rashifal-2026

श्री दुर्गा सप्तशती पाठ अध्याय 6

Webdunia
मंगळवार, 12 ऑक्टोबर 2021 (23:04 IST)
षष्ठोऽध्याय:
ध्यानम्
ॐ नागाधीश्‍वरविष्टरां फणिफणोत्तंसोरुरत्‍नावली-
भास्वद्देहलतां दिवाकरनिभां नेत्रत्रयोद्‌भासिताम् ।
मालाकुम्भकपालनीरजकरां चन्द्रार्धचूडां परां
सर्वज्ञेश्‍वरभैरवाङ्‌कनिलयां पद्‌मावतीं चिन्तये ॥
'ॐ' ऋषिरुवाच ॥१॥
इत्याकर्ण्य वचो देव्या: स दूतोऽमर्षपूरित: ।
समाचष्ट समागम्य दैत्यराजाय विस्तरात् ॥२॥
तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् तत: ।
सक्रोध: प्राह दैत्यानामधिपं धूम्रलोचनम् ॥३॥
हे धूम्रलोचनाशु त्वं स्वसैन्यपरिवारित: ।
तामानय बलाद् दुष्टां केशकर्षणविह्‌वलाम् ॥४॥
तत्परित्राणद: कश्‍चिद्यदि वोत्तिष्ठतेऽपर: ।
स हन्तव्योऽमरो वापि यक्षो गन्धर्व एव वा ॥५॥
ऋषिरुवाच ॥६॥
तेनाज्ञप्तस्तत: शीघ्रं स दैत्यो धूम्रलोचन: ।
वृत: षष्ट्या सहस्राणामसुराणां द्रुतं ययौ ॥७॥
स दृष्ट्‌वा तां ततो देवीं तुहिनाचलसंस्थिताम् ।
जगदोच्चै: प्रयाहीति मूलं शुम्भनिशुम्भयो: ॥८॥
न चेत्प्रीत्याद्य भवती मद्‌भर्तारमुपैष्यति ।
ततो बलान्नयाम्येष केशाकर्षणाविह्‌‍वलाम् ॥९॥
देव्युवाच ॥१०॥
दैत्येश्‍वरेण प्रहितो बलवान् बलसंवृत: ।
बलान्नयसि मामेवं तत: किं ते करोम्यहम् ॥११॥
ऋषिरुवाच ॥१२॥
इत्युक्त: सोऽभ्यधावत्तामसुरो धूम्रलोचन: ।
हुंकारेणैव तं भस्म सा चकाराम्बिका तत: ॥१३॥
अथ क्रुद्धं महासैन्यमसुराणां तथाम्बिका ।
ववर्ष सायकैस्तीक्ष्णैस्तथा शक्तिपरश्वधै: ॥१४॥
ततो धुतसट: कोपात्कृत्वा नादं सुभैरवम् ।
पपातासुरसेनायां सिंहो देव्या: स्ववाहन: ॥१५॥
कांश्‍चित् करप्रहारेण दैत्यानास्येन चापरान् ।
आक्रम्य चाधरेणान्यान्‌ स जघान महासुरान् ॥१६॥
केषांचित्पाटयामास नखै: कोष्ठानि केसरी ।
तथा तलप्रहारेण शिरांसि कृतवान् पृथक् ॥१७॥
विच्छिन्नबाहुशिरस: कृतास्तेन तथापरे ।
पपौ च रुधिरं कोष्ठादन्येषां धुतकेसर: ॥१८॥
क्षणेन तद्‌बलं सर्वं क्षयं नीतं महात्मना ।
तेन केसरिणा देव्या वाहनेनातिकोपिना ॥१९॥
श्रृत्वा तमसुरं देव्या निहतं धूम्रलोचनम् ।
बलं च क्षयितं कृत्स्नं देवीकेसरिणा तत: ॥२०॥
चुकोप दैत्याधिपति: शुम्भ: प्रस्फुरिताधर: ।
आज्ञापयामास च तौ चण्डमुण्डौ महासुरौ ॥२१॥
हे चण्ड हे मुण्ड बलैर्बहुभि: परिवारितौ ।
तत्र गच्छत गत्वा च सा समानीयतां लघु ॥२२॥
केशेष्वाकृष्य बद्ध्वा वा यदि व: संशयो युधि ।
तदाशेषायुधै: सर्वैरसुरैर्विनिहन्यताम् ॥२३॥
तस्यां हतायां दुष्टायां सिंहे च विनिपातिते ।
शीघ्रमागम्यतां बद्ध्वा गृहीत्वा तामथाम्बिकाम् ॥ॐ॥२४॥
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहत्मये शुम्भनिशुम्भसेनानीधूम्रलोचनवधो नाम
षष्ठोऽध्याय: ॥६॥
उवाच ४, श्‍लोका: २०, एवम्‌ २४
एवमारित: ॥४१२॥
श्री अंबिका विजयते

संबंधित माहिती

सर्व पहा

नवीन

Makar Sankranti Recipes मकर संक्रांतीला बनवले जाणारे काही खास पदार्थ

Makar Sankranti 2026 Wishes in Marathi मकर संक्रांतीच्या शुभेच्छा मराठी

Ekadashi on Sankranti षटतिला एकादशीला मकर संक्रांतीचा दुर्मिळ योग; तांदूळ आणि तीळ दान करावे का?

मकर संक्रांती 2026 मुहूर्त, पूजा साहित्य, संपूर्ण पूजा विधी, सुगड पूजन, आरती

मकर संक्रांती २०२६: संपूर्ण माहिती, तारीख, शुभ मुहूर्त आणि महत्व

सर्व पहा

नक्की वाचा

पत्नी अजूनही तिच्या माजी प्रियकरावर प्रेम करत असेल तर काय करावे?

दररोज कमी पाणी पिण्याची सवय मुतखड्याचा धोका वाढवू शकते

वॅक्सिंग करताना या टिप्स अवलंबवा

मकर संक्रांतीला मासिक पाळी आल्यावर काय करावे

२०२६ मध्ये या ४ राशींचे भाग्य पूर्णपणे बदलेल, तुम्ही तयार आहात का?

पुढील लेख
Show comments