Webdunia - Bharat's app for daily news and videos

Install App

कालभैरव माहात्म्य - अध्याय पहिला

Webdunia
बुधवार, 20 एप्रिल 2022 (14:03 IST)
प्रथमाध्यायः
ॐ श्री कालभैरवप्रान्ते कुण्डमस्त्येकमुत्तमम् । कालाष्टमीदिने तत्र स्नानं कार्यं विधानतः ॥१॥
तत्कुण्डनिकटे रम्यं लिंगं कालेश्वराभिधमा । भैरवस्थापितं तिष्टत्येकं पापौघनाशकम् ॥२॥
तत्पूजनं यथाशास्त्रं कार्यं बिल्वदलादिभिः । ततः पूजा यथाशास्त्रं कर्तव्या भैरवस्य च ॥३॥
प्रदक्षिणा नमस्काराः कार्याश्चाष्टोत्तरं शतम् । जागरेणोपवासेन प्रीणनीयो हि भैरवः ॥४॥
शुचिभिस्तैलपक्‌वान्नैः शैवा ब्राह्मणपुंगवाः । भोजनीयाः प्रयत्‍नेन भैरवप्रीतिकामुकैः ॥५॥
 
पार्वत्युवाच-
का वा कालाष्टमी शंभो सा कालस्य प्रिया कथम् । जागरेणोपवासेन कथं तुष्याति भैरवः ॥६॥
 
शिव उवाच-
'कालाष्टमी' ति विज्ञेया कार्तिकस्यासिताष्टमी । तस्यामुपोषणं कार्यं तथा जागरणं निशि ॥७॥
पुरा रयंतरे कल्पे वासिष्टाद्या मुनीश्वराः । देवाश्चेन्द्रादयः सर्वे काश्यां संपूज्य मां विभुम् ॥८॥
नित्ययात्रादिकं कृत्वा मध्यान्हे संस्थिते रवौ । कृत्तिवासेश्वरं प्रापुर्बिंल्वपत्रादि साधनाः ॥९॥
कृत्तिवासेश्वरं सम्यक् पूजवित्वा ततः परं । शंकर नित्यं उपविष्टध्यायंतः स्थिरासनाः ॥१०॥
तदानीं आगतो ब्रह्मा कृतिवासेश्वरालयम् । रिक्तपाणिरनभ्यर्च्यं शिवं मां स तु संस्थितः ॥११॥
तदानीं विस्मिताः सर्वे वसिष्ठाद्या मुनीश्वराः । तमूजुर्भ्रान्तमनसः स्मयाविषृमुदङ्‌मुखम् ॥१२॥
 
ऋषय ऊचुः
किं ब्रह्मन् देवदेवेशं शंकरं साम्बं अव्ययम् । अभ्यर्च्यं तमनभ्यर्च्य रिक्तपाणिकरुपस्थितः ॥१३॥
बिल्ववृक्षाः करप्राप्याः संति काश्यां तु भूरिशः । तथापि बिल्वपत्राणि नानीतानि कथं त्वया ॥१४॥
बिल्वकंटकभीत्या किं पत्रं तत् नार्जितं त्वया । किमेवं रक्षितेनाथ शरीरेण तवाधुना ॥१५॥
बिल्वकंटक सविद्ध करा बिल्वार्जनप्रियाः । भुक्त्‌वाभोगन् च विपुलान शिवलोकं प्रयांति हि ॥१६॥
धर्मसिद्धिर्विना क्लेशं धर्मस्तु क्लेशसाधितः। क्लेशाधिक्यात् फलाधिक्यं इति न ज्ञायते त्वया ॥१७॥
हंसतीर्थमिदं पुण्यं कृत्तिवासेशसंन्निधौ । ततो जलं वा नानीतं किं देवार्थं त्वयाऽधुना ॥१८॥
अपामार्गस्य पत्राणि सुलभानि बहूनि च । संत्यत्र तानि वा ब्रह्मन् नानीतानि कथं त्वया ॥१९॥
रिक्तहस्तो महादेव यो याति स महानपि । विनश्यति न संदेहो नरकं चाधिगच्छति ॥२०॥
पूज्यस्य देवदेवस्य शंकरस्य महात्मनः । न करोतिचयः पूजां स याति नरकं ध्‍रुवम ॥२१॥
प्रमादेनाभिमानेन तथा गर्वेण वा भ्रमात् । प्राप्य शंभुं रिक्तहस्तो नष्टधर्मो भविष्यति ॥२२॥
नष्टधर्मस्ततो याति यावत् चंद्र तारकं । नरकं तस्य नरकान्निर्गमो नास्ति सर्वथा ॥२३॥
प्रणामाश्च त्वया ब्रह्मन् न कृताः पापनाशकाः । महादेवस्य, तैरीशः प्रीणाति भगवान् शिवः ॥२४॥
शुभं नं दृश्यते ब्रह्मन् तवाद्यात्र न संशयः । अनर्चित महेशस्य व्क शुभंत्वशुभंध्‍रुवम् ॥२५॥
इत्युक्त्वा संस्थितान्, देवि ब्रह्मा तान् ऋषि सत्तमान् । उवाचातीव संक्‍रुद्धः पापाश्नय इवनिशम् ॥२६॥
 
