Webdunia - Bharat's app for daily news and videos

Install App

श्रीरघुवीरगद्यम्

Webdunia
शनिवार, 13 एप्रिल 2024 (05:34 IST)
श्रीमद्वेदान्तदेशिककृतं महावीरवैभवम्
श्रीमान् वेन्कटनाथार्यः कवितार्किककेसरी
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ।
जयत्याश्रितसंत्रास-ध्वान्त-विद्ध्वंसनोदयः
प्रभावान् सीतया देव्या परमव्योमभास्करः॥
जय जय महावीर महाधीरधौरेय, देवासुरसमरसमय-
समुदित-निर्ज्जरनिर्द्धारित-निरवधिक-माहात्म्य,
दशवदनदमित-दैवतपरिषदभ्यर्थित-दाशरथिभाव,
दिनकरकुलकमलदिवाकर, दिविषदधिपति-
रणसहचरणचतुर-दशरथ-चरमऋण-विमोचन,
कोसलसुता-कुमारभाव-कञ्चुकित-
कारणाकार, कौमारकेलि-गोपायित-
कौशिकाध्वर-रणाध्वरधुर्य-
भव्यदिव्यास्त्रबृन्द्ववन्दित,
प्रणतजन-विमतविमथन-
दुर्ललितदोर्ललित, तनुतर-विशिखविताडन-विघटित-
विशरारुशरारुताटकाताटकेय,
जडकिरणशकलधर-जटिल-नटपति-मुकुटतट-नटनपटु-
विबुधसरिदतिबहुल-मधुगलन-ललितपदनलिनरज-
उपमृदित-निजवृजिन-जहदुपलतनु-
रुचिरपरममुनिवरयुवतिनुत,
कुशिकसुतकथित-विदितनवविविधकथ,
मैथिलनगर-सुलोचना-लोचन-चकोरचन्द्र,
खण्डपरशु-कोदण्ड-प्रकाण्ड-खण्डनशौण्ड-भुजदण्ड,
चण्डकरकिरण-पुण्डरीकवनरुचिलुण्ठकलोचन,
मोचित-जनकहृदय-शङ्कातङ्क,
परिहृत-निखिलनरपतिवरण-
जनकदुहितृ-कुचतटविहरण-समुचितकरतल,
शतकोटिशतगुणकठिन-परशुधर-मुनिवरकरधृत-दुरवनतम-
निजधनुराकर्षण-प्रकाशित-पारमेष्ठ्य,
क्रतुहरशिखरिकन्दुकविहृत्युन्मुख-
जगदरुन्तुद-जितहरिदन्त-दिगिभदन्त-दन्तुरोरोन्त-
दशवदनदमनकुशल-दशशतभुजनृपतिकुल-रुधिरझरभरित-
पृथुतरतटाक-तर्पितपितृक-भृगुपतिसुगति-वहतिकर,
नतपरिडिषुपरिघ, अनृतभयमुषितहृदय-पितृवचनपालन-
प्रतिज्ञावज्ञात-यौवराज्य, निषादराजसौहृदसूचित-
सौशील्यसागर,भरद्वाजशासनपरिगृहीत-विचित्रचित्रकूट-
गिरिकटकतट-रम्यावास, अनन्यशासनीय,
प्रणतभरत-मकुटतटघटित-पादुकाऽग्र्याभिषेकनिर्वर्तित-
सर्वलोकयोगक्षेम, पिशितरुचि-विहितदुरित-वलमथनतनय-
बलिभुगनुगति-सरभस-तृणशकल-परिपतन-भयचकित-
सकलसुरमुनि-बहुमत-महास्त्रसामर्थ्य, द्रुहिणहरवलमथन-
दुरालक्ष्यशरलक्ष्य,दण्डकातपोवन-जंगमपारिजात,
विराधहरिणशार्दूल, विलुलित-बहुफलमखकलम-
रजनिचरमृग-मृगयारंभ-संभृत-चीरभृदनुरोध,
त्रिशिरश्शिरस्त्रितय-तिमिरनिरास-वासरकर,
दूषण-जलनिधि-शोषण-तोषित-ऋषिगण-घोषित-
विजयघोषण, खरतर-खरतरु-खण्डन-चण्डपवन,
द्विस्सप्तरक्षस्सहस्र-नलवनविलोडनमहाकलभ,
