Webdunia - Bharat's app for daily news and videos

Install App

श्री विन्ध्येश्वरी स्तोत्र

Webdunia
शुक्रवार, 27 मे 2022 (14:54 IST)
निशुम्भ-शुम्भ-गर्जनीं, प्रचण्ड-मुण्ड-खण्डिनीम् ।
 
वने रणे प्रकाशिनीं भजामि विन्ध्यवासिनीम् ॥
 
त्रिशुल-मुण्ड-धारिणीं धरा-विघात-हारिणीम् ।
 
गृहे-गृहे निवासिनीं भजामि विन्ध्यवासिनीम् ॥
 
दरिद्रदुःख-हारिणीं, सदा विभुतिकारिणीम् ।
 
वियोग-शोक-हारिणीं, भजामि विन्ध्यवासिनीम् ॥
 
लसत्सुलोल-लोचनं लतासनं वरप्रदम् ।
 
कपाल-शुल-धारिणीं, भजामि विन्ध्यवासिनीम् ॥
 
कराब्जदानदाधरां, शिवाशिवां प्रदायिनीम् ।
 
वरा-वराननां शुभां भजामि विन्ध्यवासिनीम् ॥
 
ऋषिन्द्रजामिनीप्रदां, त्रिधा स्वरूप-धारिणीम् ।
 
जले स्थले निवासिनीं, भजामि विन्ध्यवासिनीम् ॥
 
विशिष्ट-शिष्ट-कारिणीं, विशाल रूप-धारिणीम् ।
 
महोदरे विलासिनीं, भजामि विन्ध्यवासिनीम् ॥
 
पुरन्दरादि-सेवितां पुरादिवंशखण्डिताम् ।
 
विशुद्ध-बुद्धिकारिणीं, भजामि विन्ध्यवासिनीम् ॥

संबंधित माहिती

शनिवारची आरती

माहुरगडावरी देवीची आरती Mahur Gadavari Aarti

शनि साडेसाती चिंतन कथा

शुक्रवारी कोणत्या मंत्राचा जप करावा?

महाराष्ट्र दर्शन : आदिशक्ती एकविरा आई

सात्विक-चिराग जोडी थायलंड ओपनच्या अंतिम फेरीत पोहोचली

सिंगापूरमध्ये कोविड-19 च्या नवीन लाटेचा धोका, रुग्णांची संख्या सतत वाढत आहे

एलोरा कपमध्ये भारताने 12 पदके जिंकली, निखत मीनाक्षीला सुवर्ण पदक

CSK vs RCB : IPL मध्ये चैन्नईला पराभूत करून बेंगळुरूचा सलग सहावा विजय, 9व्यांदा प्लेऑफमध्ये पोहोचला

उत्तर कोरियाने बॅलेस्टिक क्षेपणास्त्राची चाचणी केली

पुढील लेख
Show comments