rashifal-2026

नारायणस्तोत्रम् आणि नारायणाथर्वशीर्षोपनिषत्

Webdunia
शुक्रवार, 8 नोव्हेंबर 2024 (06:00 IST)
नारायणस्तोत्रम् 
नारायण नारायण जय गोविन्द हरे ।
नारायण नारायण जय गोपाल हरे॥
 
करुणापारावार! वरुणालयगंभीर! - नारायण! ॥१॥
घननीरदसंकाश! कृतकलिकल्मषनाशन! - नारायण! ॥२॥
यमुनातीरविहार! धृतकौस्तुभमणिहार! - नारायण! ॥३॥
पीताम्बरपरिधान! सुरकल्याणनिधान! - नारायण! ॥४॥
मञ्जुलगुञ्जाभूष! मायामानुषवेष! - नारायण! ॥५॥
राधाधरमधुरसिक! रजनिकरकुलतिलक! - नारायण! ॥६॥
मुरलीगानविनोद! वेदस्तुतिभूपाद! - नारायण! ॥७॥
बर्हिनिबर्हापीड! नटनाटकफणिक्रीड! - नारायण! ॥८॥
वारिजभूषाभरण! वारिजपुत्रीरमण! - नारायण! ॥९॥
जलरुहसन्निभनेत्र! जगदारंभकसूत्र! - नारायण! ॥१०॥
पातकरजनीसंहार! करुणालय मामुद्धर - नारायण ॥११॥
अघबकक्षय कंसारे! केशव कृष्ण मुरारे! - नारायण! ॥१२॥
हाटकनिभपीताम्बर! अभयं कुरु मे मावर! - नारायण! ॥१३॥
दशरथराजकुमार! दानवमदसंहार! - नारायण! ॥१४॥
गोवर्धनगिरिरमण! गोपीमानसहरण! - नारायण! ॥१५॥
सरयूतीरविहार! सज्जनऋषिमन्दार! - नारायण! ॥१६॥
विश्वामित्रमखत्र! विविधपरासुचरित्र! - नारायण! ॥१७॥
ध्वजवज्राङ्कुशपाद! धरणिसुतासहमोद! - नारायण! ॥१८॥
जनकसुताप्रतिपाल! जयजयसंसृतिलील! - नारायण! ॥१९॥
दशरथवाग्धृतिभार! दण्डकवनसञ्चार! - नारायण! ॥२०॥
मुष्टिकचाणूरसंहार! मुनिमानसविहार! - नारायण! ॥२१॥
बालिविनिग्रहशौर्य! वरसुग्रीवहितार्य! - नारायण! ॥२२॥
मां मुरलीधरधीवर! पालय पालय श्रीवर! - नारायण! ॥२३॥
जलनिधिबन्धनधीर! रावणकण्ठविदार! - नारायण! ॥२४॥
ताटीमददलनाढ्य! नटगुणविधगानाढ्य! - नारायण! ॥२५॥
गौतमपत्नीपूजन! करुणाघनावलोकन! - नारायण! ॥२६॥
संभ्रमसीताहार! साकेतपुरविहार! - नारायण! ॥२७॥
अचलोद्धृतिचञ्चत्कर! भक्तानुग्रहतत्पर! - नारायण ॥२८॥
नैगमगानविनोद! रक्षःसुतप्रह्लाद! - नारायण ॥२९॥
 