असहायशूर, अनपायसाहस, महितमहामृधदर्शन-
मुदित-मैथिली-दृढतर-परिरंभणविभव-विरोपित-
विकटवीरव्रण, मारीच-मायामृगचर्म-परिकर्मित-
निर्भर-दर्भास्तरण, विक्रम-यशोलाभ-विक्रीतजीवित-
गृध्रराजदेह-दिधक्षालक्षित-भक्तजनदाक्षिण्य,
कल्पित-विबुधभाव-कबन्धाभिनन्दित,
अवन्ध्यमहिम-मुनिजनभजनमुषित-हृदयकलुष,
शबरीमोक्ष-साक्षिभूत,
प्रभंजनतनयभावुकभाषितरंजितहृदय,
तरणिसुत-शरणागति-परतन्त्रीकृत-स्वातन्त्र्य,
दृढघटित-कैलासकोटिविकट-दुन्दुभिकङ्कालकूट-
दूरविक्षेपदक्ष-दक्षिणेतर-पदांगुष्ठ-दरचलन-विश्वस्त-
सुहृदाशय, अतिपृथुल-बहुविटपिगिरिधरणि-
विवरयुगपदुदय-चित्रपुङ्खवैचित्र्य-विपुलभुज,
शैलमूल-निबिडनिपीडित-रावण-रणरणकजनक-
चतुरुदधिविहरण-चतुरकपिकुलपति-हृदय-
विशालशिलातल-दारण-दारुण-शिलीमुख,
अपारपारावार-परिघापरिवृत-परपुरपरिसृत-
दवदहनजवन-पवनभवकपिवर-परिष्वंगभावित-
सर्वस्वदान,अहितसहोदर-रक्षःपरिग्रह-विसंवादि-
विविध-सचिव-विप्रलंभसमय-संरंभ-समुज्जृंभित-
सर्वेश्वरभाव, सकृत्प्रपन्न-जनसंरक्षण-दीक्षित,
हे वीर!, सत्यव्रत, प्रतिशयन-भूमिका-भूषित-
पयोधिपुलिन, प्रलयशिखिपरुष-विशिखशिखा-
शोषिताकूपार-वारिपूर, प्रबलरिपु-कलहकुतुक-
चटुलकपिकुल-करतलतुलितहृत-गिरिनिकर-
साधित-सेतुपथसीमा-सीमन्तित-समुद्र,
द्रुततर-तरुमृगवरूथिनी-निरुद्ध-लंकावरोध,
वेपथु-लास्यलीलोपदेश-देशिक-धनुर्ज्याघोष,
गगनचर-कनकगिरि-गरिमधर-निगममय,
निजगरुड-गरुदनिललव-गलित-विषवदन-शरकदन,
अकृतचरवनचर, रणकरण-वैलक्ष्य-कूणिताक्ष-
बहुविध-रक्षोबलाध्यक्ष-वक्षःकवाट-पाटनपटिम-
साटोप-कोपावलेप, कटुरटदटनिटंकृति चटुलकठोर,
कार्मुकविनिर्गत-विशंकट-विशिख-विताडन-
विघटितमकुट-विह्वल-विश्रवस्तनय-विश्रमसमय-
विश्राणन-विख्यातविक्रम, कुंभकर्ण-कुलगिरि-
विदलन-दंभोलिभूत-निश्शंक-कंकपत्र,
अभिचरण-हुतवह-परिचरण-विघटन-सरभस-
परिपतदपरिमित-कपिबल-जलधिलहरि-
कलकलरवकुपित-मघवजिदभिहनन-
कृदनुजसाक्षिक-राक्षसद्वंद्वयुद्ध,
अप्रतिद्वंद्वपौरुष, त्र्यंबकसमधिक-घोरास्त्राडंबर-
सारथिहृतरथ-सत्रपशात्रव-सत्यापितप्रताप,
शितशरकृतलवन-दशमुख-मुखदशकनिपतन-
पुनरुदयनिपतन-दरगलित जनित
दरतरलहरिहयनयन-नलिनवनरुचिखचित-
निपतित सुरतरुकुसुमवितति-सुरभित-
रथपथ,अखिलजगदधिकभुजबल-
वरबल-दशलपन-लपनदशकलवन-जनितकदन-
परवश-रजनिचरपति-युवतिविलपन-वचनसम-
विषय-निगमनिकरशिखर-मुखमुनिवरपरिपणित,
अभिगत-शतमख-हुतवह-पितृपति-निरृति-वरुण-
पवन-धनद-गिरिशप्रमुख-सुरपतिनुतिमुदित,
