Webdunia - Bharat's app for daily news and videos

Install App

राम सहस्रनामस्तोत्र ..

Webdunia
श्रीराघवं दशरथात्मजमप्रमेयं
सीतापतिं रघुकुलान्वयरत्नदीपम् .
आजानुबाहुमरविन्ददलायताक्षं
रामं निशाचरविनाशकरं नमामि ..

वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे
मध्ये पुष्पकमासने मणिमये वीरासने सुस्थितम् .
अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं
व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ..

श्रीरामो रामभद्रश्च रामचन्द्रश्च शाश्वतः .
राजीवलोचनः श्रीमान् राजेन्द्रो रघुपुङ्गवः .. १..

जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः .
विश्वामित्रप्रियो दान्तः शत्रुजिच्छत्रुतापनः .. २..

वालिप्रमथनो वाग्मी सत्यवाक् सत्यविक्रमः .
सत्यव्रतो व्रतधरः सदा हनुमदाश्रितः .. ३..

कौसलेयः खरध्वंसी विराधवधपण्डितः .
विभीषणपरित्राता हरकोदण्डखण्डनः .. ४..

सप्ततालप्रभेत्ता च दशग्रीवशिरोहरः .
जामदग्न्यमहादर्पदलनस्ताटकान्तकः .. ५..

वेदान्तसारो वेदात्मा भवरोगस्य भेषजम् .
दूषणत्रिशिरो हन्ता त्रिमूर्तिस्त्रिगुणात्मकः .. ६..

त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः .
त्रिलोकरक्षको धन्वी दण्डकारण्यपावनः .. ७..

अहल्याशापशमनः पितृभक्तो वरप्रदः .
जितेन्द्रियो जितक्रोधो जितामित्रो जगद्गुरुः .. ८..

ऋक्षवानरसंघाती चित्रकूटसमाश्रयः .
जयन्तत्राणवरदः सुमित्रापुत्रसेवितः .. ९..

सर्वदेवादिदेवश्च मृतवानरजीवनः .
मायामारीचहन्ता च महादेवो महाभुजः .. १०..

सर्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसंस्तुतः .
महायोगी महोदारः सुग्रीवेप्सितराज्यदः .. ११..

सर्वपुण्याधिकफलः स्मृतसर्वाघनाशनः .
आदिदेवो महादेवो महापूरुष एव च .. १२..

पुण्योदयो दयासारः पुराणपुरुषोत्तमः .
स्मितवक्त्रो मिताभाषी पूर्वभाषी च राघवः .. १३..

अनन्तगुणगम्भीरो धीरोदात्तगुणोत्तमः .
मायामानुषचारित्रो महादेवादिपूजितः .. १४..

सेतुकृज्जितवारीशः सर्वतीर्थमयो हरिः .
श्यामाङ्गः सुन्दरः शूरः पीतवासा धनुर्धरः .. १५..

सर्वयज्ञाधिपो यज्वा जरामरणवर्जितः .
शिवलिङ्गप्रतिष्ठाता सर्वावगुणवर्जितः .. १६..

परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः .
परं ज्योतिः परंधाम पराकाशः परात्परः .. १७..

परेशः पारगः पारः सर्वदेवात्मकः परः ..

.. इति श्रीरामाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ..

राजीवलोचनः श्रीमान् श्रीरामो रघुपुङ्गवः .
रामभद्रः सदाचारो राजेन्द्रो जानकीपतिः .. १..

अग्रगण्यो वरेण्यश्च वरदः परमेश्वरः .
जनार्दनो जितामित्रः परार्थैकप्रयोजनः .. २..

विश्वामित्रप्रियो दान्तश्शत्रुजिच्छत्रुतापनः .
सर्वज्ञः सर्वदेवादिः शरण्यो वालिमर्दनः .. ३..

ज्ञानभाव्योऽपरिच्छेद्योवाग्मीसत्यव्रतः शुचिः .
ज्ञानगम्यो दृढप्रज्ञः खरध्वंसी प्रतापवान् .. ४..

द्युतिमानात्मवान् वीरो जितक्रोधोऽरिमर्दनः .
विश्वरूपो विशालाक्षः प्रभुः परिवृढो दृढः .. ५..

