Webdunia - Bharat's app for daily news and videos

Install App

पत्र्चमुखहनुत्कवचम्

Webdunia
शनिवार, 20 एप्रिल 2024 (05:31 IST)
ॐ श्रीपत्र्चवदनायात्र्जनेयाय नम: ॥ ॐ अस्य श्रीपत्र्चमुखहनुमत्कवचमंत्रस्य ब्रह्मा ऋषि:,गायत्री छन्द:,
पत्र्चमुखविराट् हनुमान् देवता, ह्रीं बीजं, श्रीं शक्ति:, क्रौं कीलकं, क्रूं कवचं , कैं अस्त्राय फट् इति दिग्बंध: ॥
श्रीगरुड उवाच ॥ अथ ध्यानं ।
प्रवक्ष्यामि श्रृणु सर्वाङ्गसुन्दरि ॥ यत्कृतं देवदेवेन ध्यान हनुमत: प्रियम् ॥१॥
पत्र्चवक्त्रं महाभीमं त्रिपत्र्चनयनैर्युतम् । बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम् ॥२॥
पूर्व तु वानरं वत्र्क्रं कोटिसुर्यसमप्रभम् । दंष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम् ॥३॥
अस्यैव दक्षिणं वत्र्क्रं नारसिंहं महाद्‍भुतम् । अत्युग्रतेजोवपुषं भीषणं भयनाशनम् ॥४॥
पश्‍चिमं गारुडं वक्ततुण्डं महाबलम् । सर्वनागप्रशमनं विषभूतादिकृत्‍ननम् ॥५॥
उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम् । पातालसिंहवेतालज्वररोगादिकृत्‍ननम् ॥६॥
ऊर्ध्व हयाननं घोरं दानवात्‍नकरं परम् । येन वक्त्रेण विप्रेन्द्र तारकाख्यं महासुरम् ॥७॥
जघान शरणं तत्स्यात्सर्वशत्रुहरं परम् । ध्यात्वा पत्र्चमुखं रुद्रं हनुमन्तं दयानिधिम् ॥८॥
खङ्गं त्रिशूलं खट्‍वांगं पाशमंकुशपर्वतम् । मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुम् ॥९॥
भिन्दिपालं ज्ञानमुद्रां दशाभिर्मुनिपुंगवम् । एतान्यायुधजालानि धारयन्तं भजाम्यहम् ॥१०॥
प्रेतासनोपविष्टं तं सर्वाभरणभूषितम् । दिव्यामाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥११॥
सर्वाश्‍चर्यमयं देवं हनुमव्दिश्‍वत्रुहरं ॥ पत्र्चास्यमच्युमनेकविचित्रवर्णं वक्त्रं शशाङ्कशिखरं कपिराजवर्यम् ॥ पीताम्बरादिमुकुटैरुपशोभिताङ्गं पिङ्गक्षमाद्यमनिशं मनसा स्मरामि ॥१२॥
मर्कटेश महोत्साहं सर्वशत्रुहरं परम् । शत्रुं संहर मां रक्ष श्रीमन्नापदमुद्धर ॥१३॥
ॐ हरिमर्कटमर्कटमंत्रमिदं परिलिख्यति लिख्यति वामतले । यदि नश्यति नश्यति शत्रुकुलं यदि मुत्र्चति मुत्र्चति वामलतां ॥१४॥
ॐ हरिमर्कटाय स्वाहा । ॐ नमो भगवते पत्र्चवदनाय पूर्वकपिमुखाय सकलशत्रुसंहारणाय स्वाहा ॥ ॐ नमो भगवते पत्र्चवदनाय दक्षिणमुखाय करालवदनाय नरसिंहाय सकलभूतप्रमथनाय स्वाहा ॥ ॐ नमो भगवते पत्र्चवदनाय पश्‍चिममुखाय गरुडाननाय सकलविषहराय स्वाहा ॥ ॐ नमो भगवते पत्र्चवदनायोत्तरमुखायादिबराहाय सकलसम्पत्काराय स्वाहा ॥ ॐ नमो भगवते पत्र्चवदनायोर्ध्वमुखाय हयग्रीवाय सकलजनवशंकराय स्वाहा ॥ ॐ अस्य श्रीपत्र्चमुखहनुमन्मन्त्रस्य श्रीरामचन्द्र ऋषि:, अनुष्टुप् छन्द:, पत्र्चमुखीवीरहनुमान् देवता, हनुमानिति बीजम् , वायुपुत्र इति शक्ति:, अंजनीसुत इति कीलकम्, श्रीरामदूतहनुमत्प्रसादसिद्धयर्थ जपे विनियोग: ॥ इति ऋष्यादिकं विन्यस्य ॐ अत्र्जनीसुताय अंगुष्ठाम्यां नम: । ॐ रुद्रमूर्तये तर्जनीभ्यां नम: । ॐ वायुपुत्राय मध्यमाभ्यां नम: । ॐ अग्निगर्भाय अनामिकाभ्यां नम: । ॐ रामदूताय कनिष्ठिकाभ्यां नम: । ॐ पत्र्चमुखहनुमते करतलकरपृष्ठाभ्यां नम: । इति करन्यास: । ॐ अत्र्जनीसुताय हृदयाय नम: । ॐ रुद्रमूर्तये शिरसे स्वाहा । ॐ वायुपुत्राय शिखायै वषट् । ॐ अग्निगर्भाय कवचाय हूं । ॐ रामदुताय नेत्रत्रयाय वौषट् । ॐ पत्र्चमुखहनुमते अस्त्राय फट् ॥ ॐ पत्र्चमुखहनुमते स्वाहा ॥ इति दिग्बन्ध: ॥ अथ ध्यानम् ॥ वन्दे वानरनारसिंहखगराट् क्रोडाश्‍ववक्त्राव्नितं दिव्यालङ्करणं त्रिपत्र्चनयनं देदीप्यमानं रुचा । हस्ताब्जैरसिखेटपुस्तकसुधाकुम्भांकुशाद्रिं हलं खट्‍वाङ्ग फणिभूरुहं दशभुजं सर्वारिवीरापहम् ॥१॥