अमितमति-विधिविदित-कथितनिज-
विभवजलधि-पृषतलव-विगतभय-विबुध-विबोधित-
वीरशयन-शायित-वानरपृतनौघ,
स्वसमय-विघटित-सुघटित-सहृदय-
सहधर्मचारिणीक,विभीषणवशंवदीकृत-लंकैश्वर्य,
निष्पन्नकृत्य, खपुष्पितरिपुपक्ष, पुष्पक-रभसगति-
गोष्पदीकृतगगनार्णव,
प्रतिज्ञार्णव-तरणकृतक्षण-भरतमनोरथसंहित-
सिंहासनाधिरूढ, स्वामिन्, राघवसिंह,
हाटकगिरिकटक-पादपीठनिकटतट-परिलुठित-निखिल-
किरीटकोटि-विविधमणिगण-किरणनिकर-नीराजित-
चरणराजीव, दिव्यभौमायोध्याधिदैवत,
पितृवधकुपित-परशुधरमुनि-विहित-नृपहननकदन-
पूर्वकालप्रभव-शतगुणप्रतिष्ठापित-धार्मिकराजवंश,
शुभचरितरत-भरतखर्वितगर्व-गन्धर्वयूथगीत-
विजयगाथाशत, शासितमधुसुत-शत्रुघ्नसेवित,
कुशलवपरिगीत-कुलगाथाविशेष,
विधिवशपरिणमदमरफणिति-कविवररचित-
निजचरित-निबन्धन-निशमन-निर्वृत,
सर्वजनसम्मानित, पुनरुपस्थापित-विमानवर-
विश्राणन-प्रीणित-वैश्रवण-विश्रावित-यशःप्रपञ्च,
पञ्चताऽऽपन्न-मुनिकुमारक-सञ्जीवनामृत,
त्रेतायुग-प्रवर्तित-कार्तयुगवृत्तान्त,
अविकल-बहुसुवर्ण-हयमखसहस्र-निर्वहण-
निर्वर्तित-निजवर्णाश्रमधर्म,
सर्वकर्मसमाराध्य-सनातनधर्म,
साकेतजनपदजनिधनिकजङ्गम-तदितर-
जन्तुजात-दिव्यगतिदानदर्शित-
नित्यनिस्सीमवैभव, भवतपनतापित-भक्तजन-
भद्राराम, श्रीरामभद्र, नमस्ते पुनस्ते नमस्ते॥
चतुर्मुखेश्वरमुखैः पुत्रपौत्रादिशालिने ।
नमस्सीतासमेताय रामाय गृहमेधिने॥
कविकथकसिंहकथितं
कठोरसुकुमारगंभीरम् ।
भवभयभेषजमेतत् पठत
महावीरवैभवं सुधियः॥
कवितार्किकसिंहाय
कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय
वेदन्तगुरवे नम:॥

संबंधित माहिती

रविवारी या प्रकारे सूर्यदेवाची पूजा करा, सर्व दुःख दूर होतील

रविवारी करा आरती सूर्याची

श्री जोतिबा चालीसा Jotiba Chalisa

शनी दोषांपासून मुक्तीसाठी प्रभावी मंत्र

कोणाला स्वर्गात खाण्यासाठी काही मिळत नाही?

चंद्रपुरात 1500 रुपये चोरी करण्याचा आरोपावरून एका व्यक्तीची हत्या, आरोपीला अटक

बारामतीत EVM स्ट्राँग रुमचा सीसीटीव्ही कॅमेरा 45 मिनिटे बंद असल्याचा शरद पवार गटाचा आरोप

मतदाराला आमदाराने कानशिलात लगावली, व्हिडीओ व्हायरल!

GT vs KKR Playing 11: गुजरातला प्लेऑफ मध्ये जाण्यासाठी केकेआरला पराभूत करण्याचे प्रयत्न, प्लेइंग 11 जाणून घ्या

गडचिरोलीत नक्षलवादी आणि सुरक्षा दलांमध्ये चकमक, तीन नक्षलवादी ठार, दोन महिलांचाही समावेश

पुढील लेख
Show comments