ईशः खड्गधरः श्रीमान् कौसलेयोऽनसूयकः .
विपुलांसो महोरस्कः परमेष्ठी परायणः .. ६..

सत्यव्रतः सत्यसंधो गुरुः परमधार्मिकः .
लोकज्ञो लोकवन्द्यश्च लोकात्मालोककृत्परः .. ७..

अनादिर्भगवान् सेव्यो जितमायो रघूद्वहः .
रामो दयाकरो दक्षः सर्वज्ञः सर्वपावनः .. ८..

ब्रह्मण्यो नीतिमान् गोप्ता सर्वदेवमयो हरिः .
सुन्दरः पीतवासाश्च सूत्रकारः पुरातनः .. ९..

सौम्यो महर्षिः कोदण्डी सर्वज्ञः सर्वकोविदः .
कविः सुग्रीववरदः सर्वपुण्याधिकप्रदः .. १०..

भव्यो जितारिषड्वर्गो महोदरोऽघनाशनः .
सुकीर्तिरादिपुरुषः कान्तः पुण्यकृतागमः .. ११..

अकल्मषश्चतुर्बाहुः सर्वावासो दुरासदः .
स्मितभाषी निवृत्तात्मा स्मृतिमान् वीर्यवान् प्रभुः .. १२..

धीरो दान्तो घनश्यामः सर्वायुधविशारदः .
अध्यात्मयोगनिलयः सुमना लक्ष्मणाग्रजः .. १३..

सर्वतीर्थमयश्शूरः सर्वयज्ञफलप्रदः .
यज्ञस्वरूपी यज्ञेशो जरामरणवर्जितः .. १४..

वर्णाश्रमकरो वर्णी शत्रुजित् पुरुषोत्तमः .
विभीषणप्रतिष्ठाता परमात्मा परात्परः .. १५..

प्रमाणभूतो दुर्ज्ञेयः पूर्णः परपुरंजयः .
अनन्तदृष्टिरानन्दो धनुर्वेदो धनुर्धरः .. १६..

गुणाकरो गुणश्रेष्ठः सच्चिदानन्दविग्रहः .
अभिवन्द्यो महाकायो विश्वकर्मा विशारदः .. १७..

विनीतात्मा वीतरागः तपस्वीशो जनेश्वरः .
कल्याणप्रकृतिः कल्पः सर्वेशः सर्वकामदः .. १८..

अक्षयः पुरुषः साक्षी केशवः पुरुषोत्तमः .
लोकाध्यक्षो महामायो विभीषणवरप्रदः .. १९..

आनन्दविग्रहो ज्योतिर्हनुमत्प्र्भुरव्ययः .
भ्राजिष्णुः सहनो भोक्ता सत्यवादी बहुश्रुतः .. २०..

सुखदः कारणं कर्ता भवबन्धविमोचनः .
देवचूडामणिर्नेता ब्रह्मण्यो ब्रह्मवर्धनः .. २१..

संसारोत्तारको रामः सर्वदुःखविमोक्षकृत् .
विद्वत्तमो विश्वकर्ता विश्वहर्ता च विश्वकृत् .. २२..

नित्योनियतकल्याणः सीताशोकविनाशकृत् .
काकुत्स्थः पुण्डरीकाक्षो विश्वामित्रभयापहः .. २३..

मारीचमथनो रामो विराधवधपण्डितः .
दुस्स्वप्ननाशनो रम्यः किरीटी त्रिदशाधिपः .. २४..

महाधनुर्महाकायो भीमो भीमपराक्रमः .
तत्त्वस्वरूपी तत्त्वज्ञः तत्त्ववादी सुविक्रमः .. २५..

भूतात्मा भूतकृत्स्वामी कालज्ञानी महापटुः .
अनिर्विण्णो गुणग्राही निष्कलङ्कः कलङ्कहा .. २६..

स्वभावभद्रश्शत्रुघ्नः केशवः स्थाणुरीश्वरः .
भूतादिः शम्भुरादित्यः स्थविष्ठश्शाश्वतोध्रुवः .. २७..