ब्रह्मा उवाच-
अहमेवाखिलैः पूज्यः पूज्यो मम सर्वथा । किं शूली मम संपूज्यः पूज्योऽहं शूलिनो ध्‍रुवम् ॥२७॥
वेदाः सृष्टा मया सर्वे सृष्टा लोका मया पुरा । मदन्यः सर्जको लोके नास्ति पूज्योऽपि सर्वदा ॥२८॥
भ्रान्ता यूयं न संदेहः शूलिपूजापरायणाः । पूजा ममैव विहिता वेदास्तत्र तु साक्षिणः ॥२९॥
प्रलपन्नेवमेवान्यदपि भ्रान्तस्तथा विधिः । तस्थौ, ततो महाविष्णु रर्ध्यपाणिरुपागतः ॥३०॥
ततोऽभिषिच्य मां विष्णुः क्षीराज्यादिभिरादरात् । चकार पूजां विविधां बिल्वपत्रादिभिर्मुदा ॥३१॥
धूपं दीपांश्च नैवेद्यं क्षीराज्यदधिमिश्रितम् । दत्वा, पुनर्ददौ दीपान् पुनः पुष्पांजलिं ददौ ॥३२॥
प्रदक्षिणनमस्कारांश्चकार तदनंतरम् । ततः पंत्र्चाक्षरं शैव जजाप स जनार्दनः ॥३३॥
ततस्तं ध्याननिरतं विधिर्दृष्ट्‍वा हरिं तदा । उवाच वचनं भ्रान्तः क्रोधमुत्पादयन् हरेः ॥३४॥
 
ब्रह्मा उवाच
असंपूज्यैव पूजार्हं मां अयं विष्णुरुद्धतः । शूलिपूजां करोत्यत्र भ्रान्तोऽयं नात्र संशयः ॥३५॥
इत्युदिरितमाकर्ण्य वचनं तद् विधेर्हरिः । पूजां समाप्य तदनु जगाद वचनं तदा ॥३६॥
 