**********************
नारायणाथर्वशीर्षोपनिषत् 
ॐ अथ पुरुषो ह वै नारायणॊऽकामयत
प्रजाः सृजायेति । नारायणात् प्राणो जायते । मनः सर्वेन्द्रियाणि च ।
खं ज्योतिरापः पृथिवी विश्वस्य धारिणी ।
नारायणाद् ब्रह्मा जायते । नारायणाद् रुद्रो जायते ।
नारायणादिन्द्रो जायते । नारायणाद् प्रजापतयः प्रजायन्ते ।
नारायणाद्द्वादशादित्या रुद्रा वसवः सर्वाणि च छन्दांसि ।
नारायणादेव समुत्पद्यन्ते । नारायणे प्रवर्तन्ते । नारायणे प्रलीयन्ते ॥१॥
ॐ । अथ नित्यो नारायणः । ब्रह्मा
नारायणः । शिवश्च नारायणः । शक्रश्च नारायणः ।
द्यावापृथिव्यौ च नारायणः । कालश्च नारायणः ।
दिशश्च नारायणः । ऊर्ध्वश्च नारायणः ।
अधश्च नारायणः । अन्तर्बहिश्च नारायणः ।
नारायण एवेदं सर्वम् । यद्भूतं यच्च भव्यम् ।
निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः शुद्धो देव एको नारायणः ।
न द्वितीयोऽस्ति कश्चित् । य एवं वेद ।
स विष्णुरेव भवति स विष्णुरेव भवति ॥२॥
ओमित्यग्रे व्याहरेत् । नम इति पश्चात् ।
नारायणायेत्युपरिष्टात् । ओमित्येकाक्षरम् ।
नम इति द्वे अक्षरे । नारायणायेति पञ्चाक्षराणि ।
एतद्वै नारायणस्याष्टाक्षरं पदम् ।
यो ह वै नारायणस्याष्टाक्षरं पदमध्येति ।
अनपब्रुवः सर्वमायुरेति । विन्दते प्राजापत्यं रायस्पोषं गौपत्यम् ।
ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति । य एवं वेद ॥३॥
प्रत्यगानन्दं ब्रह्म पुरुषं प्रणवस्वरूपम् । अकार उकार मकार इति ।
तानेकधा समभवत्तदेतदोमिति । यमुक्त्वा मुच्यते योगी जन्मसंसार-बन्धनात् ।
ॐ नमो नारायणायेति मन्त्रोपासकः । वैकुण्ठभुवनलोकं गमिष्यति ।
तदिदं परं पुण्डरीकं विज्ञानघनम् । तस्मात् तडिदाभमात्रम् ।
ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनोम् ।
सर्वभूतस्थमेकं नारायणम् । कारणरूपमकार परब्रह्मोम् ।
एतदथर्वशिरो योऽधीते प्रातरधीयानो रात्रिकृतं पापं नाशयति ।
सायमधीयानो दिवसकृतं पापं नाशयति ।
माध्यन्दिनमादित्याभिमुखोऽधीयानः पञ्चपातकोपपातकात् प्रमुच्यते ।
सर्ववेदपारायणपुण्यं लभते ।
नारायणसायुज्यमवाप्नोति नारायणसायुज्यमवाप्नोति ।
य एवं वेद । इत्युपनिषत् ॥४॥
**********************

संबंधित माहिती

सर्व पहा

नवीन

२३ वर्षांनंतर मकर संक्रांतीला एक दुर्मिळ योगायोग: भूत जमात वाघावर स्वार; जूनपर्यंत सावधगिरी बाळगावी लागेल

मकर संक्रातीला झटपट घरी बनवा तिळाच्या मऊ वड्या TilGul Vadi Recipe

Budhwar Upay बुधवारी गणपतीला प्रसन्न करण्यासाठी हे उपाय करा

Makar Sankranti 2026 Wishes in Marathi मकर संक्रांतीच्या शुभेच्छा मराठी

आरती बुधवारची

सर्व पहा

नक्की वाचा

Morning Mantras सकाळी उठल्यावर या 4 मंत्रांचा उच्चार करा, सर्व अडचणी दूर होतील

उत्तम करिअर घडवण्यासाठी या गोष्टी लक्षात ठेवा

तुळशीचे झाड काळे पडत आहे का? हे कारण असू शकते का? प्रतिबंधात्मक टिप्स जाणून घ्या

साप्ताहिक राशिफल 04 ते 10 जानेवारी 2026

मकरसंक्रांती रेसिपी : सोपी तीळ-गुळाची बर्फी

पुढील लेख
Show comments