Webdunia - Bharat's app for daily news and videos

Install App

कालभैरव माहात्म्य - अध्याय दुसरा

Webdunia
अथ द्वितीयोऽध्यायः ।
पुराविष्णुरनेनैव भैरवेण हि भक्षितः । निष्कासितश्च तेनैव पुनः संस्थापितो हरिः ॥१४९॥
पुरा क्षीराब्धिमध्यस्थो विष्णुर्लक्ष्मीसमन्वितः । सायंकालेऽपि संश्र्लिष्य लक्ष्मीं तस्यौ प्रहर्षितः ॥१५०॥
तदा विलोक्य तं लक्ष्मीर्विष्णुं प्रोवाच सादरम् । रविरस्तंगतो मुज शय्यां मां च रतिं मयि ॥१५१॥
 
लक्ष्मीः उवाच
सायंकाले शयानस्य लक्ष्मीर्नष्टा भविष्यति । विशेषतः स्त्रीरतस्य त्यक्तसंध्यादिकर्मणः ॥१५२॥
सायंकाले महादेवः पूजनीयोऽखिलैरपि । कुरु भस्माद्धूलनादि सर्वपापविनाशकम् ॥१५३॥
बिल्वपत्रादि संपाद्य यज देवोत्तमं शिवं । प्रणामानि कुरु प्रीत्या शरणं व्रज शंकरम् ॥१५४॥
सर्वेष्वपि प्रदोषेषु पूजनीयः सदाशिवः । इदानीं सप्तमीयोगो विशेषेणाद्य वर्तते ॥१५५॥
यः सप्तमीप्रदोषेषु शंकरं पूजयिष्यति । न तस्य नरकावासो दारिद्रां च न सर्वथा ॥१५६॥
प्रदोषकाले भगवान् महादेवः सुराधिपः । करोति तांडवं देमुपविवेश्य शुभासने ॥१५७॥
तांडवाभिरतं देवं ग्रहनक्षत्रमालिनं । ह्रदि ध्यात्वा महादेवं पूजयस्व सुरोत्तमम् ॥१५८॥
अभिषंच्य महादेवं लिंगरूपिणमव्ययं । क्षीरेणानेन शुद्धैश्चा जलैनीहारसंन्निभैः ॥१५९॥
गृहीत्वा चंदनं रम्यं शिवलिंगं समर्चय । एतैर्नवै र्बिल्वपत्रैरभ्यर्चय महेश्वरं ॥१६०॥
धूपदीपादिकं दत्वा नैवेद्यं च समर्पय । प्रणायामानि कुरु प्रीत्या शैवं पश्चाक्षरं जप ॥१६१॥
कुरु नृत्यं महादेवप्रीत्यर्थं करताडनैः । प्रीणयस्व महादेवं शरणं याहि शंकरं ॥१६२॥
शिवपूजार्थमालस्यं यः करिष्यति मूढधीः । स विहाय क्षीरमुष्णं मूत्रं पिबति सर्वथा ॥१६३॥
यदि त्यक्ष्यसि सायाह्नि महादेवस्य पूजनं । तदा त्वया मयाऽप्यद्य दुःखं प्राप्यं न संशयः ॥१६४॥
पत्रैर्जलैर्वा मंत्रैर्वा पूजितः परमेश्वरः । तुष्टो भवति गौरीशः त्वमेवार्चय शंकरम् ॥१६५॥
धत्तूरकुसुमेनापि पूजितः शंकरः स्वयम् । ददाति परमं स्थानं योगिनामपि दुर्लभम् ॥१६६॥
तस्मादुत्थाय यत्‍नेन पूजयस्व सदाशिवम् । संपूज्य सायं विश्वेशं निष्पापो भव सत्वरम् ॥१६७॥
सायंकाले महादेवं यो नार्चयति शंकरम् । स एव सर्वपापानां आश्रयो भवति ध्‍रुवं ॥१६८॥
सायं त्यक्त्वा शंकरस्य देवदेवस्य पूजनं । यस्तिष्ठयापदां प्राप्त्यै स तिष्ठति न संशयः ॥१६९॥
ऐश्वर्यं तु त्वया प्राप्तं शंकरस्यैव पूजया । तादृशेन कथं त्याज्यं त्वया शंकरपूजनं ॥१७०॥
महापातकयुक्तो वा युक्तो वा सर्वपातकैः । मुच्यते पातकैः सर्वेः प्रदोष शिवपूजया ॥१७१॥
हितमेव मयोक्तं ते नाहितं वच्मि सर्वथा । अविलंबेन यत्‍नेन पूजयस्व महेश्वरं ॥१७२॥
इत्युक्त्वा संस्थितां लक्ष्मीं भ्रांतचित्तो हरिस्तदा । उवाच वचनं लक्ष्मीं कंपयन् कुपिताननः ॥१७३॥
 