कवची कुण्डली चक्री खड्गी भक्तजनप्रियः .
अमृत्युर्जन्मरहितः सर्वजित्सर्वगोचरः .. २८..

अनुत्तमोऽप्रमेयात्मा सर्वादिर्गुणसागरः .
समः समात्मा समगो जटामुकुटमण्डितः .. २९..

अजेयः सर्वभूतात्मा विष्वक्सेनो महातपाः .
लोकाध्यक्षो महाबाहुरमृतो वेदवित्तमः .. ३०..

सहिष्णुः सद्गतिः शास्ता विश्वयोनिर्महाद्युतिः .
अतीन्द्र ऊर्जितः प्रांशुरुपेन्द्रो वामनो बली .. ३१..

धनुर्वेदो विधाता च ब्रह्मा विष्णुश्च शंकरः .
हंसो मरीचिर्गोविन्दो रत्नगर्भो महामतिः .. ३२..

व्यासो वाचस्पतिः सर्वदर्पितासुरमर्दनः .
जानकीवल्लभः पूज्यः प्रकटः प्रीतिवर्धनः .. ३३..

सम्भवोऽतीन्द्रियोवेद्योऽनिर्देशोजाम्बवत्प्रभुः .
मदनो मथनो व्यापी विश्वरूपो निरञ्जनः .. ३४..

नारायणोऽग्रणीः साधुर्जटायुप्रीतिवर्धनः .
नैकरूपो जगन्नाथः सुरकार्यहितः स्वभूः .. ३५..

जितक्रोधो जितारातिः प्लवगाधिपराज्यदः .
वसुदः सुभुजो नैकमायो भव्यप्रमोदनः .. ३६..

चण्डांशुः सिद्धिदः कल्पः शरणागतवत्सलः .
अगदो रोगहर्ता च मन्त्रज्ञो मन्त्रभावनः .. ३७..

सौमित्रिवत्सलो धुर्यो व्यक्ताव्यक्तस्वरूपधृक् .
वसिष्ठो ग्रामणीः श्रीमाननुकूलः प्रियंवदः .. ३८..

अतुलः सात्त्विको धीरः शरासनविशारदः .
ज्येष्ठः सर्वगुणोपेतः शक्तिमांस्ताटकान्तकः .. ३९..

वैकुण्ठः प्राणिनां प्राणः कमठः कमलापतिः .
गोवर्धनधरो मत्स्यरूपः कारुण्यसागरः .. ४०..

कुम्भकर्णप्रभेत्ता च गोपिगोपालसंवृतः .
मायावी व्यापको व्यापी रैणुकेयबलापहः .. ४१..

पिनाकमथनो वन्द्यः समर्थो गरुडध्वजः .
लोकत्रयाश्रयो लोकचरितो भरताग्रजः .. ४२..

श्रीधरः सद्गतिर्लोकसाक्षी नारायणो बुधः .
मनोवेगी मनोरूपी पूर्णः पुरुषपुङ्गवः .. ४३..

यदुश्रेष्ठो यदुपतिर्भूतावासः सुविक्रमः .
तेजोधरो धराधारश्चतुर्मूर्तिर्महानिधिः .. ४४..

चाणूरमर्दनो दिव्यश्शान्तो भरतवन्दितः .
शब्दातिगो गभीरात्मा कोमलाङ्गः प्रजागरः .. ४५..

लोकगर्भश्शेषशायी क्षीराब्धिनिलयोऽमलः .
आत्मयोनिरदीनात्मा सहस्राक्षः सहस्रपात् .. ४६..

अमृतांशुर्महागर्भो निवृत्तविषयस्पृहः .
त्रिकालज्ञो मुनिस्साक्षी विहायसगतिः कृती .. ४७..

पर्जन्यः कुमुदो भूतावासः कमललोचनः .
श्रीवत्सवक्षाः श्रीवासो वीरहा लक्ष्मणाग्रजः .. ४८..

लोकाभिरामो लोकारिमर्दनः सेवकप्रियः .
सनातनतमो मेघश्यामलो राक्षसान्तकृत् .. ४९..