इति॥ अथ मन्त्र: ॥ ॐ श्रीरामदुतायात्र्जनेयाय वायुपुत्राय महाबलपराक्रमाय सीतादु:-खनिवारणाय लङ्कादहनकारणाय महाबलप्रचण्डाय फाल्गुनस-खाय कोलाहलसकलब्रह्माण्डविश्‍वरुपाय सत्पसमुद्रनिर्लङ्घनाय पिङ्गलनयानायामितविक्रमाय सूर्यबिम्बफलसेवनाय दुष्टनिवारणाय दृष्टिनिरालंकृताय सत्र्जीविनीसत्र्जीविताङ्गदलक्ष्मणमहाकपिसैन्य प्राणदाय दशकण्ठविध्वंसनाय रामेष्टाय महाफाल्गुनसखाय सीतासहितरामवरप्रदाय षट्‍प्रयोगागमपत्र्चमुखवीरहनुमन्मंत्रजपे विनियोग: ॥ ॐ हरिमर्कटमर्कटाय बंबंबंबंबं वौषट् स्वाहा । ॐ हरिमर्कटमर्कटाय फंफंफंफंफं फट् स्वाहा । ॐ हरिमर्कटमर्कटाय खें खें खें खें खें मारणाय स्वाहा । ॐ हरिमर्कटमर्कटाय लुं लुं लुं लुं लुं आकर्षितसकलसम्पत्कराय स्वाहा । ॐ हरिमर्कटमर्कटाय धं धं धं धं धं शत्रुस्तम्भनाय स्वाहा । ॐ टं टं टं टं टं कूर्ममूर्तये पत्र्चमुखवीरहनुमते परयंपरतंत्रोच्चाटनाय स्वाहा । ॐ कं खं गं घं डं चं छं झं त्रं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं ळं क्षं स्वाहा । इति दिग्बंध: ॥ ॐ पूर्वकपिमुखाय पंचमुखहनुमते टं टं टं टं टं सकलशत्रुसंहरणाय स्वाहा ॥ ॐ दक्षिणमुखाय पंचमुखहनुमते करालवदनाय नरसिंहाय ॐ ह्रां ह्रीं ह्रु ह्रैं ह्रौं ह्र: सकलभूतप्रेतदमनाय स्वाहा ॥ ॐ पश्‍चिममुखाय गरुडाननाय पंचमुखहनुमते मं मं मं मं मं सकलविषहराय स्वाहा ॥ ॐ उत्तरमुखायादिवराहाय लं लं लं लं लं नृसिंहाय नीलकंठमूर्तये पंचमुखहनुमते स्वाहा ॥ ॐ ऊर्ध्वमुखाय हयग्रीवाय रुं रुं रुं रुं रुं रुद्रमूर्तये सकलप्रयोजननिवहिकाय स्वाह॥ ॐ अत्र्जनीसुताय वायुपुत्राय महाबलाय सीताशोकनिवारणाय श्रीरामचंद्रकृपापादुकाय महावीर्यप्रमथनाय ब्रह्माण्डनाथाय कामदाय पत्र्चमुखवीरहनुमते स्वाहा ॥ भूतप्रेतपिशाच ब्रह्माराक्षसशाकिनीडाकिन्यन्तरिक्षग्रहपरयंत्रपरतंत्रोच्चाटनाय स्वाहा ॥ सकलप्रयोजननिर्वाहकाय पत्र्चमुखवीरहनुमते श्रीरामचन्द्रवरप्रसादाय जं जं जं जं जं स्वाहा ॥ इंद कवचं पठित्वा तु महाकवचं पठेन्नर: एकवारं जपेत्स्तोत्रं सर्वशत्रुनिवारणम् ॥१५॥
द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्धनम् । त्रिवारं च पठेन्नित्यं सर्वसम्पत्करं शुभम् ॥१६॥
चतुर्वारं पठेन्नित्यं सर्वरोगनिवारणम् ॥ पत्र्चवारं पठेन्नित्यं सर्वलोकवशङ्करम् ॥१७॥
षड्वारं च पठेन्नित्यं सर्वदेववंशड;करम् । सप्तवारं पठेन्नित्यं सर्वसौभाग्यदायकाम् ॥१८॥
अष्टवारंपठेन्नित्यमिष्टकामार्थसिद्धिदम् । नववारं पठेन्नित्यं राजभोगमवाप्नुयात् ॥१९॥
दशवारं पठेन्नित्यं त्रैलोक्यज्ञानदर्शनम् । रुद्रवृतिं पठेन्नित्यं सर्वसिद्धिर्भवेद् ध्रुवम् ॥२०॥
कवचस्मरणनैव महाबलमवाप्नुयात् ॥२१॥
इति सुदर्शनसंहितायां श्रीरामचन्द्रसीताप्रोक्तं श्रीपत्र्चमुखहनुमत्कत्वचं सम्पूर्णम् ।