विष्णुः उवाच-
हा! हा! दुर्भग दुर्बुद्धे किमेवं वक्तुमर्हसि । कथं भ्रान्तोऽद्य जातोऽसि शुभं नाद्य तु दृश्यते ॥३७॥
सर्वदेवोत्तमः सांबः शंकरो भक्तवत्सलः । सर्वेषामपि संपूज्यः तस्य पूज्यो न दृश्यते ॥३८॥
तस्यैव पूजा विहिता सर्ववेदेषु सर्वदा । तत्पूजयैव संप्राप्यौ मोक्षो मोक्षपदः शिवः ॥३९॥
शिवपूजा मया पूर्वं बहुधैव कृता मुहुः । शिवपूजाप्रभावेण पालयाम्यखिलं जगत् ॥४०॥
इत्युक्तवंतं तं विष्णुंय भ्रान्तोऽसीति जगाद सः । मत्तोऽन्यो नहि संपूज्यः पूज्योऽहं नात्रं संशय ॥४१॥
भ्रांन्ताः सर्वे कथं जाताः, पूज्यं मां सर्वेसाधनैः । न पूजयन्ति दुर्वृत्ता मां इत्येवं वदन् स्थितः ॥४२॥
तदा क्लेशान्वितो विष्णुः शंकरं लोकशंकरम् । तुष्ट्‌वा विविधैस्तोत्रैरुवाचेदं वचस्तदा ॥४३॥
शंभो प्रसीद देवेश क्लेशं दूरी कुरुष्व मे । अशैव संहरष्वैनं अधर्मस्य प्रवर्तकम् ॥४४॥
अधर्मवृद्धया सर्वेपि यास्यंति नरकं ध्‍रूवम् । कृपालुरसि देवेश विधिं एनं विनाशय ॥४५॥
अशैवोऽयं दुराचारः स्थापनीयो न सर्वथा । अस्यैव शिक्षा कर्तव्या देवेशस्य पुरांतक ॥४६॥
नो चेत् अधर्मवृद्धिस्तु भविष्यति न संशयः अधर्म वृद्धया देवानां दुःखवृद्धिर्भविष्याति ॥४७॥
इत्युक्त्वा प्रणतो विष्णुः सऋषिः ससुरस्तदा । प्रसीदेश प्रसीदेश प्रसीदेति वदन् मुहुः ॥४८॥
तदोग्ररूपादनधान्मतः श्रीकाल-भैरवः । अविरासीत्तदा लोकान् भीषयन् अखिलानपि ॥४९॥
व्याप्यायं सप्तपातालान् अनंतचरणैः स्वयं । भूर्भुवः सुवरदींश्च शिरोभिर्व्याप्य संस्थितः ॥५०॥
दिशो दश व्याप्य हस्तैरनतैर्विवृताननः । अनंतसूर्यप्रतिमः कालानलसमप्रभः ॥५१॥
नानाशस्त्रावृतकरो नानागंधानुलेपनः । नानामाल्यावृतो नानारत्‍नाभरणसंवृतः ॥५२॥
अनंतरोमकूपेषु वहन्नग्निगणान् बहून् । निःश्वासपवनैरग्रीन् विसृजन रक्तलोचनः ॥५३॥
अकाण्डप्रलयाग्नीनां समूह इव संस्थितः । दृष्ट्‌वा तं विस्मिताः सर्वे देवाः सऋषिपुंगवाः ॥५४॥
चचालावनिरुद्विग्ना चेलुश्च कुलपर्वताः । शेषश्चकंपे सकलैः फणिभिश्च समावृतः ॥५५॥
तन्निःश्वासमहावायुरुत्पातपवनोऽभवत् । तत्काराऽऽघातमात्रेण पेतुरूर्व्यां च तारकाः ॥५६॥
पपात मूर्च्छितो विष्णुस्तं दृष्ट्‌वा भीमविग्रहम् । पेतुर्मुनिवराः सर्वे देवाश्चेन्द्रपुरोगमाः ॥५७॥
क्षुब्धाः समुद्राः सर्वेऽपि क्षीराब्धिप्रमुखास्तदाः उद्वेलाश्च बभूवुस्ते महाकल्लोलसंहताः ॥५८॥
ततःस भैरवो लोकान् भीषयन्नखिलानपि । प्रणम्य मामुवाचेदं वचनं विनयान्वितः ॥५९॥
 
श्रीभैरव उवाच-
शंभो कि करवाण्यद्य कार्यं किं समुपस्थितम् । शोषणीयाः समुद्राः किं क्षणेनैवावद्य लीलया ॥६०॥
किंवा कुलाचलाः सर्वे पेषणीयास्त्वदाज्ञया । भस्मीभूताश्च कर्तव्या देवाः सर्वे किमीश्वर ॥६१॥
किं भस्मतामुपैत्वीश सशैलवनकानना । पृथिवी सनदी सर्वा मामाज्ञापय शंकर ॥६२॥
मा विलंबं कुरुप्वेश किं विलंबेन शंकर । त्वत्प्रसादेन सर्वेषां नाशकश्च भवाम्यहम् ॥६३॥
मयोग्रतररूपेण तूर्ष्णी स्थातुं न शक्यते । देवोत्तम महादेव हराज्ञापय मां विभो ॥६४॥
एवम् उक्तो भैरवेण प्रणतश्च मुहुर्मुहुः । ततो ब्रह्मशिरश्छेदं कुरूष्वेत्युक्तवानहम् ॥६५॥
ततो विधिं भैरवस्तं दृष्ट्‌वा प्रस्फुरिताधरः । नरवाग्रेणैव चिच्छेद शिरांसि स पपात च ॥६६॥
ततस्तस्य विधेच्छिन्नं प्रथमं तु शिरस्तदा । जगाम नागनिलयं प्रलपन् सत्वरं शिवे ॥६७॥
तदा तस्य शिरो दृष्टवा ब्रह्मणः फणिराट् तदा । विस्मितोऽभूत् किमेतस्य शिरश्र्छेदस्य कारणम् ॥६८॥
 
