Webdunia - Bharat's app for daily news and videos

Install App

श्री दुर्गा सप्तशती पाठ अध्याय 10

Webdunia
मंगळवार, 12 ऑक्टोबर 2021 (23:11 IST)
दशमोऽध्याय:
ध्यानम्
'ॐ' उत्तप्तहेमरुचिरां रविचन्द्रवन्हि नेत्रा
शनुश्शरयुता- ङ्‌कुशपाशशूलम् ।
रम्यैर्भुजैश्‍च दधतीं शिवशक्तिरूपां
कामेश्वरीं ह्रदि भजामि धृतेन्दुलेखाम् ॥
'ॐ' ऋषिरुवाच ॥१॥
निशुम्भं निहतं दृष्ट्‌वा भ्रातरं प्राणसम्मितम् ।
हन्यमानं बलं चैव शुम्भ: क्रुद्धोऽब्रवीद्वच: ॥२॥
बलावलेपाद् दुष्टे त्वं मा दुर्गे गर्वमावह ।
अन्यासां बलमाश्रित्य युद्ध्यसे यातिमानिनी ॥३॥
देव्युवाच ॥४॥
एकैवाहं जगत्यत्र द्वितीया का ममापरा ।
पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतय: ॥५॥
तत: समस्तास्ता देव्यो ब्रह्माणीप्रमुखा लयम् ।
तस्या देव्यास्तनौ जग्मुरेकैवासीत्तदाम्बिका ॥६॥
देव्युवाच ॥७॥
अहं विभूत्या बहुभिरिह रूपैर्यदास्थिता ।
तत्संह्रतं मयैकैव तिष्ठाम्याजौ स्थिरो भव ॥८॥
ऋषिरुवाच ।।९॥
तत: प्रववृते युद्धं देव्या: शुम्भस्य चोभयो: ।
पश्यतां सर्वदेवानामसुराणां च दारुणम् ॥१०॥
शरवर्षे: शितै: शस्त्रैस्तथास्त्रैश्‍चैव दारुणै: ।
तयोर्युद्धमभूद्‌भूय: सर्वलोकभयड्‌करम् ॥११॥
दिव्यान्यस्त्राणि शतशो मुमुचे यान्यथाम्बिका ।
बभञ्ज तानि दैत्येन्द्रस्तत्प्रतीघातकर्तृभि: ॥१२॥
मुक्‍तानि तेन चास्त्राणि दिव्यानि परमेश्‍वरी ।
बभज्ज लीलयैवोग्रहुङ्‌कारोच्चारणादिभि: ॥१३॥
तत: शरशतैर्देवीमाच्छादयत सोऽसुर: ।
सापि तत्कुपिता देवी धनुश्‍चिच्छेद चेषुभि: ॥१४॥
छिन्ने धनुषि दैत्येन्द्रस्तथा शक्तिमथाददे ।
चिच्छेद देवी चक्रेण तामप्यस्य करे स्थिताम् ॥१५॥
तत: खड्‌गमुपादाय शतचन्द्रं च भानुमत् ।
अभ्यधावत्तदा देवीं दैत्यानामधिपेश्‍वर: ॥१६॥
तस्यापतत एवाशु खड्‌गं चिच्छेद चण्डिका ।
धनुर्मुक्‍तै: शितैर्बाणैश्‍चर्म चार्ककरामलम् ॥१७॥
हताश्व: स तदा दैत्यश्‍छिन्नधन्वा विसारथि: ।
जग्राह मुद्‌गरं घोरमम्बिकानिधनोद्यत: ॥१८॥
चिच्छेदापततस्तस्य मुद्‌गरं निशितै: शरै: ।
तथापि सोऽभ्यधावत्तां मुष्टिमुद्यम्य वेगवान् ॥१९॥
स मुष्टिं पातयामास ह्रदये दैत्यपुङ्‌गव: ।
देव्यास्तं चापि सा देवी तलेनोरस्यताडयत् ॥२०॥
तलप्रहाराभिहतो निपपात महीतले ।
स दैत्यराज: सहसा पुनरेव तथोत्थित: ॥२१॥
उत्पत्य च प्रगृह्योच्चैर्देवीं गगनमास्थित: ।
तत्रापि सा निराधारा युयुधे तेन चण्डिका ॥२२॥
नियुद्धं खे तदा दैत्यश्‍चण्डिका च परस्परम् ।
चक्रतु: प्रथमं सिद्धमुनिविस्मयकारकम् ॥२३॥
ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिका सह ।
उत्पात्य भ्रामयामास चिक्षेप धरणीतले ॥२४॥
स क्षिप्तो धरणीं प्राप्य मुष्टिमुद्यम्य वेगित: ।
अभ्यधावत दुष्टात्मा चण्डिकानिधनेच्छया ॥२५॥
तमायान्तं ततो देवी सर्वदैत्यजनेश्‍वरम् ।
जगत्यां पातयामास भित्त्वा शूलेन वक्षसि ॥२६॥
स गतासु: पपातोर्व्यां देवीशूलाग्रविक्षत: ।
चालयन् सकलां पृथ्वीं साब्धिद्वीपां सपर्वताम् ॥२७॥
तत: प्रसन्नमखिलं हते तस्मिन् दुरात्मनि ।
जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभ: ॥२८॥
उत्पातमेघा: सोल्का ये प्रागासंस्ते शमं ययु: ।
सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते ॥२९॥
ततो देवगणा: सर्वे हर्षनिर्भरमानसा: ।
बभूवुर्निहते तस्मिन् गन्धर्वा ललितं जगु: ॥३०॥
अवादयंस्तथैवान्ये ननृतुश्चाप्सरोगणा: ।
ववु: पुण्यास्तथा वाता: सुप्रभॊऽभूद्दिवाकर: ॥३१॥
जज्वलुश्‍चाग्नय: शान्ता: शान्ता दिग्जनितस्वना: ॥ॐ॥३२॥
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे
देवीमाहात्मये
शुम्भवधो नाम दशमोऽध्याय: ॥१०॥
उवाच ४, अर्धश्लोक: १, श्लोका: २७,
एवम् ३२, एवमादित: ५७५ ॥
 -श्री अम्बिकादेवी विजयते -

संबंधित माहिती

सर्व पहा

नवीन

somvar mahadev mantra jap सोमवारी करा महादेवाच्या मंत्रांचा जप

आरती सोमवारची

महादेव आरती संग्रह

Ganpati Atharvashirsha श्री गणपति अथर्वशीर्ष

रविवारी करा आरती सूर्याची

सर्व पहा

नक्की वाचा

Gajanan Maharaj Prakatdin 2025 गजानन महाराज यांच्याबद्दल संपूर्ण माहिती

श्री गजानन महाराज बावन्नी

Mandir Vastu : या वस्तू देवघरात ठेवल्याने भांडण होतात

छत्रपती शिवाजी महाराजांनी ८ वेळा लग्न का केले? त्यांच्या पत्नींशी संबंधित या गोष्टी तुम्हाला माहिती आहेत का?

बेरी स्वच्छ करण्यासाठी या सोप्या ट्रिक अवलंबवा

पुढील लेख
Show comments