Webdunia - Bharat's app for daily news and videos

Install App

शिवभारत अध्याय अकरावा

Webdunia
सोमवार, 26 ऑगस्ट 2024 (16:33 IST)
मनीषिण ऊचुः
संप्रेष्य पुण्यविषयं सनयं तनयं शिवम् ।
शाहराजः किमकरोत् कर्णाटविषये वसन् ॥१॥
कथं च महमूदोऽपि तस्मिन् विजितविद्विषि ।
प्रसिद्धायोधनोत्साहे शाहे स्वयमवर्तत ॥२॥
कवीन्द्र उवाच
षाड्गुण्यस्य प्रयोगेण तत्तन्मंत्रबलेन च ।
वशीचकार सकलं शाहः कर्णाटमंडलम् ॥३॥
प्रसूनमिव संप्राप्य प्रणयी प्रणतिस्पृशा ।
शिरसा प्रतिजग्राह जागद्देवोऽ‍स्य शासनम् ॥४॥
दुर्धर्षोऽपि विधेयोऽस्य बभूव मधुराधिपः ।
प्रतिपेदे महाशूरपतिरप्यस्य वश्यताम् ॥५॥
रणदूलहखानेन खलेनोपहृतं बलात् ।
भद्रास्नं स्वमध्यास्त वरिभद्रोऽ‍स्य संश्रयात् ॥६॥
तं तं मंत्रं तत्र तत्र प्रयुंजानस्य धीमतः ।
बहवोऽस्यानुभावेन जहुर्यवनजं भयम् ॥७॥
शाहराजस्य मंत्रेण भवन्नन्यसुदुःसहः ।
सर्वाणि स्वामिकार्याणि चकार रणदूलहः ॥८॥
अथ कालगतिं प्राप्ते सेनान्यां रणदूलहे ।
कार्णाटकान् नरपतीन् स्ववशीकर्तुमंजसा ॥९॥
यं यं सेनापतिं तत्र प्राहिणोत् किल येदिलः ।
स स तत्कांक्षिताकांक्षी शाहमेवान्ववर्तत ॥१०॥
ततो भृशबलं भूपं नियन्तुमनयं स्पृशन् ।
इभरामसुतो दर्पात् मुस्तुफाखानमादिशत् ॥११॥
अथाथानकनिनादेन सागरं प्रतिगर्जयन् ।
जयशब्देन योधानां दिड्मुखानि प्रपूरयन् ॥१२॥
तरलाभिः पताकाभिस्तडितः परितर्जयन् ।
उदग्रैश्शुंडिशुण्डाग्रैर्मुदिरान् प्रतिसारयन् ॥१३॥
पांसुभिस्तुरगोध्दूतैस्सप्तसप्तिं विलोपयन् ।
वाहिनीनिवहैरध्ववाहिनीः परिशोषयन् ॥१४॥
निम्नोन्नतां वसुमतीमतीव समतां नयन् ।
प्रपेदे सप्रतिभटैर्वृतं कर्णाटनीवृतम् ॥१५॥
ततः श्रुत्वा तमायान्तमनेकानीकपान्वितम् ।
प्राप्तसेनापतिपदं येदिलप्रत्ययास्पदम् ॥१६॥
प्रथितं मुस्तुफाखानं महामानं महान्वयम् ।
कपटानोकहभुवां खुरासानभुवां वरम् ॥१७॥
अविश्रब्धोऽपि विश्रंभमात्मनः संप्रदर्शयन् ।
प्रत्युज्जगाम संरभात् ससैन्यश्शाहभूपतिः ॥१८॥
अथाधिकाधिकं स्नेहं मिथो दर्शयतोस्तयोः ।
सख्योरिव महान् जज्ञे पथि संदर्शनोत्सवः ॥१९॥
उभावपि तदा तत्र वस्त्राण्याभरणानि च ।
कुंजरास्तुरगांश्चोच्चैरन्योन्यमुपजह्रतुः ॥२०॥
तदानीं मुस्तुफानीकनिवेशस्यांतिके निजाम् ।
सेनां निवेशयामास भूभृत् भृशबलो बली ॥२१॥
अद्राक्षीन्मुस्तुफाखानश्र्छिद्रान्वेषी यदा यदा ।
सन्नद्धमेव सुतरां शाहराजं तदा तदा ॥२२॥
प्रत्याययितुमात्मानं परिदर्शितसौहृदः ।
स तत्तत्कार्यकरणे शाहमेव पुरो व्यधात् ॥२३॥
प्रत्युत्थानेन तरसा दूरप्रत्युद्गमेन च ।
हस्ताश्लेषेण हर्षेण हस्तसंधारणेन च ॥२४॥
अर्धासनप्रदानेन संमुखीभवनेन च ।
स्मितपूर्वेण वचसा तथा प्रीतिस्पृशा दृशा ॥२५॥
तत्तन्मत्रप्रयोगाणां प्रकाशकरणेन च ।
तेषु तेषु च कार्येषु पुरस्कारेण भूयसा ॥२६॥
अर्हेण परिबर्हेण संस्तवेन स्तवेन च ।
परिहास रसेनोच्वैरध्यात्मकथनेन च ॥२७॥
हिताहंतोभ्द्रावनेन सवृत्तावेदनेन च ।
यवनः सोऽन्वहं तस्मै प्रत्ययं समदर्शयत् ॥२८॥
ततः स पृतनापालः समस्तान् पृतनापतीन् ।
आनाय्य न्यायनिपुणो विविक्ते वाक्यमब्रवीत् ॥२९॥