फणिराट् उवाच-
इदं ब्रह्मशिरो नूनं मया तु परिचीयते । ब्रह्मणो न शिवादन्यः शास्ता देवेषु विद्यते ॥६९॥
प्रायशो देवदेवस्य महादेवस्य पूजनं । न कृतं ब्रह्मणा तस्मात् शिवेन निहतो विधिः ॥७०॥
प्रायशो ब्रह्मणा शंभोर्धिक्कारो वा कृतो ध्‍रुवं । नंदिकेशस्य वाऽन्यस्य शिवभक्तस्य वा पुनः ॥७१॥
शिवं वा शिवभक्तं वा नंदिकेशं शिवप्रियं । यो धिक्करोति तस्येयं गतिर्भवति सर्वथा ॥७२॥
अन्यथा ब्रह्मणोऽकाण्डे शिरश्छेदः कथं भवेत् । नायं प्रलयकालस्तु ब्रह्मविष्णवादिनाशकः ॥७३॥
समयः प्रलयस्यास्तु माऽस्तु वाऽयं तथाप्यहं । काशीं प्रति गमिष्यामि यत्र प्रलयभीर्न मे ॥७४॥
महाप्रलयकालेऽपि काशीस्थो न विनश्यति । ततः काशीमहं यास्ये यत्र न प्रलयात् भयम् ॥७५॥
दग्धः भवतु ब्रह्मा द्या, लोका दग्धा भवन्तु च । यास्येऽहं सर्वथा नित्यां काशीं माहेश्वरीं पुरीम् ॥७६॥
इत्युक्त्या फणिराट् शीघ्रं काशीं प्रतिसमाययौ । पाहि पाहि महादेव प्रलयात् इति संवदन् ॥७७॥
संप्राप्य काशीं पूतात्मा प्रह्रष्टह्रदयः फणी । अमन्यत तदाऽऽत्मानं कृतार्थं भाग्यसंश्रयं ॥७८॥
दृष्ट्‌वा काशीपुरीं शैवीं शिवमोक्षप्रदायनीमः । साक्षात् शिवस्वरूपेयं देवानामपि दुर्लभा ॥७९॥
कृपा मयि महेशस्य संपूर्णा तिष्ठति ध्‍रुवम् यतोऽतिदुर्लभा काशी सुलभाऽद्य ममाभवत् ॥८०॥
अतःपरं भयं नास्ति, मृत्योरपि मम ध्‍रुवं । यतःप्राप्ता मया काशी, मां मृत्युर्नावपश्यति ॥८१॥
ततः सरत्‍नपुष्पाध्यैः विश्वेशं मां सनातनं । संपूज्य नित्ययात्रादि सर्वं कर्म चकार सः ॥८२॥
आदिभैरवमभ्यर्च्य धूपदीपादिभिः ततः । कृत्तिवासेश्वरं द्रष्टुं पुष्पपाणिरुपाययौ ॥८३॥
तत्र श्रीभैरवं दृष्ट्‌वा भीमरूपं भयानकम् । चकम्पे मूर्च्छितः शेषः पपात पृथिवीतले ॥८४॥
ततश्चोत्थापितो विष्णुर्मया पूर्वं स मूर्च्छितः । इंद्रादयः सऋषयः मयैवोत्थापिताः शिवे ॥८५॥
विष्णुरिन्द्रः फणिपतिर्देवाश्चन्ये मुनीश्वराः । ददृशुच्छिन्नशिरसं विधिं तं पतितं भुवि ॥८६॥
ततो विष्णुः सदेवेन्द्रः सऋषिः सफणिस्तदा । स्तोत्रैनेकैः तुष्टाव भीमं श्रीकालभैरवम् ॥८७॥
 
