Webdunia - Bharat's app for daily news and videos

Install App

महालक्ष्मी स्तोत्र व अष्टोत्तरशत-नामावलिः

Webdunia
गुरूवार, 4 नोव्हेंबर 2021 (08:47 IST)
प्रत्येक नामापूर्वी ॐ म्हणावे
 
१) आदित्यशक्तये नमः ।
 
२) महादेव्यै नमः ।
 
३) अंबिकायै नमः ।
 
४) परमेश्वर्यै नमः ।
 
५) ईश्वर्यै नमः ।
 
६) अनैश्वर्यै नमः ।
 
७) योगिन्यै नमः ।
 
८) सर्वभूतेश्वर्यै नमः ।
 
९) जपायै नमः ।
 
१०) विजयंतायै नमः ।
 
११) जयंत्यै नमः ।
 
१२) शांभव्यै नमः ।
 
१३) शांत्यै नमः ।
 
१४) ब्राह्मये नमः ।
 
१५) ब्रह्मांडधारिण्यै नमः ।
 
१६) महारूपायै नमः ।
 
१७) महामायायै नमः ।
 
१८) माहेश्वर्यै नमः ।
 
१९) लोकरक्षिण्यै नमः ।
 
२०) दुर्गायै नमः ।
 
२१) दुर्गपारायै नमः ।
 
२२) भक्तचिंतामण्यै नमः ।
 
२३) मृत्यै नमः ।
 
२४) सिद्ध्यै नमः ।
 
२५) मूर्त्यै नमः ।
 
२६) सर्वसिद्धिप्रदायै नमः ।
 
२७) मंत्रमूर्त्यै नमः ।
 
२८) महाकाल्यै नमः ।
 
२९) सर्वमूर्तिस्वरूपिण्यै नमः ।
 
३०) वेदमूर्त्यै नमः ।
 
३१) वेदभूत्यै नमः ।
 
३२) वेदान्तायै नमः ।
 
३३) व्यवहारिण्यै नमः ।
 
३४) अनघायै नमः ।
 
३५) भगवत्यै नमः ।
 
३६) रौद्रायै नमः ।
 
३७) रुद्रस्वरूपिण्यै नमः ।
 
३८) नारायण्यै नमः ।
 
३९) नारसिंह्यै नमः ।
 
४०) नागयज्ञोपवीतिन्यै नमः ।
 
४) शंखचक्रगदाधारिण्यै नमः ।
 
४२) जटामुकुटशोभिन्यै नमः ।
 
४३) अप्रमाणायै नमः ।
 
४४) प्रमाणायै नमः ।
 
४५) आदिमध्यावसानायै नमः ।
 
४६) पुण्यदायै नमः ।
 
४७) पुण्योपचारिण्यै नमः ।
 
४८) पुण्यकीर्त्यै नमः ।
 
४९) स्तुतायै नमः ।
 
५०) विशालाक्ष्यै नमः ।
 
५१) गंभीरायै नमः ।
 
५२) रूपान्वितायै नमः ।
 
५३) कालरात्र्यै नमः ।
 
५४) अनल्पसिद्ध्यै नमः ।
 
५५) कमलायै नमः ।
 
५६) पद्मवासिन्यै नमः ।
 
५७) महासरस्वत्यै नमः ।
 
५८) महासिद्धायै नमः ।
 
५९) मनोयोगिन्यै नमः ।
 
६०) मातंगिन्यै नमः ।
 
६१) चंडमुंडघातिन्यै नमः ।
 
६२) दैत्यदानवनाशिन्यै नमः ।
 
६३) मेषज्योतिषे नमः ।
 
६४) परंज्योतिषे नमः ।
 
६५) आत्मज्योतिषे नमः ।
 
६६) सर्वज्योतिःस्वरूपिण्यै नमः ।
 
६७) सहस्रमूर्त्यै नमः ।
 
६८) शर्वाण्यै नमः ।
 
६९) सूर्यमूर्तिस्वरूपिण्यै नमः ।
 
७०) आयुर्लक्ष्म्यै नमः ।
 
७१) विद्यालक्ष्म्यै नमः ।
 
७२) सर्वलक्ष्मीप्रदायै नमः ।
 
७३) विचक्षणायै नमः ।
 
७४) क्षीरार्णववासिन्यै नमः ।
 
७५) वागीश्वर्यै नमः ।
 
७६) वाक्‍सिद्ध्यै नमः ।
 
७७) अज्ञानज्ञानगोचरायै नमः ।
 
७८) बलायै नमः ।
 
७९) परमकल्याण्यै नमः ।
 
८०) भानुमंडलवासिन्यै नमः ।
 
८१) अव्यक्तायै नमः ।
 
८२) व्यक्तरूपायै नमः ।
 
८३) अव्यक्तरूपायै नमः ।
 
८४) अनंतायै नमः ।
 
८५) चंद्रायै नमः ।
 
८६) चंद्रमंडलवासिन्यै नमः ।
 
८७) चंद्रमंडलमंडितायै नमः ।
 
८८) भैरव्यै नमः ।
 
८९) परमानंदायै नमः ।
 
९०) शिवायै नमः ।
 
९१) अपराजितायै नमः ।
 
९२) ज्ञानप्राप्तये नमः ।
 
९३) ज्ञानवत्यै नमः ।
 
९४) ज्ञानमूर्त्यै नमः ।
 
९५) कलावत्यै नमः ।
 
९६) स्मशानवासिन्यै नमः ।
 
९७) मात्रे नमः ।
 
९८) परमकल्पिन्यै नमः ।
 
९९) घोषवत्यै नमः ।
 
१००) दारिद्र्यहारिण्यै नमः ।
 
१०१) शिवतेजोमुख्यै नमः ।
 
१०२) विष्णुवल्लभायै नमः ।
 
१०३) केशविभूषितायै नमः ।
 
१०४) कूर्मायै नमः ।
 
१०५) महिषासुरघातिन्यै नमः ।
 
१०६) सर्वरक्षायै नमः ।
 
१०७) महाकाल्यै नमः ।
 
१०८) श्रीमहालक्ष्म्यै नमः ।
 
अनेनाष्टोत्तरशतसंख्याकजपाभिषेककर्मणा भगवती श्रीमहालक्ष्मीः प्रीयताम् ।

संबंधित माहिती

मंगलाष्टक मराठी संपूर्ण Marathi Mangalashtak

शुक्रवारी कोणत्या मंत्राचा जप करावा?

अक्षय्य तृतीयेला तयार होत आहेत सुकर्म योगासह हे 5 शुभ संयोग, या राशीचे जातक ठरतील भाग्यवान

श्री महालक्ष्मी कोल्हापूर

शुक्रवारची आरती.... जयदेव जयदेव जय विघ्नाधीशा ॥

International Labour Day Wishes In Marathi कामगार दिनाच्या शुभेच्छा

International Labour Day 2024 भारतात कामगार दिन कधी सुरू झाला?

रांची मध्ये अपघात शाळेची बस पलटली, 15 मुलं जखमी

एक देखील मुस्लिमला दिले नाही तिकीट, नेत्याने दिला राजीनामा

महाराष्ट्र दिन कोट्स Maharashtra Day Quotes In Marathi

पुढील लेख
Show comments