विष्णुः उवाच
को वा ममास्ति संपूज्यः पूज्योऽहं सर्वदेहिभिः । क्क शंकरः क्क वा तस्य पूजेन मुक्तिहेतुता ॥१७४॥
 
लक्ष्मीः उवाच
इत्युक्तं तद्वचः श्रुत्वा लक्ष्मीर्विष्णुमुवाच सा । हा हा विष्णो भ्रांतचित्तः कथं जातोऽसि तद्वद ॥१७५॥
तवाशुभस्य कालोऽयं सत्वरं समुपस्थितः । नो चेन्महादेवनिंदा कथं कार्या त्वया हरे ॥१७६॥
दुश्यन्ते दुष्टचिन्हानि शुभचिन्हं न किंचन । भ्रष्टं च मम धम्मिल्लं उत्तरीयं अधोगतम् ॥१७७॥
त्रुटिता कंठमाला च भ्रूव्यथाऽपि समुत्थिता । क्षणार्धेनैव संप्राप्यं अशुभं नात्र संशयः ॥१७८॥
महादेवस्य यो निंदां करिष्यति सुरोऽपि वा । स चंडालइति ज्ञेयो भवत्यग्रेऽपि सोऽन्त्यजः ॥१७९॥
एवमुक्त्वा स्थिता लक्ष्मीः तदानीं त्वेव भैरवः । क्षीराब्धिप्रमुखान् अब्धीन् पपौ सप्तापि लीलया ॥१८०॥
पंचाशद्दुगपर्यंतं समुद्रास्तस्य तूदरे । स्थितो विष्णुर्महालक्ष्म्या सहितः संकटं वहन् ॥१८१॥
ततश्चिक्षेप सकलान् अब्धीन् अमितविक्रमः । तदा दुःखमभूद्विष्णोर्नक्राणां अपि शोभने ॥१८२॥
ततः पपात गहने विष्णुर्जलविवर्जिते । पपातान्यत्र लक्ष्मीः सा दुःखिता भयविव्हला ॥१८३॥
पतिता शोकसंविष्टा स्मरंती शंकरं तदा । क्कासि शंभो महादेव पाहि पाहीति चावदत् ॥१८४॥
एतस्मिन्नन्तरे काले विष्णुर्लक्ष्मी उपाययौ । विष्णुंदुखितमालोक्य लक्ष्मीर्दुःखपरा ह्यभूत ॥१८५॥
लक्ष्मीं उवाच विष्णुस्तां मया तव वचः पुरा । न श्रुतं तत्फलं जातं आशु दुःखं उपागतं ॥१८६॥
शंकराभ्यर्चनं त्यक्त्वा सायं स्थितं अतो मया । प्राप्तं तु दुःसहं दुःखं मत्संबंधात्त्वयाऽपि तत् ॥१८७॥
आपदामाश्रया भ्रांता भ्रांतोऽहमपि दुःखभाक्‌ । मया भ्रांतेन न कृतं सायं शंकरपूजनं ॥१८८॥
विध्युक्तकर्मैरतैर्दुःख न प्राप्यते बुधैः । तदन्यैः सर्वथा प्राप्यं दुःखं नूनं क्षणे क्षणे ॥१८९॥
सायं शिवार्चनं कार्यम् अप्रमादेन पावनैः । तस्मादप्रमदो भूयात् इति वेदोऽपि वर्तते ॥१९०॥
अतःपरं पूजायामि शंकरं लोकशंकरं । अतियत्‍नेन कमले गतो मोहो ममाघुना ॥१९१॥
आयाहि यावो निलयं वैष्णवं दुःखनाशकं । यच्छंकरार्चनाल्लब्धं पदं सर्वार्थदायकं ॥१९२॥
 
