Webdunia - Bharat's app for daily news and videos

Install App

राम स्तोत्रे - रामायणम्

Webdunia
शुक्रवार, 12 एप्रिल 2024 (21:52 IST)
कृतादिषु प्रजा राजन् कलाविच्छन्ति संभवम्। कलौ खलु भविष्यन्ति नारायणपरायणाः ॥
न्यस्तक्रीडनको बालो जडवत्तन्मनस्तया । कृष्णग्रहगृहीतात्मा न वेद जगदीदृशम् ॥
वैकुण्ठौकः पुरा भूमौ योऽयोध्यायामवातरत् । कौसल्यायाः स्तनं पातुं मातर्भूतं स एव मे ॥१॥
कौशिकस्याश्रमं यास्यन् यो दृष्ट्वा पथि दारुणाम् । ताटकां निजघानाशु मातर्भूतं स एव मे ॥२॥
यस्य पादाब्जसंस्पर्शाद् गच्छतो विपिनाध्वना । शिलाऽमलाऽभूल्ललना मातर्भूतं स एव मे ॥३॥
जनकस्य पुरं गत्वा यो बभञ्जैश्वरं धनुः । उपयेमे च वदेहीं मातर्भूतं स एव मे ॥४॥
सन्त्रस्तो भार्गवो यस्माद्धनुर्यस्मै समर्पयत् । यस्मिन् न्यधात् स्वकं तेजो मातर्भूतं स एव मे ॥५॥
कृतप्रतिश्रवाद्भ्रश्येत् कैकेय्यै न पिता मम । इति योऽभूदरण्यौकः मातर्भूतं स एव मे ॥६॥
चतुर्दशसमा भ्राम्यंस्तपस्वी यो वने स्थितः । लक्ष्मणेनान्वितः नित्यं मातर्भूतं स एव मे ॥७॥
सुग्रीवो रक्षितो येन वाली स्वर्गातिथिः कृतः । बबन्धे सेतुना सिन्धुः मातर्भूतं स एव मे ॥८॥
रावणं सकुलं हत्वा योऽभ्यरक्षद्विभीषणम् । अमूमुचत् सुरान् बन्धात् मातर्भूतं स एव मे ॥९॥
आदाय यश्च वामाङ्गीं च्चाल सरयूतटम् । सङ्गतो भरतेनाभून्मातर्भूतं स एव मे ॥१०॥
हृदयं सर्वभूतानां रामराज इति श्रूतः । श्लाघ्यते रमदासेन मातर्भूतं स एव मे ॥११॥
॥ॐ तत्सत्॥

संबंधित माहिती

Mohini Ekadashi 2024 : अनेक वर्षांनंतर मोहिनी एकादशीला अतिशय दुर्मिळ भद्रावास योग

Maa Baglamukhi Mantra तिन्ही लोकात शक्ती देतं माँ बगलामुखीचा मंत्र

आरती बुधवारची

Budhwar Upay: बुधवारी करा हे चमत्कारी उपाय, व्यवसाय आणि करिअरमध्ये प्रगती होईल

The importance of Tulsi तुळशीचे महत्त्व!

Bomb Threat च्या फ्लाइटमध्ये बॉम्बची अफवा, टॉयलेटमध्ये टिश्यू पेपरवर मेसेज

मुंबई मध्ये 'स्पेशल 26' सारखे कांड, क्राईम ब्रांच सांगून कॅफे मालकाचे घर लुटले

कारमधून मिळाले दोन मृतदेह, मुंबई होर्डिंग अपघात 16 जणांचा मृत्यू

नागपूर मध्ये फ्लाईओपर वरून उडी घेतली महिलेने

पीएम नरेंद्र मोदी यांनी मुंबईमध्ये केला मोठा खुलासा, म्हणाले काँग्रेस अल्पसंख्यांकांना देऊ इच्छित आहे 15 प्रतिशत बजेट

पुढील लेख
Show comments