दिव्यायुधधरः श्रीमानप्रमेयो जितेन्द्रियः .
भूदेववन्द्यो जनकप्रियकृत्प्रपितामहः .. ५०..

उत्तमः सात्विकः सत्यः सत्यसंधस्त्रिविक्रमः .
सुव्रतः सुलभः सूक्ष्मः सुघोषः सुखदः सुधीः .. ५१..

दामोदरोऽच्युतश्शार्ङ्गी वामनो मधुराधिपः .
देवकीनन्दनः शौरिः शूरः कैटभमर्दनः .. ५२..

सप्ततालप्रभेत्ता च मित्रवंशप्रवर्धनः .
कालस्वरूपी कालात्माकालः कल्याणदःकविः
संवत्सर ऋतुः पक्षो ह्ययनं दिवसो युगः .. ५३..

स्तव्यो विविक्तो निर्लेपः सर्वव्यापी निराकुलः .
अनादिनिधनः सर्वलोकपूज्यो निरामयः .. ५४..

रसो रसज्ञः सारज्ञो लोकसारो रसात्मकः .
सर्वदुःखातिगो विद्याराशिः परमगोचरः .. ५५..

शेषो विशेषो विगतकल्मषो रघुनायकः .
वर्णश्रेष्ठो वर्णवाह्यो वर्ण्यो वर्ण्यगुणोज्ज्वलः .. ५६..

कर्मसाक्ष्यमरश्रेष्ठो देवदेवः सुखप्रदः .
देवाधिदेवो देवर्षिर्देवासुरनमस्कृतः .. ५७..

सर्वदेवमयश्चक्री शार्ङ्गपाणी रघूत्तमः .
मनो बुद्धिरहंकारः प्रकृतिः पुरुषोऽव्ययः .. ५८..

अहल्यापावनः स्वामी पितृभक्तो वरप्रदः .
न्यायो न्यायी नयी श्रीमान्नयो नगधरोध्रुवः .. ५९..

लक्ष्मीविश्वम्भराभर्ता देवेन्द्रो बलिमर्दनः .
वाणारिमर्दनो यज्वानुत्तमो मुनिसेवितः .. ६०..

देवाग्रणीः शिवध्यानतत्परः परमः परः .
सामगेयः प्रियोऽक्रूरः पुण्यकीर्तिस्सुलोचनः .. ६१..

पुण्यः पुण्याधिकः पूर्वः पूर्णः पूरयिता रविः .
जटिलः कल्मषध्वान्तप्रभञ्जनविभावसुः .. ६२..

अव्यक्तलक्षणोऽव्यक्तो दशास्यद्विपकेसरी .
कलानिधिः कलानाथो कमलानन्दवर्धनः .. ६३..

जयी जितारिः सर्वादिः शमनो भवभञ्जनः .
अलंकरिष्णुरचलो रोचिष्णुर्विक्रमोत्तमः .. ६४..

Lord Hanuman 10 अचूक उपाय, ज्याने बजरंगबली प्रसन्न होतात, पैशाची कमतरता दूर होते, रोग आणि दुःख नष्ट होतात

Maruti Aarti मारुतीच्या आरत्या संपूर्ण मराठी

Akshaya Tritiya Upay हे 3 चमत्कारिक उपाय देवी लक्ष्मीला प्रसन्न करतील

आरती मंगळवारची

Akshaya Tritiya 2024 Daan अक्षय्य तृतीयेच्या दिवशी या 5 गोष्टींचे दान आयुष्यातील सर्व समस्या दूर करतील

जेवण बनवतांना गॅस सिलेंडर झाले लीक आग लागल्याने 4 जणांचा मृत्यू

'अनुपमा' अभिनेत्री रुपाली गांगुली भाजपमध्ये दाखल

महाराष्ट्र गीत : जय जय महाराष्ट्र माझा, गर्जा महाराष्ट्र माझा

मोदींकडून महाराष्ट्र दिनानिमित्त मराठीत शुभेच्छा!

टँकरच्या अपघातामुळे रस्त्यावर तेल सांडलेले पाहून मुख्यमंत्री शिंदे यांनी मदतीचा हात पुढे केला

Show comments