देवा ऊचुः
नमस्ते कालनाथाय नमस्ते कालरूपिणे । नमो भीमाय चोग्राय नमस्ते शूलपाणये ॥८८॥
नमस्ते कालकालाय नमस्ते कालभक्षक । नमो दिगंबरानन्त ममः परमपुरुष ॥८९॥
नमो विश्वात्मक श्रीमन्‌ नमो विश्वैकजीवन । नमस्तेऽस्तु सहस्राक्ष सहस्रक्रर ते नमः ॥९०॥
सहस्रचरणामेय नमस्ते भैरव प्रबो । नमस्ते रुद्र रुद्रात्मन् नमस्ते रुद्रसंभव ॥९१॥
नमस्ते शाश्वतानंद नमस्ते भूतभावन । नमस्ते सर्वलोकेश सर्वाधारामरार्वित ॥९२॥
नमस्ते दिक् स्वरूपाय नमस्ते भूस्वरूपिणे । नमस्ते सूर्यरूपाय चंद्ररूपाय ते नमः ॥९३॥
नमस्ते ग्रहरूपाय रूपातीताय ते नमः । नमः सकलकल्याणभाजनायामितात्मने ॥९४॥
नमः परमवीराय नमः परशुधारिणे । नमो डमरुहस्ताय नमः खट्‌वांगधारिणे ॥९५॥
नमोऽनंगुतणाधार नमोऽनन्त स्वरूपिणे । नमोविभूतिकवच व्योमकेश नमोस्तुते ॥९६॥
नमस्त्रिशूलखर नमस्ते मुण्डमालिने । नमः प्रेतासनासीन जपावर्ण नमोस्तुते ॥९७॥
नमोब्रह्मण्यरूपाय विधिनाशक ते नमः । अशैवशैलव्रजेश शिवद्रोहिविनाशक ॥९८॥
शिवभक्तप्रिय श्रीमन् नमः श्रीकालभैरव । शरण्यमूर्ते सर्वात्मन् नमस्ते भक्तवत्सल ॥९९॥
शिवनेत्रानल श्रीमन् नमस्ते शिवपूजक । नमो रक्तांबर श्रीमन् नमस्ते रक्तचंदन ॥१००॥
नमस्ते रक्तकेशाय नमस्ते रक्तबाहवे । नमस्ते रक्तभालाय नमो रक्तनरवाय ते ॥१०१॥
निर्विकार निरीहेश निरंजन निराश्रय । निरूपफ्लव निर्द्वन्द्व निरवद्य निरामय ॥१०२॥
व्यालोपवीतिन् उग्रात्मन् महाप्रलयकारण । अनेकसोमसूर्याग्निगणाकार नमोऽस्तुते ॥१०३॥
दृष्ट्‌वा तवेदमत्युग्रं रूपं भीता दिवौकसः । भीतोऽस्म्यहम् कृपासिंधो भीताश्च ऋषिपुंगवाः ॥
द्रष्टुं न शक्यते घोरं तवेदं रूपं ईदृशम् । सौम्यं रूपं वहस्वेश प्रसीद करुणाकर ॥१०५॥
दुष्टस्यस्येयं मता शिक्षा शिवद्रोहरतात्मनः । शिक्षेयं एवं सर्वेषां अशैवानां दुरात्मना ॥१०६॥
उत्साहोऽद्य महानासीत् मम श्रीकालभैरव दुरात्माऽयं शिवद्रोही निहतोऽद्य यतस्त्वया ॥१०७॥
यदा मह्यं महेशेन विष्णुत्वं दत्त आदरात् । तदाऽपि भैरव श्रीमन् सन्तोषो नेदृशो ध्‍रुवम् ॥१०८॥
अशैवे निहते दुष्टे धर्मोऽपि स्थिरतां गतः । अन्यथा धर्मलेशस्याप्यवस्थानं तु दुर्लभं ॥१०९॥
परंत भैरव श्रीमन् शिक्षाऽस्य हितकारिणी । जाता, मरणमात्रेण मुक्तिरत्र भविष्यति ॥११०॥
ततोऽस्य मरणं येन न भविष्यति भैरव । तथा शिरांसि ग्रीवासु योजयामि त्वदाज्ञया ॥१११॥
एकं गतं शिरोऽस्यैव पातालं प्रति सत्वरं । दुःखमेवमशैवानां भात्यारब्यापनाय तत् ॥११२॥
तेनोनः शिरसा ब्रह्मा दुःखितस्तिष्ठति प्रभो । मरणे त्वस्य दुःखानि नेदुशानीति मन्महे ॥११३॥
स्मरन् स्वकृतकर्माणि दुःखहेतून्ययं विधिः । तिष्ठत्वाकल्पमत्यंतं दुःखितःप्रलपन् सदा ॥११४॥