संबंधित माहिती

मोहिनी एकादशी 2024 रोजी हे उपाय केल्याने 3 राशींचे भाग्य बदलू शकते

Maa lakshmi : देवी लक्ष्मीला प्रसन्न करण्यासाठी तुळशीला या 5 वस्तू अर्पण करा

Sita Navami 2024: आज सीता नवमीचे व्रत केल्याने मिळेल मातृत्व

श्री सीता चालीसा : सीता नवमी या एका उपायाने प्रसन्न होईल देवी

Brihaspativar upay गुरुवारी काय करावे काय नाही जाणून घ्या

पंतप्रधान मोदी यांची सभा शिवतीर्थावर सभेतून उद्धव ठाकरे यांच्यावर घणाघाती टीका

मोशी होर्डिंग कोसळल्या प्रकरणी दोघांवर गुन्हा दाखल

iQOO Z9x 5G: सर्वात स्वस्त गेमिंग स्मार्टफोन उत्तम वैशिष्ट्येसह लॉन्च

महाराष्ट्र गद्दारांना कधीच माफ करणार नाही म्हणत उद्धव ठाकरेंचा हल्लाबोल

स्वातीनंतर आता बिभव कुमारने तक्रार नोंदवली, म्हणाले केजरीवालांना अडकवणं मालिवाल यांचा हेतू

पुढील लेख
Show comments