Webdunia - Bharat's app for daily news and videos

Install App

श्री दुर्गा सप्तशती पाठ अध्याय 13

Webdunia
मंगळवार, 12 ऑक्टोबर 2021 (23:15 IST)
त्रयोदशोऽध्याय:
ध्यानम्
ॐ बालार्कण्डलाभासां चतुर्बाहुं त्रिलोचनाम् ।
पाशाङ्‌कुशवराभीतीर्धारयन्तीं शिवां भजे ।
'ॐ' ऋषिरुवाच ॥१॥
एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम् ।
एवंप्रभावा सा देवी ययेदं धार्यते जगत् ॥२॥
विद्या तथैव क्रियते भगवद्विष्णुमायया ।
तया त्वमेष वैश्‍यश्‍च तथैवान्ये विवेकिन:॥३॥
मोह्यन्ते मोहिताश्‍चैव मोहमेष्यन्ति चापरे ।
तामुपैहि महाराज शरणं परमेश्‍वरीम् ॥४॥
आराधिता सैव नृणां भोगस्वर्गापवर्गदा ॥५॥
मार्कण्डेय उवाच ॥६॥
इति तस्य वच: श्रुत्वा सुरथ: स नराधिप: ॥७॥
प्रणिपत्य महाभागं तमृषिं शंसितव्रतम् ।
निर्विण्णोऽतिममत्वेन राज्यापहरणेन च ॥८॥
जगाम सद्यस्तपसे स च वैश्यो महामुने ।
संदर्शनार्थमम्बाया नदीपुलिनसंस्थित: ॥९॥
स च वैश्यस्तपस्तेपे देवीसूक्तं परं जपन् ।
तौ तस्मिन पुलिने देव्या: कृत्वा मूर्तिं महीमयीम् ॥१०॥
अर्हणां चक्रतुस्तस्या: पुष्पधूपाग्नितर्पणै: ।
निराहारो यताहारो तन्मनस्कौ समहितौ ॥१२॥
ददतुस्तौ बलिं चैव निजगात्रासृगुक्षितम् ।
एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनो: ॥१२॥
परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका ॥१३॥
देव्युवाच ॥१४॥
यत्प्रार्थ्यते त्वया भूप त्वया च कुलनन्दन
मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामि तत् ॥१५॥
मार्कण्डेय उवाच ॥१६॥
ततो वव्रे नृपो राज्यमविभ्रंश्‍यन्यजन्मनि ।
अत्रैव च निजं राज्यं हतशत्रुबलं बलात् ॥१७॥
सोऽपि वैश्‍यस्ततो ज्ञानं वव्रे निर्विण्णमानस: ।
ममेत्यहमिति प्राज्ञ: सङ्‌गविच्युतिकारकम् ॥१८॥
देव्युवाच ॥१९॥
स्वल्पैरहोभिर्नृपते स्वं राज्यं प्राप्स्यते भवान् ॥२०॥
हत्वा रिपूनस्खलितं तव तत्र भविष्यति ॥२१॥
मृतश्‍च भूय: सम्प्राप्य जन्म देवाद्विवस्वत: ॥२२॥
सावर्णिको नाम मनुर्भवान् भुवि भविष्यति ॥२३॥
वैश्‍यवर्य त्वया यश्‍च वरोऽस्मत्तोऽभिवाञ्छित: ॥२४॥
तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति ॥२५॥
मार्कण्डेय उवाच ॥२६॥
इति दत्त्वा तयोर्देवी यथाभिलषितं वरम् ॥२७॥
बभुवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता ।
एवं देव्या वरं लब्द्ध्वा सुरथ: क्षत्रियर्षभ: ॥२८॥
सूर्याज्जन्म समासाद्य सावर्णि भविता मनु: ॥क्लीं ॐ॥॥२९॥
एवं देव्या वरं लब्धवा सुरथ: क्षत्रियर्षभ:
सूर्याज्जन्म समासाद्य सावर्णि भविता मनु: ॥क्लीं ॐ॥
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे
देवीमाहात्मये सुरथवैश्ययोर्वरप्रदानं नाम
त्रयोदशोऽध्याय: ॥१३॥
श्री भक्तवरदायिनी विजयते -
उवाच ६, अर्धश्लोका: ११, श्लोका: १२,
एवम्  २९,
एवमादित: ७०० ॥ समस्ता उवाचमन्त्रा: ५७,
अर्धश्लोका: ४२, श्लोका: ५३५,
अवदानानि ६६॥
-श्री दुर्गामाता विजयते -
- श्री गौरी प्रार्थना -
अरुणकमल संस्था तद्रज: पुन्जवर्षा
करकमल धृतेष्टा भीतियुग्माम्बुजाता ।
मणिमुकुट विचित्रालड्‌कृति: पद्‌ममाला
भवतु भुवनमाता सततं श्री: श्रियै न: ॥१॥

संबंधित माहिती

सर्व पहा

नवीन

वारकरी सम्प्रदायचे सत्पुरुष विष्णुबुवा जोग यांचे जीवन परिचय

नृसिंह सरस्वती माहिती

आरती गुरुवारची

गुरुप्रतिपदा का साजरी करतात?

श्री नृसिंह सरस्वती अष्टक Shri Nrusingh Sarswati Ashtak

सर्व पहा

नक्की वाचा

Makeup Tricks : हिवाळ्यात तुमची लिपस्टिक आणि आयलायनर कोरडे झाले आहेत का? या टिप्स वापरा

मुलांमध्ये खोकला कमी करण्यासाठी हे ५ घरगुती उपाय वापरून पहा

Valentine week days list जाणून घ्या व्हॅलेंटाईन वीक लिस्ट, असे व्यक्त करा तुमचे प्रेम

अकबर-बिरबलची कहाणी : चोराच्या दाढीतला एक ठिपका

Radha Krishna Photo घरामध्ये राधा-कृष्णाची मूर्ती ठेवत असाल तर हे वास्तू नियम पाळावे

पुढील लेख
Show comments