Marathi Biodata Maker

राम स्तोत्रे - रामायणम्

Webdunia
शुक्रवार, 12 एप्रिल 2024 (21:52 IST)
कृतादिषु प्रजा राजन् कलाविच्छन्ति संभवम्। कलौ खलु भविष्यन्ति नारायणपरायणाः ॥
न्यस्तक्रीडनको बालो जडवत्तन्मनस्तया । कृष्णग्रहगृहीतात्मा न वेद जगदीदृशम् ॥
वैकुण्ठौकः पुरा भूमौ योऽयोध्यायामवातरत् । कौसल्यायाः स्तनं पातुं मातर्भूतं स एव मे ॥१॥
कौशिकस्याश्रमं यास्यन् यो दृष्ट्वा पथि दारुणाम् । ताटकां निजघानाशु मातर्भूतं स एव मे ॥२॥
यस्य पादाब्जसंस्पर्शाद् गच्छतो विपिनाध्वना । शिलाऽमलाऽभूल्ललना मातर्भूतं स एव मे ॥३॥
जनकस्य पुरं गत्वा यो बभञ्जैश्वरं धनुः । उपयेमे च वदेहीं मातर्भूतं स एव मे ॥४॥
सन्त्रस्तो भार्गवो यस्माद्धनुर्यस्मै समर्पयत् । यस्मिन् न्यधात् स्वकं तेजो मातर्भूतं स एव मे ॥५॥
कृतप्रतिश्रवाद्भ्रश्येत् कैकेय्यै न पिता मम । इति योऽभूदरण्यौकः मातर्भूतं स एव मे ॥६॥
चतुर्दशसमा भ्राम्यंस्तपस्वी यो वने स्थितः । लक्ष्मणेनान्वितः नित्यं मातर्भूतं स एव मे ॥७॥
सुग्रीवो रक्षितो येन वाली स्वर्गातिथिः कृतः । बबन्धे सेतुना सिन्धुः मातर्भूतं स एव मे ॥८॥
रावणं सकुलं हत्वा योऽभ्यरक्षद्विभीषणम् । अमूमुचत् सुरान् बन्धात् मातर्भूतं स एव मे ॥९॥
आदाय यश्च वामाङ्गीं च्चाल सरयूतटम् । सङ्गतो भरतेनाभून्मातर्भूतं स एव मे ॥१०॥
हृदयं सर्वभूतानां रामराज इति श्रूतः । श्लाघ्यते रमदासेन मातर्भूतं स एव मे ॥११॥
॥ॐ तत्सत्॥

संबंधित माहिती

सर्व पहा

नवीन

घरात अश्या प्रकारे कापूर जाळल्याने सकारात्मक ऊर्जा आणि संपत्ती मिळेल

Christmas 2025 ख्रिसमस विशेष कुकीज रेसिपी

आरती बुधवारची

Budhwar Upay: बुधवारी या वस्तूंचे दान करणे करिअरसाठी शुभ

भिकाऱ्याने दान विकून दारू पिल्यास दात्याला दोष लागतो का?, प्रेमानंद महाराज काय म्हणाले जाणून घ्या

सर्व पहा

नक्की वाचा

भिकाऱ्याने दान विकून दारू पिल्यास दात्याला दोष लागतो का?, प्रेमानंद महाराज काय म्हणाले जाणून घ्या

Christmas 2025 Essay in Marahti नाताळ निबंध मराठी

सुंदर त्वचेसाठी तांदळाचे पीठ अशा प्रकारे वापरा, पद्धत जाणून घ्या

हिवाळ्यात ब्रोकोली खाणे अत्यंत फायदेशीर आहे आरोग्य फायदे जाणून घ्या

जोडीदार भावनिक छळ तर नाही करत आहे, अशा प्रकारे ओळखा

पुढील लेख
Show comments