Webdunia - Bharat's app for daily news and videos

Install App

ब्रह्मदेवकृतरामस्तुतिः

Webdunia
शनिवार, 13 एप्रिल 2024 (23:19 IST)
वन्दे देवं विष्णुमशेषस्थितिहेतुं त्वामध्यात्मज्ञानिभिरन्तर्ह्रदि भाव्यम् ।
हेयाहेयद्वंद्वविहीनं परमेकं सत्तामात्रं सर्वह्रदिस्थं दृशिरूपम् ॥ १ ॥
प्राणापानौ निश्चयबुद्ध्या ह्रदि रुद्‌ध्वा छित्त्वा सर्वसंशयबंधं विषयौघान् ।
पश्यंतीशं यं गतमोहा यतयस्तं वंदे रामं रत्‍नकिरीटं रविभासम् ॥ २ ॥
मायातीतं माधवमाद्यं जगदादिं मायाधीशं मोहविनाशं मुनिवंद्यम् ।
योगिध्येयं योगविधानं परिपूर्णं वंदे रामं रञ्जितलोकं रमणीयम् ॥ ३ ॥
भावाऽभावप्रत्ययहीनं भवमुख्यैर्भोगासक्तैरर्चितपदांबुजयुग्मम् ।
नित्यं शुद्धं बुद्धमनंतं प्रणवाख्यं वंदे रामं वीरमशेषासुरदावम् ॥ ४ ॥
त्वं मे नाथो नाथितकार्याखिलकारी मानातीतो माधवरूपोऽखिलधारी ।
भक्त्या गम्यो भाविरूपो भवहारी योगाभ्यासैर्भावितचेतःसहचारी ॥ ५ ॥
त्वामाद्यंतं लोकततीनां परमीशं लोकानां नो लौकिकमानैरधिगम्यम् ।
भक्तिश्रद्धाभावसमेतैर्भजनीयं वंदे रामं सुन्दरमिन्दीवरनीलम् ॥ ६ ॥
को वा ज्ञातुं त्वामतिमानं गतमानं मानासक्तो माधवशक्तो मुनिमान्यम् ।
वृन्दारण्ये वंदितवृन्दाकरवृन्दं वंदे रामं भवमुखवन्द्यं सुखकंदम् ॥ ७ ॥
नानाशास्त्रैर्वेदकदंबैः प्रतिपाद्यं नित्यानंदं निर्विषयज्ञानमनादिम् ।
मत्सेवार्थं मानुषभावं प्रतिपन्नं वंदे रामं मरकतवर्णं मथुरेशम् ॥ ८ ॥
श्रद्धायुक्तो यः पठतीमं स्तवमाद्यं ब्राह्मं ब्रह्मज्ञानविधानं भुवि मर्त्यः ।
रामं श्यामं कामितकामप्रदमीशं ध्यात्वा ध्याता पातकजालैर्विगतः स्यात् ॥ ९ ॥
इति श्रीमदध्यात्मरामायणे युद्धकाण्डे ब्रह्मदेवकृतं रामस्तोत्रं संपूर्णम् ।

संबंधित माहिती

श्री आनंदनाथ महाराज कृत श्रीगुरुस्तवन स्तोत्र

पती-पत्नीच्या वयात किती फरक असावा?

आरती मंगळवारची

श्री स्वामी समर्थ आरती Swami Samarth 3 Aartis

श्री स्वामी समर्थ काकड आरती

हैदराबाद विरुद्ध लखनौ सामना हा आयपीएल प्लेऑफ क्वालिफायरसारखा असेल

धाराशिवमध्ये मतदान केंद्राजवळ चाकूने हल्ला करून एकाची हत्या

रुपाली चाकणकर यांच्या विरोधात पुण्यात गुन्हा दाखल

कोल्हापूर मतदान केंद्रावर वृद्धाचा हृदय विकाराच्या धक्क्याने मृत्यू

भारतीय महिलां आणि पुरुष संघ 4x400 मीटर रिले संघ पॅरिस ऑलिम्पिकसाठी पात्र ठरला

पुढील लेख
Show comments