सदाशिव उवाच
इत्युक्तं तद्वचः श्रुत्वा विष्णुं लक्ष्मीरुवाच तं ।
 
लक्ष्मीः उवाच
व्क वैष्णवपदं विष्णो किमद्याप्यस्ति तत्पदं ॥१९३॥
तत्पदं रिटिन प्राप्तं दत्तं तन्नंदिना पुरा । तस्मै तेन कथं देयं तत्पदं तव सौख्यद ॥१९४॥
अतःपरं कदा नंदी प्रसन्नस्ते भविष्यति । तुष्टिस्तु नंदिकेशस्य भूयसा तपसाऽपि नो ॥१९५॥
यद्यत् पदं तु देवानां धिक्कारेण महेशितुः । च्युतं तु तत्पदं सर्वं नंदिकेशन गृह्यते ॥१९६॥
शिवः कदाचित् तपसा प्रीतोऽल्पेन भविष्यति । नंदिस्तु न भवत्येव सहसा प्रीतमानसः ॥१९७॥
शिवधिक्कारनिरतं नंदिकेशो बलान्वितः । शस्त्रैःसंताडयत्याशु दुःखाब्धौ पातयत्यपि ॥१९८॥
अनेकेषु विचित्रेषु बहुदुःख प्रदेष्वयं । अशैवान् पातयत्येव तेषां दुःखप्रदो मुहुः ॥१९९॥
यस्य कस्यापि वा विष्णो महादेवस्य शासनं । न लंघनीयं सर्वेषां शास्ता यस्मान्महेश्वरः ॥२००॥
सर्वेषामपि देवानां यतःशास्ता महेश्वरः । ततस्तदाज्ञाकारित्वं देवाना मुचितेतं हरे ॥२०१॥
॥ इति श्रीकालभैरव माहात्म्ये विष्णु गर्व परिहारो नाम द्वितोयोऽध्यायः ॥
ALSO READ: कालभैरव माहात्म्य - अध्याय तिसरा

संबंधित माहिती

शुक्रवारी कोणत्या मंत्राचा जप करावा?

महाराष्ट्र दर्शन : आदिशक्ती एकविरा आई

शुक्रवारी रात्री करा हा गुप्त उपाय, देवी लक्ष्मीच्या कृपेने पैशाची कमतरता भासणार नाही

शुक्रवारची आरती.... जयदेव जयदेव जय विघ्नाधीशा ॥

श्री तुलजा भवानी स्तोत्र

उत्तर कोरियाने बॅलेस्टिक क्षेपणास्त्राची चाचणी केली

IPL 2024: हा खेळाडू शेवटच्या सामन्यात पीबीकेएसचा कर्णधार असेल

इंडिया आघाडी देशाचा नाश करत असल्याचे पंतप्रधान मोदी दिल्लीच्या सभेत म्हणाले

मी उद्या सर्व नेत्यांसोबत भाजप कार्यालयात जाणार, ज्या नेत्याला अटक करायचे आहेत त्यांना अटक करू शकता केजरीवाल म्हणाले

Nagpur : जुन्या वादातून तरुण कॅब चालकाचा चाकू भोसकून खून

पुढील लेख
Show comments