Webdunia - Bharat's app for daily news and videos

Install App

Shree Lakshmi Stotram श्री लक्ष्मी स्तोत्रम्

Webdunia
शुक्रवार, 16 सप्टेंबर 2022 (16:12 IST)
ऋषि अगस्त्यकृत महालक्ष्मीस्तोत्रम् ।
पद्मे पद्मपलाशाक्षि जय त्वं श्रीपतिप्रिये ।
जयमातर्महालक्ष्मि संसारार्णवतारिणि ॥१॥
महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि ।
हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ॥२॥
पद्मालये नमस्तुभ्यं नमस्तुभ्यं च सर्वदे ।
सर्वभूताहितार्थाय वसुवृष्टिं सदा कुरु ॥3॥
जगन्मातर्नमस्तुभ्यं नमस्तुभ्यं दयानिधे ।
दयावति नमस्तुभ्यं विश्वेश्वरि नमोऽस्तुते ॥४॥
नमः क्षीरार्णवसुते नमस्त्रैलोक्यधारिणि ।
वसुवृष्टे नमस्तुभ्यं रक्ष मां शरणागतम् ॥५॥
रक्ष त्वंदेवदेवेशि देवदेवस्य वल्लभे ।
दारिद्र्यात्त्राहि मां लक्ष्मि कृपां कुरु ममोपरि ॥६॥
नमस्त्रैलोक्यजननि नमस्त्रैलोक्यपावनि ।
ब्रह्मादयो नम्म्ति त्वां जगदानंददायिनि ॥७॥
विष्णुप्रिये नमस्तुभ्यं नमस्तुभ्यं जगद्धिते ।
आर्तिहंत्रि नमस्तुभ्यं समृद्धिं कुरु मे सदा ॥८॥
अब्जवासे नमस्तुभ्यं चपलायै नमो नमः ।
चंचलायै नमस्तुभ्यं ललितायै नमो नमः ॥९॥
नमः प्रद्युम्रजननि मातस्तुभ्यं नमो नमः ।
परिपालय भो मातर्मा तुभ्यं शरणागतम् ॥१०॥
शरर्ण्ये त्वां प्रपन्नोऽस्मि कमले कमलालये ।
त्राहि-त्राहि महालक्ष्मि परित्राणपरायणे ॥११॥
पांडित्यं शोभते नैव न शोभंति गुणा नरे ।
शीलत्वं नैव शोभेत महालक्ष्मि त्वयाविना ॥१२॥
तावद्धिराजते रूपं तावच्छीलं विराजते ।
तावद्‍गुणां नराणां च यावल्लक्ष्मीः प्रसीदति ॥१३॥
लक्ष्मि त्वयालंकृतमानवा ये पापैर्विमुक्तानृपलोकमान्याः ।
गुणैर्विहीना गुणिनो भवंति दुःशीलिनः शीलवतां वरिष्ठाः ॥१४॥
लक्ष्मीर्भूषयते रूपं लक्ष्मीर्भूषयते कुलम् ।
लक्ष्मीर्भूषयते विद्यां सर्वाल्लक्ष्मीर्विशिष्यते ॥१५॥
लक्ष्मि त्वद्‍गुणकीर्तनेन कमलाभूर्यात्यलं जिह्नतां ।
रुद्राद्या रविचंद्रदेवपतयो वक्तुं च नैव क्षमाः ।
अस्माभिस्तव रूपलक्षणगुणान्वक्तुः कथं शक्यते ।
मातर्मा परिपाहि विश्वजननि कृत्वा ममेष्टं ध्रुवम् ॥१६॥
दैन्यार्तिभीतं भवतापपीडितं धनैर्विहीनं तव पार्श्वमागतम् ।
कृपानिधित्वान्मम लक्ष्मि सत्वरं धनप्रदानाद्धननायक्म कुरु ॥१७॥
मां विलोक्य जननि हरिप्रिये निर्धनं तव समीपमागतम् ।
देहि मे झटिति लक्ष्मि कराग्रं वस्त्रकांचनवरान्नमद्‍भुतम् ॥१८॥
त्वमेव जननी लक्ष्मि पिता लक्ष्मि त्वमेव च ।
भ्राता त्वं च सखा लक्ष्मि विद्या लक्ष्मि त्वमेव च ॥१९॥
त्राहि-त्राहि महालक्ष्मि त्राहि-त्राहि सुरेश्वरि ।
त्राहि त्राहि जगन्मातर्दारिद्र्यात्त्राहिवेगतः ॥२०॥
नमस्तुभ्यं जगद्धात्रि नमस्तुभ्यं नमो नमः ।
धर्माधारे नमस्तुभ्यं नमः संपत्तिदायिनि ॥२१॥
दारिद्र्यार्णवामग्नोऽहं निमग्नोऽहं रसातले ।
मज्जंतं मां करे धृत्वा सुद्धर त्वं रमे द्रुतम् ॥२२॥
किं लक्ष्मि बहुनोक्तेन जल्पितेन पुनः पुनः ।
अनन्मे शरण नास्ति सत्यं सत्यं हरिप्रिये ॥२३॥
एतच्छुत्वाऽगस्तिवाक्यं ह्रष्यमाणा हरिप्रिया ।
उवाच मधुरां वाणीं तुष्टाऽहं तव सर्वदा ॥२४॥
 
