मूर्तित्रयगुणसारं निर्गुणविस्तारं । षड्गुणपारावारं दुर्जनसंहारं । भक्तिप्रियदातारं कल्पितपरिपारं । मुनिजनमानसहारं निगमागमसारं ॥ १ ॥ जय देव जय देव वंदे गुरुचरितं । कृपया मानसदुरितं मामुद्धर त्वरितं । जय देव जय देव ॥ धृ. ॥ श्रीपाद श्रीवल्लभ यतिवर कृतकृत्यं । नरहरि भारति लीला ब्रह्मादिस्तुत्यं । कलिमलदाहक मंगलदायक फलनित्यं । पारायण...