॥५५॥
महामहीधराकरकरिप्राकारवर्तिना ।
तेन ते समयुध्यन्त गुरुगर्वेण वर्मिणः ॥५६॥
भ्रामयन् भल्लब्मभ्रान्तस्तीव्रमभ्रांतमानसः ।
तज्जघान गजानीकं शरीफस्संगरोद्धतः ॥५७॥
त्रिशूळकाण्डकोदण्डगदापरिघधारिणः ।
तमग्रयायिनं धीरं रुरुधुगर्जयोधिनः ॥५८॥
तं युध्यमानमभितः क्रुध्यन्तमभिमानिनम् ।
शरीफं पातमासुस्ततस्ते निशितैः शरैः ॥५९॥
तस्मिन्नवरजे वीरे विध्वस्तपरकुंजरे ।
सपत्नशरनिर्भिन्ने गते वीरगतिं प्रति ॥६०॥
तरसा खेलकर्णाद्यैर्भ्रातृभिः परिवारितः ।
शाहः क्रुद्धोऽभिदुद्राव ससेन्यं मनचेहरम् ॥६१॥
ततः प्रासवरत्रासपराहतमदद्विपः ।
प्रतापी ताम्रवदनः स पराचीनतां ययौ ॥६२॥
अपक्रामति संग्रामात् तस्मिन्नछिन्नकुंजेर ।
सैनिकास्तु निजामस्य सिंहनादान् वितेनिरे ॥६३॥
तदोदीचीमपाचीं च प्राचीमपि च रंहसा ।
संश्रित्य विद्रवन्ति स्म ते निजामस्य विद्विषः ॥६४॥
ततः प्रसन्नमनसः शाहराजादयो नृपाः ।
द्रवतस्ताननुद्रुत्य सर्वान्निजगृहुर्बलात् ॥६५॥
रयादथानीय रणप्रचण्डान् । प्रसह्य सन्दानितबाहुदंडान् ।
ताम्राननेकानपरांश्च वीरांन् । चक्रुस्समुह्याशु पुरोंऽबरस्य ॥६६॥
इति जितरिषुरंबरः प्रतापी भृशबलबाहुबलावलंबनेन ।
पटहरवविमिश्रतूर्यघोषैः सपदि जगाम निजामदर्शनार्थम् ॥६७॥
दिल्लींद्रस्य प्रतापाद्भुतविभवभृतः सैन्यमन्यैरजय्यं ।
सद्यस्तद्येदिलस्याप्यतुलबलमथोज्जासयित्वा जवेन ॥
बंदीकृत्योरुदर्पानपि च युधि चमूनायकानुग्रकर्मा ।
सेनानीरंबरोऽसौ भृशबलसहितस्तं निजामं ननाम ॥६८॥
इत्यनुपुराणे सूर्यवंशे निधिवासकरकवीन्द्रपरमानंदप्रकाशितायां शतससाहस्र्यां संहितायां निजामप्रकर्षो नाम चतुर्थोऽध्यायः

संबंधित माहिती

सर्व पहा

नक्की वाचा

साप्ताहिक राशीफल 16 सप्टेंबर ते 22 सप्टेंबर 2024

14 सप्टेंबरपासून बुध नक्षत्र परिवर्तन, 3 राशींसाठी हा आठवडा चांगला राहणार

18 सप्टेंबरला शुक्र गोचरमुळे मालव्य योग, 3 राशींना मिळेल छप्‍पर फाड धन

जिवंत व्यक्ती स्वतःच श्राद्ध करू शकते का? माणसाने जिवंत असताना त्याचे श्राद्ध कधी करावे?

अनंत चतुर्दशी 2024: गणेश विसर्जनाची वेळ आणि योग्य पद्धत

सर्व पहा

नवीन

पंचतंत्र कहाणी : कोल्हा आणि जादूचा ढोल

तळहातावर वारंवार खाज येणे हे 5 आजार दर्शवतात

साबुदाण्याच्या फेसपॅक चे फायदे

फायनान्शिअल मॅनेजमेंट कोर्स मध्ये एमबीए करा

पोटाला थंडावा देते दुधीचे आरोग्यवर्धक ज्यूस

पुढील लेख
Show comments