अपराधिनमालोक्य नृपाश्च क्‍रुरशासनाः । कुर्वंति पादहस्तान्यतरलूनं दुरीसदा ॥११५॥
एनमालोक्य शिरसा हीनमन्ये नराःसुरा । शिवद्रोहं दुःखहेतुं न करिष्यन्ति सर्वथा ॥११६॥
ब्रह्मणोऽपीदृशं दुःखं शिवद्रोहहरतात्मनः । किमुतास्माकमित्यन्ये भीताः स्थास्यांति भैरव ॥११७॥
शिक्षेयं महती नूनं ब्रह्मणोऽमिततेजसः । शिक्षेवमेव कर्तव्या शिवद्रोहरतात्मनां ॥११८॥
अशैवा नरके घोरे पातनीयाः प्रयत्‍नतः । यथा तेषां दुखःवृद्धिस्तोषवृद्धिस्तथा मम ॥११९॥
प्राणैः संयोजयाम्येनंसत्वरं दुःखित स्त्वयं । दुःखं प्राणिवियोगस्य कथं भवति भैरव ॥१२०॥
किं चास्य तृणकरूपस्य वधार्थं रूपमीदृशम् । किमर्थं घृतं ईशान कल्पक्षयकरं परं ॥१२१॥
महाकल्पस्य नाशेऽपि न धृतं रूपमीदृशम् । प्रायशो भैरव श्रीमन् प्रलयांतकर प्रभो ॥१२२॥
कुटिलेनाक्षिपातेन लोकान् सर्वांन् अपि क्षणात् । भस्मीकर्तुं समर्थोऽसि भैरवात्र न संशयः ॥१२३॥
प्रसंगेनापि देवेश तव रूपं सनातनं । दृष्टमद्य कृतार्थोऽस्मि क्वैतद्‌रूपस्य दर्शनम् ॥१२४॥
कैतद्‌रूपस्य दर्शनम् ॥१२४॥
आद्यं तद्‌ दृष्टं एतन्न रूपं भैरव सर्वथा । इदं किंचिदपि द्रष्टुं न शक्यं सत्यं उच्यते ॥१२५॥
इत्युक्त्वा सऋषिर्विष्णुभैरवं भीमशासनं । मुहुर्महः प्रणम्यास्य पादमूले पपात सः ॥१२६॥
सौम्यरूपधरः श्रीमान् ततः श्रीकालभैरवः । उत्थाप्य विष्णुं वचनं जगादैनं तथास्तिवति ॥१२७॥
ततःपरं भैरवस्य भीमरूपस्य केशवः । आज्ञां मूध्नो समादाय ह्रष्टचित्तोऽभवच्छिवे ॥१२८॥
ततो विधिकबंधेन तच्छिरांस्यवनीतलात् । गृहीत्वा योजयामास यथास्थानं यथाक्रमम् ॥१२९॥
ततः स भैरवस्यैव प्रसादात् प्राणवानभूत् । ततश्च दुखं संप्राप्य गतोऽन्यत्र स लज्जया ॥१३०॥
ततो ववुः सुखा वाताः पुष्पवृष्टिर्बभूव च । प्रसन्नाश्च दिशः सर्वाबभूवुर्भूसुराः पुनः ॥१३१॥
सिंधवोऽपि यथास्थानं तस्थुः शैलाश्च पार्वति । पृथिवी च जहौ कंपं शेषः स्वस्थानमाययौ ॥१३२॥
एतस्मिन्नंतरे देवाः सूर्येऽप्यस्तं गते शिवे । ततः संध्यादिकं कृत्वा शिवपूजापरा बभूवुः ॥१३३॥
ततः काशीपालनार्थं भैरवः स्थापितो मयाः । कुत्तिवाश्चसेरस्यैव दक्षिणादिशि सादरम् ॥१३४॥
ततः सायं विष्णुमुखाः कृत्वा पूजां मम प्रिये । भैरवाभ्यर्चनार्थं ते जग्मुर्भैरवन्निधौ ॥१३५॥
ततस्ते भैरवं देवं उपचारैश्च षोडशैः । संपूज्यार्घ्यंप्रदानानि चक्रुर्भक्तिसमन्विताः ॥१३६॥
उपोषणस्यांगभूतं अर्घ्यदानमिह स्मृतम् । तथा जागरणं रात्रौ पूजा यामचतुष्टये ॥१३७॥
भैरवायोग्ररुपाय यस्त्वर्ध्यं न प्रयच्छति । तस्योपवासजनितं न फलं जागरार्जित ॥१३८॥
पात्रे पुष्पाणि सजलान्यादायार्ध्यं मनुं त्वमुं । जपन्तो ददुरर्ध्याणि भैरवायामितात्मने ॥१३९॥
 