     लक्ष्मी: उवाच ।
 
यत्त्वयोक्तमिदं स्तोत्रं यः पठिष्यति मानवः ।
श्रृणोति च महाबागस्तस्याहं वशवर्तिनी ॥२५॥
नित्यं पठति यो भक्त्या त्वलक्ष्मीस्तस्य नश्यति ।
ऋणं च नश्यते तीव्रं वियोगं नैव पश्यति ॥२६॥
यः पठेत्प्रातरुत्थाय श्रद्धाभक्तिसमन्वितः ।
गृहे तस्य सदा स्थास्ये नित्यं श्रीपतिनासह ॥२७॥
सुखसौभाग्यसंपन्नो मनस्वी बुद्धिमान् भवेत् ।
पुत्रवान् गुणवान् श्रेष्ठो भोगभोक्ता च मानवः ॥२८॥
इदं स्तोत्रं महापुण्यं लक्ष्म्यगस्तिप्रकीर्तितम् ।
विष्णुप्रसादजननं चतुर्वर्गफलप्रदम् ॥२९॥
राजद्वारे जयश्चैव शत्रोश्चैव पराजयः ।
भूतप्रेतपिशाचानां व्याघ्राणां न भयं तथा ॥३०॥
न शस्त्रानलतो यौधाद्भयं तस्य प्रजायते ।
दुर्वृत्तानां च पापानां बहुहानिकरं परम् ॥३१॥
मंदुराकरिशालासु गवां गोष्ठे समाहितः ।
पठेत्तद्दोषशांत्यर्थं महापातकनाशनम् ॥३२॥
सर्वसौख्यकरं नृणामायुरारोग्यदं तथा ।
अगस्तिमुनिना प्रोक्तं प्रजानां हितकाम्यया ॥३३॥
॥इति ऋषि अगस्त्यविरचितं श्रीमहालक्ष्मीस्तोत्रं संपूर्णम्॥

संबंधित माहिती

रविवारी या प्रकारे सूर्यदेवाची पूजा करा, सर्व दुःख दूर होतील

रविवारी करा आरती सूर्याची

श्री जोतिबा चालीसा Jotiba Chalisa

शनी दोषांपासून मुक्तीसाठी प्रभावी मंत्र

कोणाला स्वर्गात खाण्यासाठी काही मिळत नाही?

चंद्रपुरात 1500 रुपये चोरी करण्याचा आरोपावरून एका व्यक्तीची हत्या, आरोपीला अटक

बारामतीत EVM स्ट्राँग रुमचा सीसीटीव्ही कॅमेरा 45 मिनिटे बंद असल्याचा शरद पवार गटाचा आरोप

मतदाराला आमदाराने कानशिलात लगावली, व्हिडीओ व्हायरल!

GT vs KKR Playing 11: गुजरातला प्लेऑफ मध्ये जाण्यासाठी केकेआरला पराभूत करण्याचे प्रयत्न, प्लेइंग 11 जाणून घ्या

गडचिरोलीत नक्षलवादी आणि सुरक्षा दलांमध्ये चकमक, तीन नक्षलवादी ठार, दोन महिलांचाही समावेश

पुढील लेख
Show comments