मुस्तुफाखान उवाच
यस्यान्नं भुज्यते येन मनुजेनानुजीविना ।
तस्य यो स भवेदात्मा नादसीयः कदाचन ॥३०॥
न महत्वं विना विद्यां न काव्यं प्रतिभां विना ।
कदाचिदपि नाभीष्टं दृष्टं स्वामिकृपां विना ॥३१॥
तस्माद् यः स्वामिनोऽर्थाय त्यजत्यात्मानमात्मनः ।
तमेव धन्यमित्याहुर्नीतितंत्रविदो जनाः ॥३२॥
न बांधवो न च सखा न संबंधी न सोदरः ।
न पिताप्यनुरोद्धव्यः स्वामिसेवापरात्मभिः ॥३३॥
यस्मिंस्तुष्टे तुष्टिमेति यस्मिन् रुष्टेऽस्तमेति च ।
तमनन्येन मनसा न विषेवेत कः पुमान् ॥३४॥
सर्वेऽपि वयमेतर्हि नियमे महति स्थिताः ।
संभूय महमूदस्य हिताय प्रयतेमहि ॥३५॥
यदद्य स्वामिना स्वेन महमूदेन मानिना ।
निग्राह्यश्शाह इति वै संदेश्यावेदितं मयि ॥३६॥
बली भृशबलो भूपः स यावन्नावबुध्यते ।
तावत्तद्धि विधातव्यमस्माभिः स्वहितार्थिभिः ॥३७॥
निशीथिनीमतीत्येमां महत्युश्यसि संहसाः ।
सहिताः सैनिकै स्वैः स्वैस्तन्निगृह्वीत पार्थिवम् ॥३८॥
इत्थमावेदितास्तेन मुस्तुफेनार्थसिद्धये ।
पृतनापतयः स्वं स्वं शिबिरं प्रतिपेदिरे ॥३९॥
मंत्रमेतदविद्धास्ते निशि यस्यामन्त्रयन् ।
तस्यामेव महोत्पाताः शाहस्य शिबिरेऽ‍भवन् ॥४०॥
सप्तयो दृक्पयोऽमुंचन्नरणन् करुणं गजाः ।
अतर्कितमभज्यंत क्रूरारवकृतो ध्वजाः ॥४१॥
चक्रिरे नाहता एव पटहाः क्रूरमारवम् ।
रजसा सहसावर्तं वितेने वातमण्डली ॥४२॥
अभ्रोदराद्विनैवाभ्रं करकाः परितोऽपतन् ।
विनैवांभोधरं व्योम्नः प्रादुरासीदिरंमदः ॥४३॥
न प्रदीपनवेलायां प्रदीपाः प्रदिदीपिरे ।
न प्रसेदुर्मनुष्याणां वदनानि मनांसि च ॥४४॥
अकारि पृतनोपांते शिवाभिरशिवो रवः ।
श्वभिरूर्ध्वमुखीभूय चक्रन्दे चातिनिंदितम् ॥४५॥
मुहुरभ्यर्णमभेय्त्य घूको घूत्कारमातनोत् ।
तथा वृकगणः क्रूरमारवं सहसाकरोत् ॥४६॥
चकंपिरे सुमनसां प्रतिमाः प्रतिमंदिरम् ।
अकस्मादर्धरात्रे च गौश्चक्रन्द निकेतगा ॥४७॥
इमान्यासन्निमित्तानि भयशंसीनि भूरिशः ।
तथाप्यवहितो नाभूत् भूपः स नियतेर्वशः ॥४८॥
सज्जीभूय निजे निजेऽद्य शिबिरे तिष्ठन्त्यनीकाधिपाः
सार्धं यैर्व्यदधन्निशार्धसमये मंत्रं चिरं मुस्तुफः ।
आगत्येति निवेदितं प्रणिधिभिः श्रुत्वातिसत्त्वाधिको
दैवायत्ततया न शाहनृपतिश्चक्रे तदात्वोचितम् ॥४९॥
इत्यनुपुराणे कवीन्द्रपरमानन्दप्रकाशितायां संहितायामेकादशोऽध्यायः ।

संबंधित माहिती

सर्व पहा

नक्की वाचा

साप्ताहिक राशीफल 16 सप्टेंबर ते 22 सप्टेंबर 2024

14 सप्टेंबरपासून बुध नक्षत्र परिवर्तन, 3 राशींसाठी हा आठवडा चांगला राहणार

18 सप्टेंबरला शुक्र गोचरमुळे मालव्य योग, 3 राशींना मिळेल छप्‍पर फाड धन

जिवंत व्यक्ती स्वतःच श्राद्ध करू शकते का? माणसाने जिवंत असताना त्याचे श्राद्ध कधी करावे?

अनंत चतुर्दशी 2024: गणेश विसर्जनाची वेळ आणि योग्य पद्धत

सर्व पहा

नवीन

पंचतंत्र कहाणी : कोल्हा आणि जादूचा ढोल

तळहातावर वारंवार खाज येणे हे 5 आजार दर्शवतात

साबुदाण्याच्या फेसपॅक चे फायदे

फायनान्शिअल मॅनेजमेंट कोर्स मध्ये एमबीए करा

पोटाला थंडावा देते दुधीचे आरोग्यवर्धक ज्यूस

पुढील लेख
Show comments