Webdunia - Bharat's app for daily news and videos

Install App

श्री रेणुका स्तोत्र

Webdunia
श्रीगणेशाय नमः ।
 
शिवां शान्तरूपां मनोवागतीतां 
निजानन्दपूर्णां सदाऽद्वैतरूपाम् ।
परां वेदगम्यां परब्रह्मरूपां 
भजे रेणुकां सर्वलौकैकवेद्याम्  ॥ १॥
 
सदाचारसद्भक्तिबोधादिभिर्या
गुरोरङ्घ्रिशुश्रूषयां मुख्यवृत्त्या ।
सुवेद्या सुलभ्या परानन्दपूर्णा 
भजे रेणुकां तां विमोहप्रशान्त्यै ॥ २॥
 
श्रुतिर्नेतिनेतीति सर्वं निरस्य 
वदत्येकमाद्यं विभुं चित्सुखं यत् ।
तदेवावशिष्टं स्वरूपं विशुद्धं 
भजे रेणुकां तां सदा मृत्युहीनाम् ॥ ३॥
 
यदानन्दसिन्धौ निमग्नो न पश्येद्-
अहो कर्मजालं फलं वा तदीयम् ।
न जैवं न शैवं जगन्नैव मायां 
चिदेकस्वरूपां भजे रेणुकां ताम् ॥ ४॥
 
अनेकान्तिकां सर्वभेदातिरूपां 
तमोऽज्ञानदुःखातिगां शुद्धरूपाम् ।
सदाऽध्यात्मविद्याप्रदानैकशीलं 
भजे रेणुकां मुक्तिसौख्याधिदेवीम् ॥ ५॥
 
त्रितापप्रशन्त्यै समाराध्यमानां 
सदा जीवलोके स्वसौख्यप्रदात्रीम् ।
भवोम्बोधिसेतुं चिदानन्दकन्दां 
भजे रेणुकां ज्ञानमुद्रैकलक्ष्याम् ॥ ६॥
 
सदा भक्तहृत्कौमुदीं भद्रभद्रां 
सदोङ्कारवाच्यां वरेण्यां शरण्याम् ।
स्वभक्तार्तिनाशां शुभाङ्गां गुणाढ्यां 
भजे रेणुकां भक्तसौख्याब्धिरूपाम् ॥ ७॥
 
सदा भक्तवात्सल्यपूर्णां सुरम्यां 
सुरेन्द्रादिभिः स्तूयमानां सुषूक्तैः ।
सदा भक्तवृन्दैश्च संसेव्यमानां 
भजे रेणुकां भक्तभाग्यां भवानीम् ॥ ८॥
 
पठेद्यः सदा भक्तियुतो विशुद्धः 
स्ववर्णाश्रमाचारतो नित्ययुक्तः ।
स मुक्तः कृती रेणुकायाः प्रसादात्
सदा राजते राजते लोकपूज्या ॥ ९॥
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यसद्गुरुभगवता श्रीधरस्वामिना
विरचितं श्रीरेणुकास्तोत्रं सम्पूर्णम् ॥ 

संबंधित माहिती

श्री आनंदनाथ महाराज कृत श्रीगुरुस्तवन स्तोत्र

पती-पत्नीच्या वयात किती फरक असावा?

आरती मंगळवारची

श्री स्वामी समर्थ आरती Swami Samarth 3 Aartis

श्री स्वामी समर्थ काकड आरती

हैदराबाद विरुद्ध लखनौ सामना हा आयपीएल प्लेऑफ क्वालिफायरसारखा असेल

धाराशिवमध्ये मतदान केंद्राजवळ चाकूने हल्ला करून एकाची हत्या

रुपाली चाकणकर यांच्या विरोधात पुण्यात गुन्हा दाखल

कोल्हापूर मतदान केंद्रावर वृद्धाचा हृदय विकाराच्या धक्क्याने मृत्यू

भारतीय महिलां आणि पुरुष संघ 4x400 मीटर रिले संघ पॅरिस ऑलिम्पिकसाठी पात्र ठरला

पुढील लेख
Show comments