Webdunia - Bharat's app for daily news and videos

Install App

हे स्त्रोत म्हणून करा देवी सरस्वतीची आराधना

sri saraswati stotra
Webdunia
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकराया श्वेतपद्मासना।
या ब्रह्माच्युतशंकरप्रभृतिभिर्देवैः सदा वन्दिता
सामां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥
 
शारदा शारदाम्भोजवदना वदनाम्बुजे । सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रियात् ॥ 
 
सरस्वतीं च तां नौमि वागधिष्ठातृदेवताम् । देवत्वं प्रतिपद्यन्ते यदनुग्रहतो जना: ॥ 
 
शुक्लां ब्रह्मविचार सार परमामाद्यां जगद्व्यापिनीं वीणा-पुस्तक-धारिणीमभयदां जाड्यान्धकारापहाम्‌। हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थिताम्‌ वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम्‌॥
 
पातु नो निकषग्रावा मतिहेम्न: सरस्वती । प्राज्ञेतरपरिच्छेदं वचसैव करोति या।।
 
सरस्वति महाभागे विद्ये कमललोचने। विद्यारूपे विशालाक्षि विद्यां देहि नमोऽस्तुते।। 
 
सरस्वत्यै नमो नित्यं भद्रकाल्यै नमो नम:। वेद वेदान्त वेदांग विद्यास्थानेभ्य एव च।।
 
सरस्वति महाभागे विद्ये कमललोचने। विद्यारूपे विशालाक्षी विद्यां देहि नमोस्तुते।।
 
लक्ष्मीर्मेधा धरा पुष्टिर्गौरी तुष्टिः प्रभा धृतिः। एताभिः पाहि तनुभिरष्टाभिर्मां सरस्वति।। 
 
आशासु राशी भवदंगवल्लि भासैव दासीकृत- दुग्धसिन्धुम् | मन्दस्मितैर्निन्दित- शारदेन्दुं वन्देऽरविन्दासन- सुन्दरि त्वाम् ।। 
 
वीणाधरे विपुल मंगल दान शीले भक्तार्तिनाशिनी विरंचि हरीशवद्ये। कीर्तिप्रदेऽखिल मनोरथदे महार्हे विद्या प्रदायिनी सरस्वती नौमि नित्यं।। 
 
श्वेताब्जपूर्ण-विमलासन-संस्थिते हे. श्वेताम्बरावृतमनोहरमंजुगात्रे । उद्यन्मनोज्ञ-सितपंकजमंजुलास्ये. विद्याप्रदायिनि सरस्वति नौमि नित्यम् ॥
 
मातस्त्वदीयपदपंकजभक्तियुक्ता ये त्वां भजन्ति निखिलानपरान्विहाय। ते    निर्जरत्वमिह   यान्ति   कलेवरेण् भूवह्निवायुगगनाम्बुविनिर्मितेन ॥
 
मोहान्धकारभरिते हृदये मदीये. मात: सदैव कुरु वासमुदारभावे। स्वीयाखिलावयवनिर्मलसुप्रलाभि: शीघ्रं विनाशय मनोगतमन्धकारम्।।
 
ब्रह्मा  जगत् सृजति  पालयतीन्दिरेश: शम्भुर्विनाशयति  देवि  तव  प्रभावै:। न  स्यात्कृपा  यदि  तव  प्रकटप्रभावे न स्यु: कथंचिदपि ते निजकार्यदक्षा:।।
 
लक्ष्मीर्मेधा धरा पुष्टिर्गौरी तुष्टि: प्रभा धृति:। एताभि: पाहि  तनुभिरष्टाभिर्मां सरस्वति।।
 
सरस्वत्यै नमो नित्यं भद्रकाल्यै  नमो  नम:। वेदवेदान्तवेदांगविद्यास्थानेभ्य    एव   च।।
 
सरस्वति    महाभागे   विद्ये   कमललोचने। विद्यारूपे विशालाक्षि विद्यां देहि नमोSस्तु ते।।
 
यदक्षरं   पदं   भ्रष्टं  मात्राहीनं   च   यद्भवेत्। तत्सर्वं   क्षम्यतां  देवि   प्रसीद  परमेश्वरि।।

संबंधित माहिती

सर्व पहा

नवीन

Budhwar Upay करिअरमध्ये यश मिळवण्यासाठी बुधवारी गणेश मंत्रांचा जप करा, प्रगती होईल

गणपती आरती संग्रह भाग 1

बुधवारची आरती : एकवीस स्वर्ग मुकुट सप्तही पाताळ चरण

पापमोचनी एकादशी व्रत कथा Papmochani Ekadashi Vrat Katha

Papmochani Ekadashi 2025 नकळत घडलेल्या पापांचा नाश होतो म्हणून करावे पाप मोचनी एकादशी व्रत

सर्व पहा

नक्की वाचा

Ice for Weight Loss वजन कमी करण्यासाठी आइस हॅक, जाणून घ्या काय आहे हा प्रकार

Nyctophobia म्हणजे काय, तुम्हाला त्याची लक्षणे आहेत का?

29 मार्च रोजी 6 अशुभ योग, 5 राशींच्या लोकांना सावधगिरी बाळगावी लागेल, 5 उपाय करावे लागतील

नटराजाष्टकम् Nataraja Ashtakam

Saint Balumama Information सद्गुरू संत श्री बाळूमामा

पुढील लेख
Show comments