(अर्घ्यमंत्र १४० ते १४२)
भैरवार्घ्यं गृहाणेश भीमरूपाव्ययानघ । अनेनार्घ्यप्रदानेन तुष्टो भव शिवप्रिय ॥१४०॥
सहस्राक्षिशिरोबाहो सहस्रचरणाजर । गृहाणार्घ्यं भैरवेदं सपुष्पं परमेश्वर ॥ १४१॥
पुष्पांजलिं गृहाणेश वरदो भव भैरव । पुनरर्घ्यं गृहाणेदं सपुष्पं यातनापह ॥१४२॥
इति कृत्वाऽर्घ्यदानानि निशि विष्णुपुरोगमाः । चक्‍रुर्जागरणं रूपंशंसन्तो भैरवस्य तो ॥१४३॥
भैरवस्य तु कर्तव्या पूजा यामचतुष्टये । कार्यं शिवकथाऽऽलापैर्निशि जागरणं सदा ॥१४४॥
जागरं चोपवासं च कृत्वा कालाष्टमीदिने । प्रयतः पापनिर्मुक्तः शैवो भवति शोभने ॥१४५॥
यो देवि भैरवाष्टम्यां उपवासं प्रयत्‍नतः । न करिष्यति मोहेन स यात्येव हियातनाम् ॥१४६॥
तस्मात् पूजा भैरवस्य कर्तव्या सततं बुधैः । यातनाभीरूमर्त्यैर्मुनिभिश्चमरैरपि ॥१४७॥
यथाऽहमन्वहं पूज्यः तथा प्रत्यहमादरात् । पूजनीयः प्रयत्‍नेन भैरवो भीमशासनः ॥१४८॥
॥इति श्रीकालभैरवमाहात्म्ये प्रथमोऽध्यायः समाप्तः॥
ALSO READ: कालभैरव माहात्म्य - अध्याय दुसरा

संबंधित माहिती

श्री आनंदनाथ महाराज कृत श्रीगुरुस्तवन स्तोत्र

पती-पत्नीच्या वयात किती फरक असावा?

आरती मंगळवारची

श्री स्वामी समर्थ आरती Swami Samarth 3 Aartis

श्री स्वामी समर्थ काकड आरती

हैदराबाद विरुद्ध लखनौ सामना हा आयपीएल प्लेऑफ क्वालिफायरसारखा असेल

धाराशिवमध्ये मतदान केंद्राजवळ चाकूने हल्ला करून एकाची हत्या

रुपाली चाकणकर यांच्या विरोधात पुण्यात गुन्हा दाखल

कोल्हापूर मतदान केंद्रावर वृद्धाचा हृदय विकाराच्या धक्क्याने मृत्यू

भारतीय महिलां आणि पुरुष संघ 4x400 मीटर रिले संघ पॅरिस ऑलिम्पिकसाठी पात्र ठरला

पुढील लेख
Show comments